SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ हृत्प्रकरणम् । सिष्टं साम । (१)वामदेवाय ।३।२।१२ । वामदेवेनदष्टं सामवामदेव्यम् । परिवृतोरथः । ३ ।।८। अस्मिन्नर्थेऽग् त्योभवति । वस्त्रेण परिवृत्तीवास्त्रोरथः। तत्रोदधुन(२) ममभ्यः । ३।२।९। शरावे उद्धृतः शाराच ओदनः । संस्कृतं भ(३)क्षाः । ३।२.११ । ईप्समर्थात् संस्कृतमिस्पर्थेयथाविहितत्योभवति भक्षाश्चेत् । भ्राण्टेषुसंस्कृताभाण्टायवाः। साऽस्पदेवता । ३ । २ । १९ । अर्हन् देवतास्य आर्हतः। भागवतः । पाशुपतः बाईस्पत्यः । शुक्राद्धः । ३ । २१ २१। शुक्रियम् । सोमायण ॥३॥ २।२७ । सौम्यम् । वास्तुपित्रुषसोया | ३ । २ । २८ । घायव्यः । तव्यः। रीछ ऋतः । ५।२।१३६ । काराम्तस्या रुद्यकारे अगयकारच्चीच परतो रीडादेशो. भवति । (परितिखम् ) पित्र्यम् । उषस्यम्। पितृन्यमातु. (४)लमातामहपितामहाः। पेते निपात्यन्ते । पितुर्धातापितृन्यः । मातुर्मातग्मातुलः। मातुः पितामातामहः। पितु:पिता (१) अणोऽपवादः। (२) अमत्रेभ्यः किम् । पाणा उद्धृतः । (३) भक्षाः किम् । पुष्पपुटे संस्कृतोमालागुणः । (४) पितृमातृभ्यभ्रिातरिन्यत् डुलध्य । ताभ्यांपितरिमह। मातरिषिच्च । तयोरानङ्च निपात्यते पितुर्मातापितामही। मातुर्मातामातामही । इत्यपियोद्धम् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy