________________
१५६
जैनेन्द्र लघुवृत्ती
स्वात् । ३।४।११। ब्राह्मणस्य इति वक्ष्यते आएतस्मा. यदित्त ऊर्ध्वमनुक्रमिष्यामस्तत्वसलावधिक्रियते पृथ्चादेई. मन् । ३।४१ ११२ । वा वचनमणादिसमावेशार्थम् । त्वतलायपि। टे।। ४।४ । १४३ । भस्म दे खं भवतीष्ठमेयम्सु। इति टिखम् । पृयोर्भावः प्रथिमा। पार्थवम् । प्रथुत्वम् । मथुता । एवं मृवादीनाम । ऊरोऽनादेः । ४।४।१५। अनादेर्धेः कारस्य रेफादेशो भवतीष्ठमेयस्सुपरतः। इति रावेशः। वर्णदृढादेष्टयण । ३ । । ११३। इमनच।दायम् द्रदिश। शैत्यं । शीतिमा । गुणाक्तित्रामणादिभ्यः कर्मणि च ।३।४। ११४ । चाद्भावे । जडस्य भाषः कर्मचा जाड्यम् । मूढस्य भाषः कर्म वा मौख्यम् । ब्राह्मण्यम् । स्तेयसख्थे। ३।४।११६ । निपात्येते। (१)सख्यम्। स्तेयम् । कपि- - ज्ञानेन् । ३।४।१९७। कापेयम् । भातेयम् । पत्यन्त. पुरोतितादेर्यः । ३।४। ११८ । सेनापत्यम् । पौरोहित्यम् ।
इति भावकर्मार्थाः।
अथ पाश्चमिकाः। (२)धान्यप्ररोहणे खन् । ३। ४ । १२७ । प्ररोहन्यः - स्मिन् धान्यानीति प्ररोहणं क्षेत्रं । मुन्द्रानां भवन क्षेत्र मौद्री
(१) सम्युर्भाधः कर्मवा-इतिविग्रहः। (२) तात्ताद्धान्यविशेषवाचिनः क्षेत्रेवाच्येख भवतीति सूत्रार्थः।