SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४८ जैनेन्द्रलघुवृत्ती ३।२।८३ । दिव्यम् । प्राच्यम् । अपाच्यम् । उदीयम् प्रती च्यम् । प्रस्तुटू । ३ । २ । ८२ । झिसंशकाधोभवति तुडाग. मधशेषे । ( अमेहक्षतसित्रेभ्य इति परिगणनम् )अमात्यः । इह त्यः। क्वत्यः । ससस्त्यः । तत्रत्यः (नेब्रुवातिवक्तव्यम्) नित्यः । अक्ष्वा (१)येबदः। १ । १ । ६८ | अक्षुमध्ये आदिभूतोऽच्पेप् यस्यसमुदायस्यससंशोभवति । दोश्छः । ३। २।१। दुसंशकान्मृदश्छोभवतिशेषे। मालीयम् । शालीयम् । स्यदा. दि।१।१ । १९ । तदीयः । त्वदीयः। यानाम्नः ।१।। '७२ । देवदत्तीयः । देवदत्तः । गर्तगादिभ्यश्छः । ३१२१. ११५ । गीं यः । युष्मदस्मदोऽकावञ् । ३। २ । १२२ । आभ्यां या खञ्भवतिखञ् पक्षेऽकङकादेशश्च । युघयोर्युष्माकं वायं यौष्माकीणः । पक्षेऽणछौ । अणि। ३१२१ १२३ । अणिनपरेयुष्मदस्मदोरकडावेशोभवति । यौप्माकः । मास्माकःयुष्मदीयः । अस्मदीयः। तथक(क)ममकाबेकार्थे । ३।२ । १२४ । एकार्थेवर्तमानयोयुप्मदस्मदोस्तवकममकादेशीभवतोऽणिखनि च । तायकीनः । तावका मामक्रीनः । मामकः । छेतु, त्वदीयः । मदीयः। मध्यान्मः। ३।२।१२९ । मध्यमः । काला(३)ठम्। ३।२। १३२ । (१) आधेतिकिम् । समासन्नयनेभवः साभासनयनः । . (२) अणिखमिचेति किम् । त्वदीयोमदीयः । (३) अणोऽपवादः । दोश्छ परस्यावाधते। गौणादपि .
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy