________________
स्वादिप्रकरणम् |
423
११९ । एभ्य एव लिटि नेड् भवत्यन्यस्नादनिटोऽपि भवति । वौपदेशेses दाच सृजि दृशस्तामौ नित्यानिटस्थेऽव्यादः । ५ । १०८ । नित्यानितारभ्य अकारवद्भ्योऽ अंतेभ्यः सृजदृशिभ्यां च ये वेड भवति । चिक्षयिथ । चिक्षेr । चिक्षियथुः । चिक्षिय विक्षाय, चिक्षय । चिक्षियिव । चिक्षि यिम | क्षेता । क्षेष्यति । क्षयतु | अक्षयत् । क्षयेत् । दीरकृते । ५। २ । १३४ । गोरजन्तस्यदीर्भवति यादौत्येपरे नतु कृतिगेच । श्रीयात् । साम्मे । ५ । १ । ७७ । इगन्तस्य गोरैष्भवति मपरे सौ परे । अक्षैषीत् । अक्षेष्यत् । तप संतापे । १४ । तपति । तताप । तेपतुः । तेपुः । तेपिथ । ततप्थ । तेपिच । तेपिम । सप्ता । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । असात्सीत् । अताप्ताम् । अतप्स्यस् । क्रमुपाद विक्षेपे | १५ | वा भ्राशभ्लाशभ्रमुमुखसित्रुटिलषः । २ । ११६६ | एभ्यो गे परतः श्यो वा स्यात् । पक्षेशप् । क्रमो (१)मे । ५ । २ । ७४ कमः शिति म निमित्ते दी भवति । क्राम्यति । कामति । चक्राम । कमिता | कमिष्यति । काम्यतु, कामतु । अकाम्यत्, अकामत् । काम्येद।
क्रामेत् । क्रम्यात् । अक्रमीत् । अक्रमिष्यत् । पा पाने ११६ | पाघ्राध्मास्थान्नादाणूदृश्यर्तिसर्तिशदसदां पिबजिघधमतिष्ठमनयच्छपौशीयसीदाः । ५१२ ७६ | पादीनां पिचादयो भवन्ति शिति त्ये परे । पिवादेशो ऽद
के यह
(१) मे किए। आक्रमते ।