________________
पसप्रकरणम् ।
प्रमाणीशब्दान्ताच अस्त्यो भवति। ( कल्याणीदशमी यासा रात्रीणाम् ) ताः कल्याणीवशमाराश्रयः । स्त्री प्रमाणी येषां ते स्त्रीप्रमाणाः । (ोस्वाक्षाऽक्षिमश्नः।४।२।११३ । स्थायाचिनी यौ अक्षिसक्थिशब्दौ तदन्ताबाटो भवति। कल्याणे अक्षिणी यस्य सः कल्याणाक्षः। जलजाक्षी । स्वाङ्गात् किम् । दीर्घसकथि शकटम् । स्थूलाक्षा वेणुयष्टिः । द्वित्रिभ्यां मूनः । ४।२ । ११५ 1 द्वित्रिपूर्धपदान्तामूर्धान्ताबाटो भवति । द्विमूर्धः । त्रिमूर्ध। लोनोऽन्तः रिभ्याम् । २।११७ । आभ्यां परो यो लोमन्शन्दस्तदम्तावादस्त्यो भवति । अन्तलीमः । बहिर्लोमः । वं पादस्या इस्त्यादेः । ४ । २ । १३९ । हस्त्यादिवर्जितापमानात्प रस्य पादस्य सान्तं खं भवति यसे । सिंहस्येव पादावस्य सिंहपात् । अहस्त्यावस्तु हस्तिपादः। कुसूलपादः। ससख्यादेः।४।२।१४० । सुसंख्याः परस्य पादस्य वं भवति बसे । सुष्टुपादावस्य सुधात् । द्विपात् । (२)ब्युदः काकुत् । ४ । २ । १४८ । खं स्यात् । उत्काफुत् । विका. कुत्। (२)पूर्णादा । ४।२।१४९ । पूर्णकाकुन् । पूर्ण
(१) अक्षिसकन्धः किम् । दीर्धवानुः । स्वाङ्गारिकम् । दीर्घसकिय शकर। (२) काकुरतालु इत्यर्थः। (३) पूर्ण काकुम्भस्यतिषिप्रहः ।