SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्र १४७ ५। ३ । ३१ । कुमुद्रान् । नङ्घान् । येतस्वान् । नडशादाइडित् । ३ । २ । ७२ । शिखाया बल इत्यतो ऽनुवृत्तचलोडिङ्घद्भवति । न ड्वलः । शाब्दलः । शिखायावलः । ३ । २ । ६९ । शिखावलः (१) । इति चातुरर्थिकाः ॥ शेषे । ३ । २ । ७३ । अपत्यादिचतुरर्थान्तायेऽर्थास्तेभ्योऽन्यः शेषः । तत्राणादयो यथा सम्भवं स्युः । चतुर्भिरुचते चातुरंशकटम् । चक्षुषागृयतेचाश्रुरूपम् । श्रावणः शब्दः । द्वषदिपिण्टाः दार्षदाः सक्तवः । चतुर्दश्यां दृश्यतेचातुर्दशंरक्षः । राष्ट्रावारपारादूघखौ । ३ । २ । ७४ । आभ्यां क्रमादुखी भवतः शेत्रे । राष्ट्रजातादिः राष्ट्रीयः । अवारपारीणः १ ( विगृहीताद्विपरीताच्चापीष्यते ) अश्वारौणः । पारीणः | फा( ३ ) रावारणः । अत्र प्रकृतिविशेषमुद्दि श्यप्रत्ययपिशेषेविधीयते । अर्थविशेवाः समर्थविभक्त्य चावश्यन्ते । ग्रामाद्यखनौ ३ । २७७ । ग्राम्यः । ग्रामीणः नव्यादेदेण् । ३ । २ । ७७ । नादेयम् । माहेयम् 1 दक्षिणा (४) पात्र सस्त्यण् । ३ । २२ ७८ । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । युप्रागप्रागुदकू प्रतीचोयः । I । हृत्प्रकरणम् ! (१) शिखावलोनामजनपदः । (२) विग्रहीतादपीष्यते इति नियमात् ) - (३) विपरीताच्चेतिनियमात् । (४) पश्चादितिशिसाहचर्याद्दक्षिणेत्या जन्तस्यैत्रग्रहणंनतु टावःतस्यव्याख्यानात् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy