SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ बत्प्रकरणम् । १६३ एवान का।।१।१२९ । ये प्रतिकृती क इति वक्ष्यति । इवात्प्राक् कोधिक्रियते । ति सर्वनम्नोऽक प्राक्टे कोदः।४।१।१३० झेः सर्वनाम्नो मिटान्ताच्च टे। प्रामऽक्यो भक्ति ककारश्चेत्तस्य च ५ प्रागिधादर्थेषु । कुस्सायाम् ।४।१।१३१ । कुत्सितोड श्वोऽश्वका उच्चकैः। नीचकैः । सर्वकैः । युष्मकाभिः । युष. कयोः । त्वयका। किंयत्तदा निर्धारणे इयोरेकस्य खतरः।४।१।१५७ । अनयोः कसरो देवदतः। यतः ततः। वा यवनां जातिप्रश्नडतमः।४।१।१४८। जातिविषये प्रश्न विषये च किमोडतमस्त्या भवति । कतमी भवतां कटः । यतमः । ततमः ।'या पवनमुत्सर्गस्थाका प्राएणार्थम्' यकः । सका। हचे प्रतिकृती कः । ४।१ । १५० अश्ष व प्रतिकृतिरश्वकः। तत्प्रकृतांती मयट । ४।२।२८1 प्रकण कृतं प्रकृतं तदर्थवृत्त समर्थान्मय भवति । आये. प्रकृतमनअनमयम्। दधिमयम् । अधिकरणे तु वृतमयी पूजा । प्रज्ञादेः । ४।२१४४ । अण् स्यात् । प्रश्न एव प्रामः । प्राशी स्त्री । देवतः । बान्धवः । आकृतिगणोऽयं । बह्वल्पा. च्छस्कारकाबा । ४ । २ । ४७ | पाहूनि पदातीति बहुशः । अल्पश: 1 [ आधादिभ्यस्तसेल्पसंख्यानम् ] आदी. आदितः । मध्यतः। अन्ततः। पार्वतः। मारुति गोयं । कृभ्वस्तियोगेऽतत्तवे संपतरिचिः ।४।२।५५ ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy