________________
जैनेन्द्रलघुवृत्ती
2525
नान्तस्योको दीर्भवविनामिपरे । पश्चानाम् । पञ्चसु विभ क्त्यामाष्टन: 1५११४३ । श्रष्टन आकारान्तो देशो वा भवति विभक्त्याम् । अष्टाभ्य औश् ५।१ [१] आत्य पक्ष प्रूमः परयोर्जस शसोरोश् भवति । अष्टभ्य इति सिद्धे कृतात्व स्वाच्चारणं यत्रैवात्वं तत्रैवशिति । भ्रष्टौ अष्टौ अष्ठामि श्रष्टाभ्यः अष्टानाम् । श्रष्टासु । आत्वाभावे पञ्चचत् । ऋत्विग्दग् द्विगुष्णिमञ्युजिकुंश्चः । २।१।५७ । ऋत्विगादयः कर्यतानिपात्यन्ते, अञ्चुयुजिकुञ्चिभ्यस्तु विर्विधीयते । कृदमिङ् । २ । १ । ८० । श्र धोरधिकारे मिङ्वर्जितास्याः कृत्संज्ञा भवन्ति । कित्यस्यकुः | ५|३७५ | किरुत्यो यस्मात्तस्य कब गौऽन्तादेशो भवति पदान्ते । ऋत्विक । ऋत्विजो । ऋत्विजः । ऋत्विग्भ्यामित्यादि । युजेर से । १ । ४० | योगार्थस्य युजेरसे तुम भवति परेमुखे फान्तस्य खे नाकृते नस्य कुरुथेन का | युजी युखः । युग्भ्याम् । श्रोः कुः
1
!
↓
१२:३० च वर्गस्य कवर्गः स्याज्झति पदान्ते च भिषक- भिषजौ । भिषजः 1 भित्रग्भ्याम् । खन् 1 खओ 1 खजः सम्स्यामित्यादि ब्रश्वभ्रस्जसृज्मुज्जाज् श्रजखशांषः ५
५३ एषाऽशान्तयोश्च षो भवति झलि पदान्ते च जश्श्वच यें ] 1 राट् 1 राड् । राज । राजः । राड्भ्याम् । राट्सु 1 परिवाठ ५३६६ । परिवाद् शब्दस्य क्रिवन्तस्य कृतदीत्वस्व पदान्ते षत्वं निपात्यते । एवं कर्मपरिभृद्देवेद विश्वसूद सृजियज्योः कित्यस्येति कुत्वमपचाद्यपत्यमनवकाश