SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलधुवृत्ती ११ । कसहितयोरिदमदसोरेव मिस पेस् भवति । इमरत्यादि। नेह । पभिः । अस्मै । एभ्यः । अस्मात् । अस्य । अनयोः ए. षाम् । अस्मिन् । अनयोः । एषु ! टौसियोनदेतदश्च ४३शरा अन्यादे। एतद इदमश्च घनदादेशो भएति टा ओस इपरत्येतेषु परेषु।अनेन छामेण न्यो अधीतमारनं ध्याकरण मध्यापय । अनयोः खानयोःशीभनं शीलम्।एनयोः सपमपिापनम् । एनौ ! पनान् 1 एनेन । पनयोः । शेष पूर्घघ । राजानः को। ५।३।४४ । पदान्तस्यनकारस्य खं न स्यात् को परे । है राजन् । राजानी।। राजानः । अनोऽखमम्ब स्फात् राज्ञः । न खंस विधि तुकं कृति । ५ । ३। २८ | दुपः स्थाने सुपिचविधि कति विहितं च तुकं प्रति मनमसिद्धं भवति नान्यन इति नखस्या सिद्धत्यादात्यमेत्यमैत्वं चन स्यात् । राजभ्याम् । राजभिः। राशि राजनि । राजमु । यज्धा यज्यानी यम्बानः । यञ्चनः । यधना । अश्मनः । अश्मना । इपयादि। इन्न् है न् पूषार्थम्णम् ४१ ४18 शौ।४।४। ३० 1 शाधेवेन्ना ... दीनामुले दीपति नान्यत्र । इति निषेधे प्राप्त । प्राप्त ४४ ११। इन्नादीनामुखोदीमपत्य को सौ परे। वृत्रहा! हे वृत्रहन् । .. .- -. .--. ----- .--. १ क्रियागुण द्रव्यः पूर्व गृहीतस्य क्रिया गूण इब्यान्तरण सम्पन्धे पुनरपि कथनमन्वादेशः । २ सुव विध्यादि मिन्ले न खमसिझन भवतीति फलितार्थः । श्रतएव राजाश्व इत्यादी दी सिद्धम् । ३ अाकारस्य व न अम्बस्फादिति निषेधात् । ४ घ हतयानिति विग्रहः ४ कृत्त ५ सिधेशद्राहर पत्रहन्या मित्यादि ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy