________________
जैनेन्द्रलघुवृत्ती
vvvv
winnnnnnnnnnnnnnnnnnnwwwwww
काकुदः । सुहृदुहृदा(१)मित्रामि अयो।। ४ । २। १५० । सुदुर्ध्या परस्य वदयस्य इरादेशो निपात्यते ! सुरन्मित्रम् । दुहृदमित्रः। उरः प्रभृ(२)
निया कप् । ४ । २ । १५१ 1 उरः प्रभृत्येन्ताबसात्सान्तः कब् भवति । (३)व्यूढोरस्कः। 'कुप्वोस्त्ये' इति रेफस्य सत्वम् । प्रियसपिंकः । (४)शेषाद्वा ।४।२।१५४ । ( अत्र प्रकारणे यस्मावास् सान्तो न विहितः स शेषः । तस्माद्वा कव् भवति । ' महायशस्का महायशाः । इति बहुव्रीहिः ।
अथ द्वन्द्रः । चार्थे इन्छः। २।२। २२ । अनेकंसुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। चत्त्वारश्चार्थाः—समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तत्र जिन गुरुं च मजस्व इति परस्परनिरयेक्षस्थानेकस्यैकस्मिन्नन्वयः समुच्चयः । भिक्षा
(१) शोभनं हृदयं यस्येतिविग्रहः । अन्यत्र सुहृदयः दु. हवयः।
(२) अयनित्यः कप् । पकवचनान्तानामेव व्याख्यानात। द्विवचन्तानां तु शेषाद्वेतिविकल्पपष । द्विपुमान् । द्विपुस्कविपुमान् | त्रिपुस्कः । इत्यादि।
(३) न्यूढं विशाल मुरोयस्येति दिग्रहः ।
(४) यस्माद्बसात्सान्तो नोक्तस्तस्मात्कब वास्यादिति ने फलितार्थः।