________________
२
जैनेन्द्रलघुक्त्तौ ।
म् ७ । भम् । घश ६ । जबगडदश् १० खफछयचटत ११ । कपप १२ । शषसर १३ । हल १४ । इति प्रत्याहारसूत्राणि । एषामन्त्या इनः । हकारादिण्वकार उच्चारणार्थ: । लणसत्रे श्रकार इत् ।
कार्यार्थोऽपयोगीत् ११२।३॥ शास्त्रेऽन्यस्य कार्याधमाशोपते प्रयोगे च न भूयते यः स इसंज्ञो भवति । अन्ध मित्संझा। पति गच्छति नश्यतीतीशत् इत्यनेनैव तस्य नाशसम्भवात् शास्त्रान्तरेण खं विधामं व्यर्थम् । इति णादानामिन्संझा ॥
नाशः सम् १ । १ । ११॥ प्रसत्तास्य नाशः खसंहो भवति यस्येत्संज्ञा सस्य खम् ] ||
अन्त्यजेतादि।।७३ ॥ अन्त्ये नेत्संहकेन गृह्य. माग्न आदिस्तग्मध्यपतितानामात्मना सह ग्राहको भवति । बमा अजिति अइउवणानां संज्ञा ।।
आकालोऽच प्रदीपः १। १ । ११ ॥ अ आ आइत्येवं काल व कालो यस्य सोऽन् यथासंख्यं प्रदीप
१ अधुनत् । २ कार्यार्थ इति किम् । कुलाख: कुलीनः । ३ अप्रयोगीतिति किम् । परमकुलीन: 1 ४ इण धोः शिप । ५.२॥ बिनो नाशस्य संशित्वं संज्ञाऽपि भाचिनीति नेतरतराश्रयदोषः ।
आचन्ताभ्यामवयवाभ्यामध्यवीसमुदाय आशियत इत्यलम् ।