________________
जैनेन्द्र लघुघृत्ती ।
दर
1
एत्येधत्सु । ३ । ४ । ७७ । एजादौ पति पधत्यूदि च परतो ऽन्तादेव्भवति । उपैति । उपधते । विश्वौ हः । एजादी किम् । उपेतः । माभवान्प्रेदिधत् । अक्षाद हिन्यामैव्वक्तव्यः अक्षौहिणी सेना ।
|
प्रादहोदय वैष्येषु मोहः । प्रौदः । प्रोढिः । प्रैषः । मैन्यः । ते भासे सुखेन ऋतः सुखातः । शेति किम् परमतः । स इति किम् । दशप्रवत्सतकरम्यलवसनानामुखे
ऋणा
सुखेनर्तः रुम् । दशार्णम् । इत्यादि ।
किया योगे गिः १ । २ । १२६ ।। क्रियायोगे प्रयोग संज्ञा भवन्ति । प्रपरा अप सम्झनु व निस निर् दुस् दुर् वि आजू नि अत्रे अपि अति सु उत् अभि प्रति परि उप एते प्रादयः ।
भूवोदयोः १ २ ।१ । अर्थोपलक्षितान् इत्ये माया संज्ञा भवन्ति ॥
१।२
धावृत्ति गः ४ । ३ । ७६ । अवन्तिकारादौ धौ द्वयोरेक पेग्भवति । प्राप्नोति । उपाधनोंति ।
एङि पररूपम् ४ | ३ | ८१ । अर्णवाह रेखादी धौ पररूप मेकादेशो भवति । उपेल प्रति । उपोपति ॥
अन्त्याद्यचः। १ । १ । ६५ | अच योऽस्त्योऽच तदादिशब्द रूपं दिसं भवति । शकन्यध्वादिषु पररूपम् तच्चदेः २ शकन्धुः । कर्कन्धुः । मनीषा |
१ अत्र विषयसप्तमी । २ व्यपदेशिवद्भावेनाथ टिः !