________________
( २ )
मयदानेन बहुशः स्थलविशेषेषु निजकृपाङ्गष्ट्येयं समालोकिता संशोधिताचेति । तावतापि सीसकाक्षरयोजक दोषेण मदीय दृष्टिदोषेणचोपनता असन्निवेशिताश्च शुद्धिपत्रेप्यशुद्धयः क्वचि 1) कदाचित्सम्भाव्यन्त पयेति तदर्थं साञ्जलिषन्धं विपश्चितोऽनुनयामि । यधे नामम त्सराः सहृदयवरा निजकृपा दृष्ट्या कृतार्थये संशोध्य मामपि प्रबोधयेयु स्तदात्वात्मानं सफलोद्योगं मन्ये । प्रयतिज्येचास्याः पुनर्मुद्रणसमये यथा दर्शिताशुद्ध्यपाकरणाय । सम्भावयामि चेदानी मियच्छा आणा मतीच मनोरञ्जनी भूत्वा ममपरि श्रमं सफलीकरिष्यति, छात्राऽपि एत. स्याः पठनपाठनादि व्यवहारेण सुखेन जैनेन्द्रव्याकरणमहार्णवं समुत्तीर्य विचक्षणा भवेयुरि त्याशासे । सकलकल्याग हैतुत रागोऽपिममपरिश्रमं सफलीकरोत्वित्यभ्यर्थये । इत्यलमतिपल्लवितेन ।
फालगुन शुक्ल द्वतीया
वीरनिर्वाण
संवत् २४४९
ग्रन्थकर्ता-विद्वज्जनकृपाभिलाषुकः पण्डित श्रीराजकुमार शास्त्री । प्रधानधर्माध्यापकः बाभ्वरप्रान्तीय
दि० जैन पाठशाला जिला बासवाडा !