________________
जैनेन्द्रलघुकृत्ती
वमथाऽथुमपालतुसुसः । २ । ४ । ६८ । लिटो मानां नधानां णलादयो भवन्ति । भू अ इति स्थिते।ललिटी वक । ४।४। ८० | लुङ् लिटो रवि परतो भुवो युग भवति । लिड्डु कचि धोः । ४ । ३ । ७। लिटि उचि कचि च परतो धोरादेरेकाचो हैं स्तः । भूत्र भू अ इति स्थिते । पूर्वश्वः । ४ । ३ । ६ । द्विरुक्तयोः पूर्वोऽवयवश्व संमो भवति । हलोनादेः ।५।२।१६। चस्य सम्बन्धिनो हलोऽनादेरुन् भवति । इति वकारस्योप । प्रः । ५१२। ५७५ । चस्थ सम्बधिनोऽचः प्रादेशो भवति । भवेतरः ।।२।१७२ । भवतेश्च स्योफारस्याकारो भवति लिदि। (१) झलो जशितिभकारस्य बकारः। बभूव । बभूचतुः । बभूवुः । लिट्र।५।४।९५ । लिट् चाग संशोभ- धति । वलाद्यगस्ट । ५।१।८।४। वलादेर गस्ये. डागमो भवति। बभूविथ । यभूषथुः। बभूव । बभूव । बभूविव । बभूचिम। अन(२)चतनेलद । २ ।३।१४। मत्स्यत्यनद्यसनेऽर्थे धो लुंड भवति । स्यतासी ललुटोः । २।१।३० । घोः स्यतासीत्येतौ त्यो स्तो ललुटोः । शपापपवादः। इति लुइलुटो ग्रहणम्। शेषोऽग एव ।
(१) अपदान्तेऽपिक्वचित् प्रवर्तते लक्ष्यानुरोधात् ।
(२) अतीतायारान्स्यार्धनागामिन्याः पूर्वार्धेन च सहितः कालोऽद्यतन:-तभिन्नो ऽनद्यतनः।
1