________________
भ्वादिप्रकरणम् ।
१७१
अब्राजीत् । अवजिष्यत् । कटे वर्षावरणयोः । ११ । करति । चकाट । चकटतुः। कदिता। करिष्यति । करतु । अकटत् । कटेत् । कट्यात् । ह(१)म्यक्षणश्वसजागाणि श्वेदि. ताम् ।५।१।८१ । हमयान्तस्य क्षणादेपर्यन्तस्यश्वयतेरेदिताम्वन् न स्यादिडादौ सौ। अकटीस् । अकटिप्यत् । गुपू रक्षणे । १२ । गुपूब्धिच्छपणि (२)पनेरायः २ । १। २६ । एभ्य आयस्त्यो भवति स्वार्थे । तदन्तर धषः ।२।१।४४। येऽनुक्रांताः सन्नादयस्तदंता शब्दा धु संशाभवन्ति । धुल्लाल्लडादयः । गोपायति बाडगे । २१॥ २७ अगे परत आयादयो चा भवन्ति । आमो मस्प नेत्वम् । उच्चारण सामर्थ्यात् ।कास्यानेकाच त्यालिट्याम् । २।१।३१ । कासेरनेकाजभ्यश्चाम् स्याल्लिटि। सूत्रे स्य ग्रहणे स्पधार्थम् । अतः खम् । ४ । ४ । ४९ । अकारान्तस्य खं भवत्यगे परतः । आमः।१।४। ४९ । आमः परस्य खं भवति । लिङ्गवत्क्रनि । २।१।२६ । कृत्रिति प्रत्याहारेण कम्वस्तीनां ग्रहणम् । लिड्दामन्तात् भ्वस्तयोऽ नुप्रयुज्यन्ते । उरः।५।२।१६ । १६५। चस्यवर्णस्य अका
(१) अग्रहीत् । अधमीत् । अयीत् । अक्षणीत् । अश्वसीत् । अजागरीन् । औनयीत् । अश्वयीत् । अकटीत् इति सूत्रो. दाहरणानियानि ।
(२) गोपायति । धूपायति । विच्छायति । पकायति । पनायति । पणेस्तुतायेव आयस्त्यः । व्यवहारेतुन ।