________________
जैनेन्द्रल घुष्कृत्ती रैषतिकः1 राशदादाज्ञोऽन् । ३। १ । १५० । क्षत्रियवाचिनो जनपदशब्दादपत्येऽम् भवति । पञ्चालानां राजा पाश्चालः । क्षत्रियसमानशधात् जनपदात्तस्यराजन्यपत्यवत् । पाण्डोङयण । ३। १ । १५५ १ पांड्यः । कु देण्यः । ३ । १। १३९ । कौरव्यः । नैषध्यः । द्विः । ३ । १ । १४९ । यानि सपाद परि समाप्तेत्यान्वक्ष्यतितेविसंत्राः स्युः। ट्रेवढे. पुनवास्त्रियाम् । १ ।।। १३३। द्रिसंशकस्यत्यस्ययहुर्थे-वर्तमानस्य उम् भवति । तेनैवतं यहुत्वं नतुस्त्रियाम् । इक्षाकवः पञ्चालाः । इत्यादि। उपनौलादेः ३ : १ । १५६ । चोलादेः परयोरणिनोरुन् भवति । कम्योजः । चोला । केरलः। । शकः । यवनः । इश्यपत्याधिकारः। तेनरक्तं (१)रागात्। . ३।२।१। अग् स्यात् । रज्यतेऽनेनेति रागः । कषायेणरके वस्त्रे कापायम् । भाद्युक्तः कालः। ३ । २। ४ । तिथ्यपुष्ययोरणि यरबंच । पुप्येण युक्तं घोषमहः । उसाभदे। ३।२।५। पूःणविहितस्योसमयति । चन्द्र. णयुक्तस्परात्र्यादिविशेषोनाभिधीयेत चेत् । अद्यपुप्यः । दृष्टं साम । ३ । २ । १। तेनेत्येव । चसिटनदृष्टवा. :
(२) तेतिभासमर्थात्-रागविशेपवाचिनः रकमित्येतस्मिनयथास्वंत्यो भवतीतिफलितार्थः। रागात्किम् । देवदसेमरक्तवस्त्रम् ।