________________
५८
जैनेन्द्रलघुवृत्ती
रादेशो भनति । ऐप् । गोपायाञ्चकार । द्वित्वापरत्वाणि प्राप्थे । द्विवेऽथि । १ । १ । १९ । द्वित्व निमिऽचि योऽ जादेशः सस्थानिषद्भवति द्वित्वे कर्तव्ये । गोपायाञ्चक्रतुः। (१)एकाचोऽनुदात्तात।५।११११५ 1योधुरेकाजनुदात्तश्च ततः परस्यागस्येण न भवति। गोपायाश्चकर्थ । गोपायाञ्चकथुः । गोपायाश्चक्र । गोपायाञ्चकार, गोपायाशकर । गोपायाञ्चकव । गोपायाश्चम । गोपायाम्बभूव । गोपायामास। जुगोप। स्वरनिषू धू मृत्यूदितः । १११। ९२ । स्थरत्यादेशदितच परस्य घलादेर गस्ये
या स्यात्। झुगोपिथ जुगोप्थ । गोपायिता गोपिता गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । गोपाय्यात् । अगोपायीत् । मेटि।५।१ ८० । इडादौ सौ परे ऐन्न भवति ।अगोपीत् अगोप्सीत्।झलोझलि। ५। ३ । ६२ । स(२)लः परस्य सस्य खं भवति झलि। अगीसाम् । अगौप्सः। अगौप्सीः। अगौप्तम् । अर्गप्त । अगौप्सम् बगोप्स्व । अगोपस्म । अगोपायिष्यत् अगोपिप्यत् अगोप्स्यत् क्षि क्षये । १३ । क्षयति । चिक्षाय चिक्षियथुः । बिशियुः । एकाच इति निषेधेप्राप्ते। (३)कृसभृवस्तुस्नुश्रुवो लिदि।५।११
(१) एकाचः किम् । अवधीत्। अत्रपबनिवृत्यर्थमदं तोवधिः। (२) झलः किम् । अमंस्थाः । झलि किम् । अभिस्साताम् ।
(३) वव सस्व । बभृव वधूव । तुष्टुष । दुद्रच सुनुव । प्रति सूत्रोदाइ णानि।