________________
भूमिका।
अयि, अगणितगुणपयः पारावाराः, विद्याविनोद रसिकाः विदितमेव निखिलशास्त्रागा मध्ये शदशास्त्रमेवपुरो वत्ति, तस्यदुरधिगमतया तज्जानार्थमा चार्यवर्य श्रीगुगन दिमि व्युमित्सुजनोपचिकीर्षया जैनेन्द्रप्रक्रिया विरचिता। सात्व तिकर्कशवृत्तिभिग्रंथ्य मानतया मन्दमतीनां सुखबो धायनप्राभूदिति तेषान्दयभाने मान्यपण्डितचरैवशी घरमहाशयः फाचन जैनेन्द्रप्रक्रिया ख्योग्रन्थो व्यरचि। तस्याप्यतिगहनतया ऽतिविपुलतयाच व्युतित्सूनां सुकुमारमतीनाम्म नोरञ्जनी नजाता । अतस्तेषां प्रथम परीक्षार्थमु पस्थानुमिच्छूना सुकुमारमतीनामु पकाराय लघुकौमुसरणिमनुसृत्यैव महता श्रमेणजैनेन्द्र महावृत्ति ग्रन्थादाकृष्यतानेन्द्रलधुवृत्त्याख्यग्रन्थमतिलघुभूतं व्यरचयम् । अस्थाश्च टिप्यणीङ्का शिक स्याद्वाद संस्कृत पाठशालायां व्याकरणाध्यापक पणिहत वेणीमाधवमिथशर्मभिस्तथा पण्डित सुब्रह्मण्यशास्त्रिभिश्चनिर्माम्य पतयो संवलिताचेयङ्का शीस्य चौखम्बा संस्कृत मुद्रणागाराधिपति बाबूश्रीजयकृष्णदास हरिदास गुप्त महोदयस्यहस्ते मुद्रापयितु मपिता । तत्रचकार्य बाहुल्यवशादि यताकालेने यङ्कथमपिपू र्णता माघादितेति तस्योपकृतिम्मु झुः स्मरामि 1 भृशंसम नुकपितश्चास्मिपण्डित वरसुब्रह्मण्यशानिभि येनात्मनोऽमूल्यस