________________
स्वादिप्रकरणम् ।
५१
२ । ४ । ९४ । मिङ शिभ्यामन्यः शेषः अगसंशक एव भवति । इट् । लुटोऽन्यस्य डारौरसः | १ | ४१६४ | लुटोऽन्यसंज्ञकस्य डारौरसो भवन्ति । भविता । रि १५ । २ । १५३ | तालेरस्तेश्च धोः रेफादौ सकारस्य खं भवति । तासस्त्योः स्वं । ६ । २ १५४ | तालेरस्तेश्व सकारस्य तं भवति सकारादौ त्ये । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्य । भवितास्मि भवितास्वः । भवितास्मः । लृट् । २ । ३ । ११ । ४ (१) त्र्यत्यर्थे वर्तमानाद्धोल'द भवति । स्यः । इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः । लोट् । २ । ३ । १५३ | विध्यादिष्वर्थेषु घी लोट् भवति । आ (२) शिपि लिङ् लोटौ २ । ३ । १४९ । आशिष्यर्थे धो लौर् भवति लिङ्_च । एरुः । २ । ७५ | लोट इकारस्य ऊः । भवतुः । तुह्यास्तात वाशिषि । ५ । १ । ३० । आशिथि तुह्योस्तातङ् वा । परत्वात्सर्वादेशः । भवतात् । लोटो लड् चत् । २ । ४ । ७२ । लोटो लडिव कार्य स्यात् । मिक थस् थतसोऽतंतलाम् । २ । ४ । ८२ । तां लांमि
( १ ) भविष्यदर्थे - इत्यर्थः । भविष्यत्वं च । वर्तमान काळ
वृत्ति प्रागभाव प्रतियोगित्त्वं ।
(२) भावीष्ठार्थ शंसनमाशी: