SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ . भ्वादिप्रकरणम् । mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmnnarrammamraana ६७। मितः स्वरितेतश्चधोर्दोभवति कर्तृगामिनिक्रियाफले मिङस्त्रित्रोऽस्मयुष्मयन्याः ।।१२१५॥ मिङोमदसंशानिशीणिश्रीणिवत्रनानि अस्मद्युपमद् अन्य इत्येवं संभानि भवन्ति । एकोधियश्चैकशः । १।२ । ७५४ । यान्यस्मधुमदन्य संज्ञानां संशित्वेनोपात्तानि षट् त्रिकाणि तान्येकश एक हि बहु इत्येवं संशानि भवन्ति साधनेखार्थे । १ : १५२ । स्वार्थे साधनेऽस्मदादयो शेयाः । मिङ्ग शिनः । २।४ | ९२ । थो विहिता मिऊ शितश्च त्या ग संज्ञका भवन्ति । कर्तरि श(१) । २१ । ६४ । कर्तृ वाचिनि गे परतः शब भयति । गायोः । ५।३ । ८१ । गेडगे च परे गोरे भवति । अवादेशः। भवति । भवतः सोऽतः । ५।१।। त्याधयवस्य झकारस्यान्ता देशो भवति । एण्यतोऽपदे। भवस्ति । भवसि । भवथः। भवथ । ययतो दी।५।२। ९६ । यजादौ गे परे अकारां तस्य गो दीर्भवति । भवामि । भवावः। भवामः | सभवति । सौभवतः । ते भवन्ति । त्वम् भवति । युर्वा भवथः । यूयं भवथ । अहं भवामि । आवां भघायः । वयं भघामः । परो(२)ले लिटू ।२।२९५ । भूतानद्यतने परोक्षे वर्तमानाधो लिट् स्यात् । मानांणल (१) शपत्योमध्येभवति विकरणत्वात् । (२) परोक्षत्वं च । साक्षातमित्येतादशविषयताशालिसा. माविषयत्वम् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy