Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
Catalog link: https://jainqq.org/explore/004432/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीभावाप्रभसूरिवर्यविरचितं स्वोपज्ञटीकाविभूषितं जैनधर्मवरस्तोत्र-गोधूलिकार्थसभाचमत्कारेति कृतित्रितयम् ॥ (परिशिष्ट प्रस्तावनादि समलंकृतम्) 0 संशोधकः 0 श्री हिरालाल रसिकलाल कापडीया प्रेरक पं. श्री वज्रसेनवविजयगणिवर भद्रंकर प्रकाशन अहमदाबाद Page #2 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिवर्यविरचितं स्वोपज्ञटीकाविभूषितं जैनधर्मवरस्तोत्र-गोधूलिकार्थसभाचमत्कारेति कृतित्रितयम् ॥ 'चत्तारि अट्ठ दस दो य विवरणादिपरिशिष्ट प्रस्तावनादिसमलङ्कृतम् । * संशोधकः . गूर्जरदेशान्तर्गतसूर्यपुरवास्तव्यश्रीयुतरसिकदासतनुज एम. e. इत्युपाधिविभूषितो न्यायकुसुमाञ्जल्यादिग्रन्थानां विवेचनात्मकभाषान्तर कर्ताऽऽर्हतदर्शनदीपिकायाश्च प्रणेता हीरालालः । प्रेरकः पं. श्री वज्रसेनविजयगणिवराः प्रकाशक भद्रंकर प्रकाशन 49/1, महालक्ष्मी सोसायटी, सुजाता फ्लेट पासे, शाहीबाग, अहमदावाद-380004 Page #3 -------------------------------------------------------------------------- ________________ SRI BHAVPRABHA SURI'S JAINADHARMAVARA-STOTRA, GODHULIKARTHA AND SABHA-CHAMATKARA Edited by Prof. HIRALAL RASIKDAS KAPADIA ग्रन्थनाम : जैनधर्मवरस्तोत्र-गोधूलिकार्थ-सभाचमत्कारेति कृतित्रितयम् संशोधक: हीरालाल रसिकलाल कापडिया वि. सं. 2063 I0 saM0 2007 प्रकाशक : भद्रंकर प्रकाशन 49/1, महालक्ष्मी सोसायटी, सुजाता फ्लेट पासे, शाहीबाग, अहमदावाद-380004 मूल्य : रु. 200-00 प्राप्तिस्थान ) . सरस्वती पुस्तक भंडार हाथीखाना, रतनपोल, अहमदाबाद-380001 फोन : 25356692 . आराधनाधाम . मु. जामखंभालिया । जिल्ला जामनगर (गुजरात) अक्षरांकन : धीरज ग्राफिक्स, अहमदाबाद फोन : 9376185912 विरति ग्राफिक्स, अहमदाबाद फोन : 079-22684032 मुद्रक : नवप्रभात प्रिन्टिंग प्रेस, अहमदाबाद Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय प्रस्तुत ग्रन्थमां आ भावप्रभसूरिकृति त्रण कृतिओ अने अन्य बे लघु-कृतिओ प्रसिद्ध थई रही छे. 1. जैनधर्मवरस्तोत्र कल्याण मंदिर स्तोत्रनी पादपूर्तिरूप काव्य छे. एनी स्वोपक्ष टीकामां प्रसंगानुसार विविध कथाओ सुगमशेलीथी सरळ गद्यमां अपाई छे. 2. गोधूलिकाथे (गफूली)मां गोधूलिकाना आध्यात्मिक, लौकिक वगेरे अर्थो दर्शाव्या छे. 3. "सभा चमत्कार" गूर्जरभाषानी कृति छे. 4. "परिपाटी चतुर्दशकमां "चत्तारि अट्ट दस दो a' ए गाथामां संग्रहित जिनचैत्यो आदिनी विविध रीते अर्थसंकलन करी जुदा जुदा तीर्थोने वंदना करी छे. प. "चत्तारि अट्ट दस दो अ विवरण सूचक स्तवमां आ देवेन्द्रसूरिजीए आ गाथानी विविध रीते व्याख्या करी भिन्न भिन्न अर्थो प्रगट कर्यो छे. वर्षो पूर्वे आ ग्रंथ देवचंद्रलालभाई पुस्तकोद्धार फंड तरफथी प्रकाशित थयो हतो. आ ग्रंथो अने ग्रंथकारो विषे संपादक श्री हीरालाल कापडियाए संस्कृत अने गुजरातीमां विस्तारथी लख्युं छे. काव्यना अभ्यासीओ माटे, संस्कृतना प्रारंभिक अभ्यासीओ माटे पण आ ग्रंथ घणो : उपयोगी छे. गुजराती, हिन्दीना अभ्यास माटे पण आमां सामग्री छे. आम आ ग्रंथ विविध रीते उपयोगी बने तेवो छे. आनुं पुनर्मुद्रणनी व्यवस्था श्री प्रकाशचंद्र राजपूत करी छे. पू. पंन्यासश्री वजसेनविजयजी गणिवरनी प्रेरणा अने मार्गदर्शन अनुसार अमे आ ग्रंथनुं प्रकाशन करी रह्या छीए. ग्रंथ प्रकाशन माटे ज्ञानद्रव्यमांथी रकम आपनार संघो, ट्रस्टो वगेरेना अमे आभारी छीए. अभ्यासीओ आनो सुंदर उपयोग करे ए ज अभ्यर्थना. आ ग्रंथनुं फोटो ओण्फसेट पद्धतिथी पुनर्मुद्रण जिनशासन A. ट्रस्ट तरफथी पण थयुं छे. - प्रकाशक Page #5 -------------------------------------------------------------------------- _ Page #6 -------------------------------------------------------------------------- ________________ te prastuta grantha प्रकाशनळी ) ज्ञानद्रव्यमांथी लाभ लेनार 1. श्री पोरवाल जैन संघ आराधना भवन ट्रस्ट मु. भीवंडी 2. शेठ रतनचंद गुलाबचंद जैन उपाश्रय ट्रस्ट नागजीभूदरनी पोळ अमदावाद-380001 3. ओसवाल एसोसीएसन ओण्फ .K. नोर्थ वेस्ट लंडन 4. श्री चिंतामणी जैन संघ श्राविका उपाश्रय नवसारी 5. श्री अभिनव जैन श्वे. मू. संघ DI. केबीन अमदावाद उपरोक्त दाताओना सौजन्यथी आ ग्रंथ प्रकाशित थई रह्यो छे. धन्यवाद ! - प्रकाशक Page #7 -------------------------------------------------------------------------- ________________ विषयानुक्रमः प्रस्तावना (संस्कृत) 7-15 श्रीजैनधर्मवरस्तोत्रम् 1-126 काव्यक्रमेण बीजकं 127-128 गुंहलिकापरपर्यायगोधूलिकार्थः .129-134 सभाचमत्कारः 135-138 139-143 143-148 परिपाटीचतुर्दशकम् ( upA0 विनयविजयकृतं ) 'cattAriaTThadasa'vivaraNasUcakaH स्तवः श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची (संस्कृत-प्राकृत) गौर्जरादिगीर्बद्धसाक्षिभूतपाठा: (गुजराती सूची) ग्रन्थनगरनरन्यायपर्वादिविशिष्टनामसूची * 149-164 165 166-176 Page #8 -------------------------------------------------------------------------- ________________ प्रस्तावना "पूर्णानन्दमयं महोदयमयं कैवल्यचिट्टग्मयं रूपातीतमयं स्वरूपरमणं स्वाभाविकीश्रीमयम् । ज्ञानोद्योतमयं कृपारसमयं स्याद्वादविद्यालयं । . श्रीसिद्धाचलतीर्थराजमनिशं वन्देऽहमादीश्वरम् ॥ " प्रसिद्धि नीयमानेऽस्मिन् ग्रन्थे मुख्यतया विराजति कृतित्रितयं श्रीभावप्रभसूरिवराणाम् । तत्रैकैकां कृतिमुद्दिश्य यथासाधनं प्रस्तूयते परामर्शः । तावत् प्रारम्भे तार्किकचक्रचूडामणि- श्री सिद्धसेनदिवाकरै रचितस्य कल्याणमन्दिरस्तोत्रस्य चतुर्थस्य चरणस्य पूर्तिरूपेण गुम्फितं श्रीजैनधर्मवरस्तोत्रं लक्ष्यीक्रियते । अस्य समस्यारूपत्वं 1. साम्प्रदायिकोऽयमुल्लेखः । 2. जैनसाहित्ये विविधानि पादपूर्तिरूपाणि काव्यानि सन्ति, यथाहि (1) वीरभक्तामरम्, (2) नेमिभक्तामरम्, (3) सरस्वतीभक्तामरम्, (4) शान्तिभक्तामरम्, (5) पार्श्वभक्तामरम्, (6) ऋषभभक्तामरम् (7) प्राणप्रियप्रारम्भिकाक्षरमयं नेमिभक्तामरम्, (8) दादापार्श्वभक्तामरम्, (9) श्रीजिनभक्तामरम्, (10) वल्लभभक्तामरम्, (11) सूरीन्द्रभक्तामरम्, (12) आत्मभक्तामरम्, (13) श्रीऋषभदेवजिनस्तुतयः, (14-15) कालुभक्तामरस्तोत्रे (कानमल्लप्रणीतं सोहनलालप्रणीतं c)| एतेषु प्रथमे द्वे भक्तामरपादपूर्तिरूपकाव्यसङ्ग्रहस्याद्ये विभागे प्रसिद्धि नीते, ततस्त्रिकं तु द्वितीये विभागे । षष्ठाष्टमनवमानि तृतीये विभागे प्रसिद्ध्यमानानि । एतानि सर्वाण्युद्दिश्य किमपि वक्तव्यं निवेदितं मया भक्तामरकल्याणमन्दिरनमिऊणस्तोत्रत्रयस्य प्रस्तावनायां (pR0 13-15), अतः पिष्टपेषणेनात्र किम् ? / नवकल्लोलपार्श्वभक्तामरमपि समस्तीति केचित् । (16-17) संसारदावानलेतिस्तुतेः समस्तानां पादानां पूर्तिरूपं श्रीप्रथमजिनस्तवनं श्रीपार्श्वजिनस्तवनं च । एतदर्थं समीक्ष्यतां जैनस्तोत्रसङ्ग्रहस्य प्रथमो विभागः (pR0 65-69) / (18) संसारदावानलेत्याद्यपद्यस्य समस्तानां चरणानां पूर्तिरूपाः श्रीवीरजिनस्तुतयः । (19) कल्याणमन्दिराद्यपद्यचरणचतुष्टयपूर्तिरूपा वीरजिनस्तुतिः । (20) सकलकुशलेति पद्यस्य सकलपादपूर्तिरूपाः श्रीशान्तिजिनस्तुतयः । (21) श्रेयःश्रियां मङ्गलेति काव्यस्य समग्रपादपूर्तिरूपाः श्रीपार्श्वजिनस्तुतयः । (22) स्नातस्येति पद्यस्य सम्पूर्णतः पादपूर्तिरूपाः श्रीवीरजिनस्तुतयः । (23) श्रीनेमिः पञ्चरूपेत्यादिज्ञानपञ्चमीस्तोत्रस्य तुरीयस्य चरणस्य पादपूर्तिरूपा ज्ञानपञ्चमीस्तुतयः । Page #9 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिविभूषितत्वं च समर्थ्यते निम्नलिखितेन पद्ययमलेन टीकाग्रगतेन "नत्वा पार्श्वजिनेन्द्राय, गुरवे वाणयेऽपि च । 'कल्याणमन्दिराऽन्त्याङ्घि-समस्यारचनाश्रितम् ॥ 1 ॥ 'जैनधर्मवरस्तोत्रं', कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥2।"-युग्म्म् इदं स्तोत्रं मूलमानं प्राकाश्यं नीतं काशिकश्रीयशोविजयजैनपाठशालया जैनस्तोत्रसङ्ग्रहस्य प्रथमे भागे|त्त्र् 23तमे पृष्ठेऽस्य श्रीजैनधर्मवरसंस्तवन 'मिति नाम सन्दर्शितम् । तदपि समीचीनमित्यवसीयतेऽस्य प्रान्तस्थेन प्रशस्तिरूपेण निम्नलिखितेन पद्येन "भावप्रभाख्यवरसूरिगणाधिपेन _ 'श्रीजैनधर्मवरसंस्तवनं' सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं 'कल्याणमन्दिर' सदन्तिमपादलग्नम् ॥ 45 ॥ " एतेषामन्तिमानां षण्णां जिज्ञासुभिः प्रेक्ष्यतां जैनस्तोत्रसग्रहस्य द्वितीयो विभागः । संसारदावानलेतिस्तुतेः प्रत्येकपादपूर्तिरूपं काव्यम् । 'मांडवगढ का मन्त्री अथवा पेथडकुमार का परिचय सञकस्य पुस्तकस्य परिशिष्टेऽस्ति । उवसग्गहरस्तोत्रस्य सर्वेषां पादानां पूर्तिरूपं श्रीपार्श्वस्तोत्रम् । एतदर्थं निरीक्ष्यतां श्रेष्ठिदेवचन्दलालभाई जैन पुस्तकोद्धारसंस्थायाः 80 तमो ग्रन्थः (pR0 45-48) / प्रवर्तकश्रीमत्कान्तिविजयविनेयैः श्रीचतुरविजयैः प्रतीते कल्लाणकंदेतिस्तुतिपादपूर्तिरूपे काव्ये । एतज्जिज्ञासुभिः प्रेक्ष्यतामात्मकान्तिप्रकाशः (pR0 110-111) / ___ अयोगव्यवच्छेदद्वात्रिंशिकायाः पादपूर्तिरूपं काव्यं वर्तत इति मे श्रुतिपथमागतम् न तु नयनगोचरतां गतम् । नैषधीयचरितपादपूर्तिरूपं श्रीशान्तिनाथचरित्रम् । शिशुपालवधपादपूर्तिरूपं श्रीदेवानन्दाभ्युदयकाव्यम् । मेघदूतपादपूर्तिरूपाणि विविधानि काव्यानि । 'शिवमहिम्नः' स्तोत्रपादपूर्तिरूपं श्रीऋषभमहिम्नः । 'जैनस्तोत्र तथा स्तवनसंग्रह अर्थसहित' सञके पुस्तके 1907 तमे ऐसवीयाब्दे प्रसिद्धि नीतम् । 1. एतस्य पद्ययमलस्य सादृश्यं दरीदृश्यते श्रीनेमिभक्तामरस्य अवतरणिकागतयोनिम्नलिखितयोः पद्ययो:-"नत्वा श्रीपार्श्वनाथाय गुरवे वाणयेऽपि च । 'भक्तामर स्तवान्त्यांहि-समस्यारचनाश्रितम् ॥ 1 ॥ नेमिसम्बोधनं काव्यं, कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥ 2 ॥ " 2. अनेन समसूचि रचनाकारणम् । Page #10 -------------------------------------------------------------------------- ________________ - (अभिनव) 'kalyANamandira'rUpeNa जैनग्रन्थावल्यां 215 तमे पृष्ठे यस्य निर्देश: समस्ति स एतत्परत्वे एवेति सम्भावना । निश्चयस्तु प्रतिदर्शनं विना कथं स्यात् ? / जैनधर्मवरस्तोत्रस्य पद्धति : उपर्युक्तविवेचनेन स्पष्टीभवति यदुतास्य स्तोत्रस्य आधचरणत्रयं कविराजैः स्वयं निरमायि, अवशिष्टश्चतुर्थश्चरणस्तु सुप्रसिद्धजैनस्तोत्ररत्नस्यान्तिमः । एतादृशि काव्यानि वर्तन्ते, यथाहि (1) श्रीकान्तिविजयगणिकृतं श्रेष्ठिप्रेमचंद रतनजी भाण्डागारसत्कम् । (2) लींबडी भाण्डागारसत्कं 1613 क्रमाङ्कलक्षितम् (3) प्रवर्तकपुङ्गवश्रीमत्कान्तिविजयसत्कं श्रीप्रेमजीमुनिवरविरचितम् । अत्र प्रथमं तु नोपलब्धं, स्वर्गस्थशास्त्रविशारदश्रीविजयधर्मसूरिसङ्कलिते प्रशस्तिसङ्ग्रहे उल्लेखेऽपि सति । तृतीयं तु मुद्रितमस्मिन् ग्रन्थे परिशिष्टरूपेण । अस्मिन् श्रीजैनधर्मवरस्तोत्रे प्रसङ्गोपात्ता विविधाः कथा मनोरञ्जकशैल्या गुम्फिता दरीदृश्यन्ते । न केवलं गीवार्णगिरायां प्राकृतभाषायां च साक्षिरूपाः पाठाः सन्ति, किन्तु गूर्जरायां 'डिंगळ'( ? ) सञ्झकायां च । अपरञ्च स्तोत्रकर्तृणां गूर्जरभाषायाः पाण्डित्यं किंविधमिति जिज्ञासा तृप्यति गूर्जरोल्लेखावलोकनेन । किञ्च कतिपयानां गूर्जरशब्दानां संस्कृतरूपेण परिवर्तनमपि ग्रन्थकारैरकारीति taya'te । यथाहिपृष्ठाङ्कः संस्कृतपरिवर्तनम् गूर्जररूपम् 114 गाञ्छिक घांची 50 घोटक घोडो चोप्पडक चोपडा झोलक झोळी 42 थकित थाकेल 42 42 1. एवंविधानां पादपूर्तिरूपाणां काव्यानां प्राचुर्यं विद्यते जैनसाहित्ये । तत्र भक्तामरपादपूर्तिरूपाः कृतयो निर्दिष्टा मया नामोल्लेखेन भक्तामरभूमिकायाम् । मेघदूतसमस्यारूपाणां काव्यानां नामानि सूचितानि वीरभक्तामरस्य उपोद्घाते (pR0 3) / 2. एका तु वसुदेवहिण्ड्या उद्धृता । समीक्ष्यतां द्वात्रिंशत्तमं पृष्ठम् । 3. प्रेक्ष्यतां 4, 5, 29, 30, 77, 82-86 अङ्काङ्कितानि पृष्ठानि । Page #11 -------------------------------------------------------------------------- ________________ नीभाडक नीभाडो मण्डक मांडो मनो दत्त्वा मन दैने 5, 12 विचाल वच्चे 42 हाक-हीक्क-हक्कोठाः हाकोटा हिन्दीभाषानैपुण्यमीमांसार्थं विद्यन्ते चतस्त्रः पङ्क्तयः 98तमे पृष्ठे । दिव्यानामधिकारः (pR0 114-115), श्रीपाशचन्द्रमतखण्डनं (pR0 66-67), श्रीनेमिनाथस्य महादेवेन सह सन्तुलनं (pR0 68-69), 'OM भूर्भुवःस्वः' इत्यादिवैदिकगायत्र्या नमस्काररूपमहागायत्र्याः प्रतिच्छायारूपत्वं, सिद्धपुत्रेति प्राचीनपन्थप्रदर्शनमित्यादिका विविधा विषया वर्तन्तेऽस्यामाद्यकृतौ । श्रीभावप्रभसूरीश्वराणां परिचिति: के इमे श्रीभावप्रभसूरयः कर्हि कं मण्डलं मण्डयाञ्चक्रिवांसः केषां सन्निधौ पारमेश्वरी प्रव्रज्यां जगृहुः कांस्कान् ग्रन्थान् जग्रन्थुरिति जिज्ञासावृन्दे विमर्शपथपान्थतां प्राप्ते सति सत्तृप्त्यर्थं क्रियते साधनानुसारं प्रयासोऽयं मया मन्दमेधसा । तावत् श्रीजैनधर्मवरस्तोत्रस्य स्वोपज्ञवृत्तेः प्रान्तस्थेनोल्लेखेनावगम्यते यदिमे सूरिवराः श्री 'Ukeza'vaMzajJAtIya वाणी' गोत्रसाहाश्रीमाण्डणपत्नीवाहिमदेवीकुक्षेः समुत्पन्नाः । एतेषां जन्मस्थलसमयादिवृत्तान्तो न मे दृष्टिपथं श्रुतिमार्ग वाऽऽगतः । दीक्षासमयेऽभिधानम् एतेषां सूरिपदप्राप्तिपूर्वं भावरत्नेति' नामासीत् । तत्र एभिर्विरचितस्य श्रीनेमिभक्तामरस्य स्वोपज्ञटीका( pR0 163 )गता निम्नलिखिता पङ्क्तिः प्रमाणम् "एतद्विशेषणेन शिष्यावस्थायां भावरत्न इति निजनाम कविना दर्शितम् । सूरिपदप्राप्तौ तु भावपभ इति नाम लब्धमिति । " सूरिपदम् एतेषां सूरिपदवीप्रदानमहोत्सवोऽकारि 1772तमवैक्रमीयहायनस्य माघमासस्य शुक्ले पक्षे श्राद्धत्वश्रीतेजसीश्रेष्ठिवरेण स्वद्रव्यव्ययेनेति ज्ञायते श्रीजैनधर्मवरस्तोत्रस्य स्वोपज्ञवृत्तेः प्रान्तभागाव-लोकनेन । समर्थ्यते चेदं न्यायाचार्य-न्यायविशारदवाचकपुङ्गव-श्रीमद्यशोविजयगणि-युक्तितस्य प्रतिमाशतकस्य लघुवृत्ते:2 प्रशस्ति 1. अनेन समाननामधेयेन वा देवधर्मपरीक्षाप्रतिः समलेखि याऽधुना पालीताणागत' श्रीआणंदजीकल्याणजीपेढी' भण्डागारे वर्तते । 2. अस्या रचनासमयोऽवगम्यते निम्नलिखितपद्यप्रेक्षणेन Page #12 -------------------------------------------------------------------------- ________________ गतेन निम्नलिखितेन पद्ययुगलेन "श्री zrImAli'suvIravaMzakamale श्रीराजहंसोपमो ___रामाकुक्षिसमुद्भवो जयतसीदेहाङ्गजो दीप्तिमान् । जातो योऽखिलसाधुकारतिलकः श्रीतेजसी श्रेष्ठिराट तेन श्राद्धवरेण यत्पदमहो द्रव्यव्ययैर्निर्मितः ॥ 6 ॥ सूरिभावप्रभेणास्यां, तेनानाभोगतो मया । वृत्तौ पृथक्कृतायां यत्, तच्छोध्यं विबुधैरसत् ॥ 7 ॥ " सूरिवरपरिवार: कैः कैर्गुरुबान्धवैः शिष्यैः प्रशिष्यैश्च सार्धमिमे पूर्णिमागच्छीयाः सूरिशार्दूलाः सौवपादपझैः पावयामासुः पृथ्वीपीठमिति पर्यालोचने प्रवृत्ते यदवगतं तन्निवेद्यते, यथा एतेषां लक्ष्मीरत्ननामा ज्येष्ठगुरुबन्धुरिति समवगम्यते अम्बडतापसरासकस्य प्रान्तभागगतेन निम्नलिखितेन काव्येन "वडा गुरुभ्राता तेहना कहीहं लक्ष्मीरतन इंणे नांमें हे तिणे श्रीपूज्यनै वीनती कीधी रास रच्यो प्रकांमें हे'' समर्थ्यते चेदं श्रीराजविजयसत्कायाः 'सप्तपदार्थी 'प्रतेः प्रान्तस्थेन उल्लेखेन । स चायम् "संवत् 1753 वर्षे शुक्लपक्षे पोस सुदी 15 वाररवौ ॥ तद्दिने श्रीपाटणमध्ये कृतचातुर्मासके श्रीपूर्णिमापक्षे । प्रधानशापायां ॥ भट्टारक 108 श्रीश्रीमहिमाप्रभसूरि ॥ तत्शिष्यसुविनेयी ॥ मुनिलक्ष्मीरत्नलिवीकृत्य" / ____ लालजीत्याह्वयोऽपरो गुरुबन्धुरिति ज्ञायते pro0 पिटर्सन् (1886-91 )रिपोर्टसञकपुस्तकस्थेनोल्लेखेन । स च यथा "तत्पट्टे भट्टारकश्रीश्रीश्रीश्रीमहिमाप्रभु( भ )सूरिः । तत्सि(च्छि )ष्य सुविनेयी(पि )मुनि-लालजीकेनेयं पुस्तिका लिखिता" "त्र्यङ्काश्वभू( 1793 )मिते वर्षे, माघशुक्लाष्टमीतिथौ । वारे देवगुरौ जाता, पूर्णेयं वृत्तिरुत्तमा ॥ 8 ॥ " Page #13 -------------------------------------------------------------------------- ________________ भाणरत्ननामधेय एको विनेय इति प्रतीयते 'jainadharmavarastotra'sya स्वोपज्ञवृत्तेः प्रान्तस्थेन निम्नसूचितेन पाठेन द्वितीयो ज्योतीरत्नाह्वय इति ज्ञायते प्रतिमाशतकस्य लघुवृत्तिगतेन निम्नलिखितेन पाठेन "इति श्रीमत्पूर्णिमागच्छीयभट्टारकश्रीभावप्रभसूरिसमुद्धता 'प्रतिमाशतक' लघुवृत्तिरियं शिष्यज्योतीरत्नस्य हेतवे सम्पूर्णा" हेमचन्द्राभिधस्तृतीयश्छात्र आसीदित्यनुमीयते सभाचमत्कारस्य निम्नोल्लिखितया पङ्क्त्या "महिमाप्रभसूरीश तेहना विनेयी भावे कह्या एक एकथी करी दुगुणा हेमचंद हेते वह्या" सूरिवराणां गुरुपरम्परा एतेषां कविवराणां गुरुपरम्पराऽवगम्यते बुद्धिलविमलासतीरासगतेनोल्लेखेन । स चायम् "प्रधान' साषा जीहां सोभति पूर्निम गच्छ हो जगमांहि प्रसीद्ध श्रीविद्याप्रभ सूरीसरा भट्ट जीति हो वादि पद लीध zI0 8 तस पट उदयाचल रवि भट्टारक हो ललीतप्रभसूरींद ललीत वाणी जेहनी सूंणी भवि भाजें हो भव भवना फंद zI0 9 तस पट कुवलयचंद्रमा भट्टारक हो विनयप्रभ नाम । जन. देइ देसना सीषवीनें हो करें विनयनुं धाम zI0 10 तस पट पद्म प्रभाकरा भट्टारक हो महिमाप्रभ सूर महिमा महियल जेहनो उतार्या हो जिणे वादि नुर zI0 11 गच्छ चोरासीइं जेहनी किर्ति विस्तरी हो नीरमल गोपीर सकल आगम वेत्ता वरू गितारथ हो बहुं गूणें गंभीर zI0 12 1. पूर्वनिर्दिष्टस्य सङ्कलितस्य प्रशस्तिसङ्ग्रहस्याधारेण कृतोऽयमुल्लेखो मया । लेखकदोषपरिहारार्थं न क्रियते प्रयासोऽत्र । Page #14 -------------------------------------------------------------------------- ________________ चित्कोस बहुल लिखावीया जेणे भाविया हो सूक्ष्म नयभंग ते गूरुना सूप्रसादथि विद्या वासीत हो मुज गति सुरंग zI0 13 श्रीमहिमाप्रभ सूरीना पट्टधारी हो भावप्रभसूरीस रास रचो( च्यो )रलीयामणो सांभलितां हो लहीं सूजगीस zI0 14 संवत नव नव घोडलो चंद्र समीत हो जांणो नरह सूंजांण मगसीर सूंद दिन बीजडी गूरुवारें हो सूंदर खूषखांण zI0 15 अणहिल्लपुर पाटणे ढंढेरवाडें हो वसति सूविसाल दियें मनोहर देहरां पेषतां हो जाइ पापनी जाल zI0 16 . तिहां ए रास रच्यो भलो मति सासू हो AMNI नुतन ढाल बुद्धिलसति विमला तणो मीतो रुडो हो संबंध रसाल zI0 17 विजें षडे सोलमी पुरण थै हो एह सुंदर ढाल * श्रीभावप्रभसूरी कहें सांभलतां हो होई मंगलमाल zI0 18" श्रीललितप्रभसूरिशेखरैः 1648तमे वैक्रमीये वर्षे आश्विनशक्लचतुर्थ्यां रविवासरे निर्मितायाः 'पाटणचैत्यपरिपाटे:' ग्रशस्तिना ज्ञायते विशेषोऽयम् अतः सङ्कल्यते पट्टपरम्परा यथा श्रीभुवनप्रभसूरयः श्रीकमलप्रभसूरयः श्रीपुण्यप्रभसूरयः श्रीविद्याप्रभसूरयः श्रीललितप्रभसूरयः श्रीविनयप्रभसूरयः श्रीमहिमाप्रभसूरयः श्रीभावप्रभसूरयः Page #15 -------------------------------------------------------------------------- ________________ 14 स्थानम् रचनासमयो वैक्रमीयः 1756 सूरिवराणां कृतिकलाप :ग्रन्थनाम झांझरियामुनिस्वाध्यायः श्रीशान्तिनाथस्तुतिटीका हरिबलमच्छीरासकः . अम्बडरासकः भाषा गौर्जरी संस्कृता गौर्जरी गौर्जरी 1765 रूपपुरम् 1769 1775 (ज्येष्ठमासि कृष्णपक्षे द्वितीयायाम्) 1791 (मार्गशीर्षशुक्लाष्टम्याम्) पाटणनगरम् 1791 जैनधर्मवरसंस्तवनम् (स्वोपज्ञटीकासमलङ्कृतम्) सुभद्रासतीरासकः होलिरजः( हुताशिनी )कथा प्रतिमाशतकस्य लघुवृत्तिः । संस्कृता संस्कृता संस्कृता 1792 1793 (माघशुक्लाष्टम्यां गुरुवासरे) 1799 बुद्धिलविमलासतीरासकः गौर्जरी आध्यात्मिकस्तुतिः ('उठी सवेरेऽत्याद्याक्षरात्मिका) गौर्जरी आषाढभूतिस्वाध्यायः . गौर्जरी 'किंकर्पूरमय मित्याद्याक्षरात्मकस्य स्तोत्रस्य बालावबोधः गौर्जरी गहुंलिकार्थः संस्कृता ज्योतिर्विदाभरणटीका (सुखबोधिकानाम्नी) संस्कृत त्रयोदशकाठियास्वाध्यायः1 गौर्जरी नयोपदेशावचूरिः नववाडस्वाध्यायः संस्कृता नेमिनाथमासद्वादशकम् गौर्जरी संस्कृता 1. प्रेक्ष्यतां सज्झायमालासज्ञकस्य ग्रन्थस्य प्रथमो विभागः (pR0 77) / 2. एतदन्ते उल्लेखोऽयम्-श्रीपुनिमगच्छ गुणनिलो आपरे प्रधानशाखा कहिवाय. Page #16 -------------------------------------------------------------------------- ________________ संस्कृता नेमिभक्तामरम् संस्कृता (स्वोपज्ञटीकाऽलङ्कृतम्) पर्युषणाष्टाह्निकाव्याख्यानम् संस्कृता महावीरस्तोत्रवृत्तिः मातृकाप्रकरणम् संस्कृता सभाचमत्कारः गौर्जरी एवं यथासाधनं सम्पादितेऽस्मिन् कृतिकलापे मम प्रयासस्य साफल्यमापादयितुं प्रयतन्तां प्रेक्षावन्तः सद्गुणसागरा द्रव्यविज्ञाननागरा मह्यं सूचयन्तु समीक्षकाः सहृदयाश्च छद्मस्थसुलभाः स्खलनाः । अपरञ्च_"प्रमाणसिद्धान्तविरुद्धमत्र यत् चिञ्चिदुक्तं मतिमान्द्यदोषात् । मात्सर्यमुत्सार्य तदार्यचित्ताः । प्रसादमाध्याय विशोधयन्तु ॥ " इदं प्रार्थनापुरस्सरं विरमत्यस्मात् प्रस्तावात् कापडियेत्युपाह्वः श्रीयुतरसिकदासतनुजो हीरालालः । श्रुत अभ्यास परंपरा रे पुस्तकनो समुदाय रे गुरु श्रीमहिमाप्रभसूरिनो भावरतन सुजगीसो रे. विचक्षण श्रावक श्राविका रे सांभले सुनिशदीशो रे . ... 1. मदीयभाषान्तरस्पष्टीकरणादिपूर्वकं मुद्रापितमिदं काव्यं श्रीआगमोदयसमित्या श्रीभक्तामरस्तोत्रपादपूर्तिरूपस्य काव्यसङ्ग्रहस्य प्रथमे विभागे । अस्य अवतरणरूपे द्वितीये पद्ये नेमिसम्बोधनमिति नाम निरदेशि ग्रन्थकारै (प्रेक्ष्यतां 93तम पृस्स्त्थ्म्)| . 2. श्रीमल्लिषेणसूरिकृतस्याद्वादमञ्जरीप्रान्तस्थप्रशस्तिगतं padyamidam । Page #17 -------------------------------------------------------------------------- _ Page #18 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिवर्यविरचितं श्री कल्याणमन्दिराऽन्त्यपादसमस्यामय मभिनवकल्याणमन्दिराऽपरनामकं ॥ श्रीजैनधर्मवरस्तोत्रम् ॥ (स्वोपज्ञटीकासमलङ्कृतम्) श्रीशारदायै नमः ॥ श्रीमहिमाप्रभसूरिगुरुभ्यो नमः ॥ नत्वा पार्श्वजिनेन्द्राय, गुरवे वाणयेऽपि च । * कल्याणमन्दिरान्त्याङ्घि-समस्यारचनाश्रितम् ॥ 1 ॥ अनुष्टुप्' जैनधर्मवरस्तोत्रं, कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥ 2 ॥ युग्मम् सूत्रम्कल्याणमन्दिरमिमं कुरु दानमुख्यं धर्मं चतुर्विधमनश्वरसौख्यहेतुम् । सम्यक्त्वभूषिततमं भवभृद् ! भवाब्धौ पोतायमानमभिनम्यजिनेश्वरस्य ॥ 1 ॥ वसन्ततिलका हिंसादिदोषरहितं सहितं शमाद्यै र्घातिक्षयान्निगदितं महितं महेन्द्रैः । स्वर्गापवर्गफलितं कलितं विवेकैस्तस्याहमेष किल संस्तवनं करिष्ये ॥ 2 ॥ युग्मम् 1. अनुष्टुप्-लक्षणम्-"श्लोके षष्ठं गुरु ज्ञेयं, सर्वत्र लघु पञ्चमम् । द्विचतुःपादयोर्हस्वं, सप्तमं दीर्घमन्ययोः ॥ 1 ॥ " 2. युग्म-लक्षणम्-"द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैविशेषकम् । चतुर्भिः कलापकं स्यात्, तदूर्ध्वं कुलकं स्मृतम् ॥ 1 ॥ " 3. 'पोताय ! मानमभिनम्य जिनेश्वरस्य' 'पोताय ! मानमभिनम्यजिनेश्वर ! स्य' वेत्यपि पदच्छेदः । 4. वसन्ततिलका-लक्षणम्-"उक्ता वसन्ततिलका तभजा जगौ गः । " Page #19 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् व्याख्या-आचार्य इति कथयति तदाह-हे भवभृत् ! हे भव्य ! त्वं अभिनम्यजिनेश्वरस्य इमं धर्मं कुरु इत्यन्वयः । कथंभूतं धर्मम् ? दानमुख्यं-दानादिकम् । पुनः कथंभूतं धर्मम् ? चतुर्विधम्-चतुःप्रकारम्, दान-शील-तपो-भावरूपमित्यर्थः । पुनः कथंभूतं धर्मम् ? कल्याणमन्दिरं-श्रेयसां गृहम् । अनेन विशेषणेन मङ्गलशब्दोपन्यासः स्तोत्रस्यादौ कृतः शिष्टाचारत्वात् । पुनः ka0 धर्मम् ? सम्यक्त्वभूषिततम-सम्यक्त्वेनातिशोभितम् । पुनः ka0 धर्मम् ? भवाब्धौ-संसारसमुद्रे पोतायमानं-यानपात्रोपमानम् । पुनः ka0 धर्मम् ? अनश्वरसौख्यहेतुं-अविनाशिमोक्षसुखस्य कारणम् । पुनः ka0 धर्मम् ? 'हिंसादिदोषरहितं' प्राणातिपात-मृषावादा-'दत्तादान-मैथुनपरिग्रहादिभिः सर्वाविरतिदेशाविरतिदोषैः रहितं-त्यक्तम् । पुनः ka0 धर्मम् ? शमाद्यैः-शान्तदान्तादिगुणैः सहितंयुक्तम् । पुनः ka0 धर्मम् ? 'घातिक्षयात्' ज्ञानावरणीय-दर्शनावरणीय-मोहनीया-'न्तरायाणां चतुर्णां घातिकर्मणां क्षयाद् उत्पन्नवरकेवलज्ञानदर्शनैः चतुर्विधदेवरचितसमवसरणस्थितैः अष्टादशदोषरहितैः चतुस्त्रिंशदतिशयविराजमानैः अष्टमहाप्रातिहार्यशोभितैः श्रीतीर्थंकरैः पञ्चत्रिंशद्गुणयुक्तया वाण्या निगदितं-कथितम् । अत्र घातिक्षयादिति पदेन अन्यशासनछद्मस्थकज्ञानं निरस्तम् । यतः "देवागमनभोयान-चामरादिविभूतयः । / मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ 1 ॥ " anu0 इति सामन्तभद्रा अष्टसाहस्त्र्याम् । पुनः "यथास्थितं वस्तु दिशन्नधीश ! न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृङ्गाण्युपपादयभ्यो नमः परेभ्यो नयपण्तितेभ्यः ॥ 1 ॥ " 1उपेन्द्रवज्रा . इति श्रीहेमचन्द्रविरचितायामयोगव्यवच्छेदद्वात्रिंशिकायां ( zlo0 5) / पुनः "पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद् वचनं यस्य, तस्य कार्यः परिग्रहः ॥1॥"-anu0 इति हरिभद्राचार्याः पुनः ka0 धर्मम् ? महेन्द्रैः-सुरनरनायकैः महितं-पूजितम् । पुनः ka0 धर्मम् ? 'स्वर्गेति' स्वर्गे-देवालये अपवर्गे-मुक्तौ फलं जातं अस्य इति फलितम्, स्वर्गमोक्षप्राप्तिरूपजातफलम् । पुनः ka0 धर्मम् ? विवेकैः-अयं पुद्गलधर्मः पृथक्, अयं शुद्धचिदानन्दजीवधर्म इत्यादि भेदज्ञानैर्हेयोपादेयरूपैः अपि कलितं-ज्ञातं सहितं इति । किलेति सत्यम् । एष अहं-भावप्रभनामाचार्यः तस्य-धर्मस्य संस्तवनं-स्तुतिं करिष्ये । यत् अचम्द्या 1. उपेन्द्रवज्रा-लक्षणम्-"उपेन्द्रवज्रा जतजास्ततो गौ|" Page #20 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् किञ्चित्. गुरुभ्यो ज्ञातं मम बुद्धिस्थं तत् संस्तवनं यथाशक्ति किञ्चित् प्रकटीकरोमीत्यर्थः । अतो न दूषणं दातव्यं मयि विषये । यतः "1 2अन्तर्वाणिं मन्यमानः कवीनां पौरोभाग्यं युक्तिषूक्तासु दत्ते । सर्वानिन्द्येऽप्यङ्गके कामिनीना 4मीर्मामार्ग शोधते भर्भर 'बम्भ )राली ॥1॥"-6shaalinii तस्य इति तच्छब्दः पूर्वपरामर्शी । अन्यथा यत्तदोनित्यः सम्बन्धः स्यात् । अभिनम्यते इति अभिनम्यः, जिनानां-सामान्यकेवलिनां ईश्वरो जिनेश्वरः, अभिनम्यश्चासौ जिनेश्वरश्च इति कर्मधारयः तस्य । यतः "पूजार्हः स्वगुणैरेवा-'र्हत्पूजानिरतो हि यः । भक्त्या मुनींश्च नमति, नम्योऽपि रिपुपार्थिवैः ॥1॥"-anu0 इति शत्रुञ्जयमाहात्म्ये ॥ नम्यः-अभिनम्य इति शिष्टप्रयोगः । दानं मुख्यं-प्रधानं यस्मिन् स तम् इति दानमुख्यम् । इति मूलार्थः ॥ अथ प्रकारान्तरमर्थयोजनमाह हे भवभृत् ! अभिनम्य एवंविधो यो जिनः स ईश्वर:स्वामी यस्य स तस्य सम्बोधने हे अभिनम्यजिनेश्वर ! त्वं मानं-गर्वं-चित्तोन्नतिं स्य-घातय । षो धातुः अन्तकर्मणि 'दिवादेर्यः' (सारस्वते sU0 963) पञ्चमी हि रूपम् । त्वं इमं धर्म कुरु इति द्वितीयोऽन्वयः । शेषं तथैव इति । अथवा हे भवभृत् ! भवाब्धौ हे पोताय ! पोतस्य आयो-लाभो यस्य तस्य सम्बोधनमिति । त्वं इमं धर्मं कुरु । शेषं तथैव । इति प्रथमोऽन्वयः ॥ ___एष अहं तस्य-धर्मस्य संस्तवनं करिष्ये । किं कृत्वा ? जिनेश्वरस्य मानं-ज्ञानं अभिनम्य-नत्वा । यदुक्तं जैनतर्कभाषायाम्-"स्वपरव्यवसायिज्ञानं प्रमाणम्" ॥ इति द्वितीयोऽन्वयः ॥ अथ सम्यक्त्वलक्षणमाह "सद्देवे सुगुरौ शुद्ध-धर्मे या वासना स्थिरा । सम्यक्त्वं तदिदं सम्यक्, मिथ्यात्वं तद्व्यतिक्रमात् ॥1॥-anu0 1. विचार्यतां पद्यपदप्रारम्भसादृश्यम् "अन्तर्वाणिं मन्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तिसु धत्ते । सर्वानन्दिन्यङ्गके कामिनीनामीम मार्गत्येष वै बम्भरालिः ॥ 1 ॥ " 2. पण्डितम् । 3. दोषदृष्टित्वम् । 4. व्रणमार्गम् । 5. मक्षिका । 6. शालिनी-लक्षणम्-"मात्तौ गौ चेच्छालिनी वेदलोकैः ॥ " Page #21 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् संवेग 1 निर्वेद 2 शमा 3 'नुकम्पा 4 'ऽस्तिक्यानि 5 पञ्चास्य तु लक्षणानि । संसारवरस्य विमर्शनेन संवेग उक्तो विषयेऽष्वसक्तिः ॥2॥-इन्द्र्व्ज्रा संसारवासः स्फुटमेष कारा दारादिवर्गो निगडानुबन्धः । मोक्षं विना नैव सुखानि याऽसौ चिन्ता स निर्वेद इति प्रतीतः ॥3॥-इन्द्र्0 संवेग ते संसार माहि कोई रसस्वाद नथी अने विषयने विषे आशक्तिपणुं धरई नहि. निर्वेद ते ए संसारवास बंदीषाणुं छे, कलत्रादिक te page बेडरूप छे, एहवी जे चित्ता तेहने निर्वेद कहिई, बीजां लक्षण प्रसिद्ध छे. इति । अयं धर्मो जिनेन एव उक्ताः यतः "दानं शीलं च तपः, शुभभावनां देशनाविधौ भगवान् । वाण्या व्याचख्यौ स, प्राग्यामे प्रान्त्ययामे च ॥1॥"-2आर्या इति पद्मानन्दमहाकाव्ये चतुर्दशसर्गे ॥ अथ धर्मशब्दस्यार्थमाह "देहस्पृशां दुर्गतिपातकानां धर्ता ततो धर्म इति प्रतीतः । दानादिभेदैः स चतुःप्रकार: संसारविस्तारहरश्चतुर्धा ॥1॥"-इन्द्र्0 अर्थात् दुर्गति नई विषई पडतां जीवने धारी लीधुं अने संसार-समुद्रने विषई प्रवहण सरिषो धर्म छई. यदा एकाग्रमनसाऽसौ धर्मः क्रियते, तदा फलं लभ्यते, अन्यथा न । यतः "रे रे किं ग्रहिलाऽसि नष्टनयने ! किं कोटपालप्रिया किं पश्यन्त्यपि चान्धलोपपतिगा त्वं दिक्करी कस्य रे । 1.इन्द्रवज्रा-लक्षणम् "स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ " 2. आर्या-लक्षणम् "लक्ष्मैतत् सप्त गणा, गोपेता भवति नेह विषमे जः । षष्ठोऽयं न लधुर्वा, प्रथमेऽर्धे नियतमार्यायाः ॥ 1 ॥ " Page #22 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् .. हस्त्यारूढपिता निपीतमदिरा किं क्रीतलोकस्त्वया किं स्वस्त्राणसुता क्व लग्नहृदया पादोऽर्पितो यन्मयि ? ॥1॥"-1shaarduul. अथोत्तरम् 'भूतग्रस्तमलीनशून्यहृदयो नित्यं पठस्यत्र किं किं ध्यानं प्रकरोषि निष्फलतरं ज्ञातो मदंह्विर्यतः । तत् त्यक्त्वेदमथ प्रयाहि जड ! रे लग्नो लयो नेश्वरे पश्येदृङ् मम मानसं 2कमितरि ज्ञातो न यस्त्वं मया ॥1॥"-shaarduul0 इति यवनशास्त्रेऽपि ॥ ते धर्मनो इहां द्रव्य-देष्टान्त भाव-दष्टान्त देलाडई छई. 'benAtaTa'nagare धर्मप्रियनामा कश्चिद् वणिग्वरोऽस्ति । परं स च कीदृशः ? जैनधर्मरत उदारचित्तो गुणज्ञः सदा दानादिचतुर्विधं धर्मं करोति । एकदा केनचिद् व्यन्तरेण गलं गृहीत्वा धर्मप्रियः कूपमध्ये पातितः । अप्राप्तजलात् कूपविचालात् केनचिदुद्धृत्य कूपबहिर्मुक्तः । पुनः पातितः पुनर्बहिर्मुक्तः, एवं सप्त वारान् कूपे पातितोऽपि बहिरेव दृष्टः, ततः क्रुद्धेन समुद्रे प्रक्षिप्तः । तस्मिन् समये तत्र प्रवहणं आगतम् । यानपात्रनरैर्गृहीत्वा तीरं प्रापितः, ततो गृहमागतः, पुनः समुद्रे प्रक्षिप्तः प्रवहणनरैः स्थान प्रापितः, एवं सप्त वारान् समुद्रे क्षिप्तः कुशलेन गृहं गत एव दृष्टः, ततोऽतीव कुपितो धर्मप्रियस्य मारणोपायं व्यन्तराश्चिन्तयति । यतः "मृगमीनसञ्जनानां, तृण जलस्नेहविहितवृत्तीनाम् । लुब्धकधीवरपिशुना, निष्कारणवैरिणो जगति ॥1॥-आर्या "मांसं मृगाणां दशनं गजाना मत्यन्तरूपं युवतीजनानाम् । अर्थो नराणां फलितं द्रुमाणां गुणाधिका वैरकरा भवन्ति ॥2॥''-5उप्जातिः इतश्च वसन्तमासे समागते तन्नगराधिपो राजा पौरजनैः सह वने क्रीडितुं गतः । धर्मप्रियोऽपि तत्र गत उचितक्रीडां करोति । अकस्मात् तत्रैको व्याघ्र आगतः । यावद् धर्मप्रियं 1. शार्दूलविक्रीडित-लक्षणम्-"सूर्याश्वैर्यदि मस्सजौ सततगाः शार्दूलविक्रीडितम् ॥ " 2. कामुके । 3. 'जलसन्तोषविहित0' इति पाठः श्रीभर्तृहरिकृते नीतिशतके (zlo0 50) / 4. विचार्यताम्-"मांसं मृगाणां दशनौ गजानां, मृगद्विषां चर्म फलं द्रुमाणाम् । स्त्रीणां सुरूपं च नृणां हिरण्य-मेते गुणा वैरकरा भवन्ति ॥ 1 ॥ " 5. उपजाति-लक्षणम्-"स्यादिन्द्रवज्रा यदि नौ जगौ ग, उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ, पादौ यदीयावुपजातयस्ताः ॥ 1 ॥ " Page #23 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् गले गृह्णाति, तावत् पृष्ठानुगामिना शशकेन व्याघ्रो गलं गृहीत्वा पातितः । चतुःपादैराक्रम्य व्याघ्रोपरि शशकः स्थितः । सर्वेऽपि लोकाः कौतुकं भयं च प्राप्ताः । शशकाक्रान्तो व्याघ्रो दीनश्वरं करोति । इतश्चैकेन नरेणागत्य प्रोक्तम-भो शशक ! अत्र प्रदेशे आचार्याः चतुर्ज्ञानशालिनस्तिष्ठन्ति । ते त्वां शब्दापयन्ति, एहि एहि शीघ्रम् । एतद् वचनं श्रुत्वा शशको गृहीतगलव्याघेण सह सूरीणां समीपे विनयं कृत्वा स्थितः । सर्वलोकैः सह भूपोऽपि तत्रागतः । अहो महदाश्चर्यं किं ज्ञायते ? एतत् किम् ? / अथ सूरयः शशकं कथयन्ति-भो शशक ! मुञ्च मुञ्च एनं वराकं व्याघ्रम्, त्वं दयापरोऽसि, ज्ञातजैनधर्मतत्त्वोऽसि, निजरूपं प्रकटीकुरु । यतः "क्षान्तितुल्यं तपो नास्ति, न सन्तोषात् परं सुखम् । नास्ति तृष्णापरो व्याधि-र्न च धर्मो दयासमः ॥1॥-anu0 मक्षिकाः क्षतमिच्छन्ति, क्षतमिच्छन्ति वायसाः । दुर्जनाः कलिमिच्छन्ति, सन्धिमिच्छन्ति साधवः ॥ 2 ॥ " anu0 ततः सूरिगिरं श्रुत्वा चलकुण्डलाभिरामः तेज:पुञ्जविजितकामः सुरो जातः । इतरोऽपि व्याघ्ररूपं त्यक्त्वा व्यन्तरः स्वाभाविकरूपो जातः । तदा भूपेन सूरयः पृष्टाः-एतन्निदानं कथयन्तु । ततो मधुरध्वनयः सूरयः प्रोचुः-भो राजन् ! पूर्वभवे 'avantI'nagare उम्भनामा वणिगभूत् मिथ्यात्वी । (स) अटिलनाम्नो जटिलस्य सेवां करोति । इतश्च तस्मिन्नेव नगरे कुम्भनामा व्यवहारी बभूव । तेन उम्भस्य जैनधर्मो दत्तः । उम्भः परमजैनः श्रावको बभूव । त्यक्ता अटिलजटिलभक्तिः । तेनाटिलस्तस्य मारणोपायं विचारयति । यतः "का प्रीतिः सह मार्जारैः ? का प्रीतिरवनीपतौ ? / गणिकाभिश्च का प्रीतिः ? का प्रीतिर्भिक्षुकैः सह ? ॥ 1 ॥ anu0 यथा वृष्टिः समुद्रेषु, भुक्तस्योपरि भोजनम् । एवं प्रीति: खलैः सार्ध-मुत्पन्नेऽर्थेऽवसीदति ॥ 2 ॥ anu0 मा गाः पिशुनविश्रम्भं, ममायं पूर्वसंस्तुतः । / चिरकालोपचीर्णोऽपि, दशत्येव भुजङ्गमः ॥ 3 ॥ anu0 द्विजिह्वमुद्वेगकरं, क्रूरमेकान्तदारुणम् । / खलस्याहेश्च वदन-मपकाराय केवलम् ॥ 4 ॥ " anu0 परं नावसरो लब्धः । अज्ञानकष्टं कृत्वा मरणं प्राप्य अटिलो जटिलो व्यन्तरो जातः । उम्भस्तु मृत्वा जैनधर्मप्रभावात् धर्मप्रियोऽयं समुत्पन्नः । कुम्भस्तु सौधर्मदेवलोकेऽयं देव उत्पन्नः । अतो हेतोः पूर्ववैरानुबन्धेनाटिलेन धर्मप्रियः एवं कदर्थितः । कुम्भदेवेन सर्वत्रास्य कूपाद्युपसर्गो निवारितः । vyantarastu dharmapriyasyopasarga( In ) na मुञ्चति । व्याघ्ररूपं विधाय Page #24 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् भक्षणार्थं समागतो यावत्, तावत् शशकरूपं विधाय कुम्भदेवेन व्यन्तरव्याघ्रस्यैवं शिक्षा दत्ता । इति सूरिवचः श्रुत्वा भूपादयः सर्वेऽपि जैना जाताः । व्यन्तरोऽप्युपशमं प्राप्तः । गुरून् प्रणम्य सर्वेऽपि स्वस्थानं गताः धर्मप्रियोऽपि सूरिसमीपे चारित्रं गृहीत्वा निरतिचारं प्रतिपाल्य केवलज्ञानं प्राप्य मोक्षं जगाम । इति द्रव्यकष्टतो भावकष्टतो धारणाद् धर्मस्तस्योपरि दृष्टान्तोऽयं लिखित इति ॥ अथास्मिन् दुरन्ते चतुर्गतिकेऽसारे संसारे दशदृष्टान्तैर्दुर्लभं मनुष्यभवत्वं दर्शयति । यत: "न्याग्रोधं दुर्लभं पुष्पं, दुर्लभं स्वातिजं पयः । दुर्लभं मानुषं जन्म, दुर्लभं देवदर्शनम् ॥ 1 ॥ anu0 अथ दशदृष्टान्तगाथा (उत्तराध्ययनटीकायाम्)"'चुल्लग 1 पासग 2 धन्ने 3, जूए 4 रयणे य 5 सुविण 6 चक्के य 7 / चम्म 8 जुगे 9 परमाणू 10, दस दिटुंता मणुअलंभे ॥ 1 ॥ " आर्या दशदृष्टान्तानां काव्यान्याह "विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात् पुरा क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय । इत्थं लब्धवरोऽथ तेष्वपि कदाऽप्यश्नात्यहो द्विः स चेद् भ्रष्टो प्रर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति 2नो ॥ 1 ॥ शार्दूल0 स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं कोणानां शतमेषु तानपि जयन् द्यूतेऽथ तत्सङ्ख्यया । साम्राज्यं जनकात् सुतः स लभते स्योच्चेदिकं दुर्घटं भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 2 ॥ वृद्धा काऽपि पुरा समस्तभरतक्षेत्रस्य धान्यावलिं पिण्डीकृत्य च तत्र सर्षपकणान् क्षिप्त्वाऽऽढकेनोन्मितान् । प्रत्येकं हि पृथक् करोति किल सा सर्वाणि चान्नानि चेद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 3 ॥ सिद्धद्यूतकलाबलाद् धनिजनं जित्वाऽथ हेम्नां भरै चाणक्येन नृपस्य कोशनिवहः पूर्णीकृतो हेलया । 1. छाया-चुल्लका भोजन )पाशकौ धान्यं द्यूतं रत्नं च स्वजं चक्रं च । चर्म युगं परमाणुर्दश दृष्टान्ता मनुजलाभे ॥ 2. 'न' इति पाठोऽध्यात्मकल्पद्रुमटीकायाम् । Page #25 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् दैवादाढ्यजनेन तेन सपुनर्जीयेत मन्त्री क्वचिद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 4 ॥ रत्नान्याढ्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत क्वचिद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 5 ॥ 1राधाया वदनादधः क्रमवशाच्चक्राणि चत्वार्यथर भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः । तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 6 ॥ स्वप्ने कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च प्रेक्ष्येन्दं सकलं कनिर्णयवशाहपं फलं प्राप्यते । स्वप्नस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचित् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 7 ॥ दृष्ट्वा कोऽपि हि कच्छपो हृदमुखे शेवालबन्धच्युते पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । शेवाले मिलिते कदापि स पुनश्चन्द्रं किलालोकते भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 8 ॥ 5शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमाम्भोधौ दुर्धरवीचिभिश्च सुचिरात् संयोजितं तद् द्वयम् । 6शम्या सा प्रविशेद् युगस्य विवरे तस्य स्वयं कापि चेद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 9 ॥ चूर्णीकृत्य पराक्रमान् मणिमयस्तम्भं सुरः क्रीडया मेरौ सन्नलिकासमीरवशतः क्षिप्त्वा रजो दिक्षु चेत् । स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात् स चेत् पूर्ववद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 10 ॥ " 1. पुत्तलिकायाः । 2. 'यपि' इत्यध्यात्मकल्पद्रुमटीकायां पाठः । 3. 'प्राप्य च' इत्यपि पाठोऽध्यात्मकल्पद्रुमटीकायाम् । 4. 'समालोकते' इत्यध्यात्मकल्पद्रुमटीकायां पाठः । 5. युगकीलकः । 6. 'सा शम्या' इति पाठान्तरमध्यात्मकल्पद्रुमटीकायाम् । Page #26 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् इति । तथापि च आर्यदेशत्वं दुर्लभम् । सुकुले जन्म पञ्चेन्द्रियपटुता दीर्घायुः सुगृहस्थता सद्गुरुसंयोगः श्रद्धा मेधा धृतिर्धारणेत्यादिकं च दुर्लभम् । परं च पुण्योदयवशात् सम्यक्त्वपूर्वकदेशविरतिसर्वविरतिधर्मों टाकसञ्चयक्रमेलकाविव यदि प्राप्येते, तदा वाञ्छितसुखप्राप्तिर्भवति । को टाकसञ्चयक्रमेलको (तत्) कथानकद्वारेण दर्शयति स्वच्छ कच्छ देशे धनधान्यद्धिसमृद्धिसदनं सदासुखिलोकधनं धृतजिनचैत्यमण्डनं कृतकुग्रहखण्डनं 'selaDI'tyabhidhAnaM ग्रामं बभूव । तत्र सङ्ग्रामसिंहो नृपतिर्विजयते स्म । तस्य बहुसुन्दरमन्तःपुरमभूत् । तत्र जैनधर्मरताः श्राद्धा दानशालिनः संयतभक्ता आसन् । पुनस्तत्र बहवो विप्राः सदा वेदाध्ययनविधायिनस्तिष्ठन्ति स्म । तेषु धवल इत्याख्यया एको विप्रो बहुविद्याभृद् भूपतेः प्राप्तवर्षासनो लक्ष्मीपूर्णः 2सकर्ण उवास । तस्य कल्लूकावल्लूकाभिधे द्वे भार्येऽभूताम् । कल्लूकायाः कुक्षिसमुद्भूतो हरिसंज्ञकः पुत्रोऽस्ति । अपरस्या वेल्लकनामा पुत्रो वर्तते । एवं स सुखेन कालं गमयति स्म । परं ते सपल्यौ परस्परं कलहं चक्रतुः । तदा पृथक् पृथग् गृहं काराप्य सन्मुखं स्थापिते । वारकेण तयोर्गृहे भुङ्क्ते ॥ एकदा एकस्या गृहे भुक्त्वा यावदुत्थितः, तावत् संमुखस्थितया प्रतियुवत्या निजगृहे भर्तुराकर्षणार्थं पदं प्रोक्तम्-भुक्त्वा शतपदं गच्छेत्, तदा अनया प्रोक्तम्-यदि शय्या न लभ्यते, तदा पुनः प्रतियुवत्या प्रोक्तम्-"शय्यायां जायते रोगः, तदा पुनस्तया proktam"zayanaM सुन्दरी विना । इत्यही सपत्नीत्वं स्त्रीणां दुःसहम् । यतः "6वरि हलिउवि हु भत्ता अनन्नभज्जो गुणेहिं रहिओवि । मा सगुणो बहुभज्जो, जै राया चक्कवट्टीवि ॥ 1 ॥ आर्या वरि गब्भंमि विलीणा, वरि जाया कंतपुत्तपरिहीणा । मा ससवेत्ता( वत्ती?) महिला, हविज्ज जम्मेवि जम्मेवि ॥ 2 ॥ जैवि ह भत्ता सरिसो, होइ कलत्तेस सव्वकज्जेस । तहवि हु ताण मणेसुं, अत्ताणे थोवपरिहावो ॥ 3 ॥ 1. उष्ट्रौ । 2. पण्डितः । 3. सपल्या । 4. 'दिवसे दोषपोषाय' इत्यपि पाठः । 5. 'सन्निधौ कामिनी विना' इति पाठान्तरम् । 6. छाया-वरं हालिकोऽपि हि भर्ताऽनन्यभार्यो गुणै रहितोऽपि । मा सगुणो बहुभार्यो यदि राजा चक्रवर्त्यपि ॥ 1 ॥ वरं गर्भे विलीना वरं जाता कान्तपुत्रपरिहीणा । मा ससपत्नी महिला भवतु जन्मन्यपि जन्मन्यपि ॥ 2 ॥ यद्यपि हि भर्ता सदृशो भवति कलत्रेषु सर्वकार्येषु । तथापि हि तेषां मनस्स्वात्मनि स्तोकपरिभावः ॥ 3 ॥ Page #27 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् संकरहरिबहा( भा)णं, गोरी लच्छी जहेव बंभाणी । तै जै पइणो इट्ठा, तो महिला इयरहा छ छा? )ली ॥ 4 ॥ पावेण सवत्तिजणो, दुवा सासूनणंदमाईया । धम्मेण अनिक्कंटो, परवासो( परिवारो?) होइ महिलाणं ॥ 5 ॥ धण्णा ता महिलाओ, जाण न वाएइ कोवि खोज्जाइं (?) / सासूनणंदसवत्ती, ससुरो जिट्ठो य दियरो वा ॥ 6 ॥ सन्त्यन्यान्यपि दुःखानि, दुःसहानि परं भवेत् । सपत्नीभवदुःखाग्रे, निःस्वानध्वानडम्बरः ॥ 7 ॥ " anu0 न सूई निर्धन नै धनवंत न सूइ, राजा राज्य करंत न सूइ, गणिका न सूइ, चोर न sU5, 55 52संते भोर न sU5, 56 नारी भरतार न sU5. (74 सूई) 4 52.4आंध्यां ॥ 2, कई सूई राजाको पूत, कई सूई योगी अवधूत." इति ॥ एवं कियत्यपि गते काले कल्लूका विपन्ना । यतः "हा शोचन्ति धनं नश्यन्-मूढा नायुः सदा गलत् । त्रैलोक्यैश्वर्यदानेऽपि, यल्लवोऽपि न लभ्यते ॥ 1 ॥ anu0 आयुर्वायुचलं सुरेश्वरधनुर्लोलं बलं यौवनं विद्युद्दण्डसमं धनं गिरिनदीकल्लोलवच्चञ्चलम् । - स्नेहं कुञ्जरकर्णतालतरलं देहं च रोगाकुलं ज्ञात्वा भव्यजनाः ! सदा कुरुत भो धर्मं महानिश्चलम् ॥ 2 ॥ शार्दूल. ततः क्रमेण सकलं मृतकार्यं कृत्वा निःशोको धवलो जज्ञे । अथ गतसपत्नीशल्यत्वाद् वल्लूकया धवलो वशीकृतः । सा यत् कथयति स तत् करोति । यतः "संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । शङ्करहरिब्रह्मणां गौरी लक्ष्मी यथैव ब्रह्माणी । तथा यदि पत्युरिष्टा, ततो महिलेतरथा छागी ॥ 4 ॥ पापेन सपत्नीजनो दुष्टाः श्वश्रूननान्द्रादिकाः । धर्मेण च निष्कण्टकः परिवारो भवति महिलानाम् ॥ 5 ॥ धन्यास्ता महिला यासां न वदति कोऽपि क्षुद्राणि (?) / श्वश्रूननान्सपल्यः श्वसुरो ज्येष्ठश्च देवरो वा ॥ 6 ॥ 1. घोद्दा। Page #28 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ? ॥ 1 ॥ वसन्त0 द्रौपद्या वचनेन कौरवशतं निर्मूलमुन्मूलितं सुग्रीवस्य वधाय मोहमतुलं (?) वाली हतस्तारया । सीतासक्तमनास्त्रिलोकविजयी प्राप्तो वधं रावणः प्रायः स्त्रीवचनप्रपञ्चनिरतः सर्वः क्षयं यास्यति ॥ 2 ॥ " शार्दूल0 ___ ततोऽयं ज्येष्ठपुत्रं हरिं तथाविधं मनो दत्त्वा न पाठयति, वेल्लकं तु सम्यक् पाठयति । विमाता हरौ भोजनादि शुश्रूषां तथाविधां न करोति । यतो लौकिकाभाणकम् मोरमानमा, माथ5 (l), मावस् तो SA, नही तो 6801580. इति ॥ ततो हरिणा चिन्तितम्-मया ह्यत्र न स्थेयम्, विदेशं गमिष्यामि । यतः "विरक्तचित्तेषु रतिं न कुर्याद् ____ दग्धाऽपि शाखा न विलम्बनीया । गन्तव्यमन्यत्र विचक्षणेन .पूर्णा मही सुन्दरसुन्दरेण ॥ 1 ॥ उपजातिः त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ 2 ॥ " anu0 ततो हरिणा पिता अभाणि-विद्यार्थं विदेशं गच्छामि । जनकेन प्रोक्तम्-अहं पाठयामि त्वाम् । तेनोक्तम्-विशेषतो विद्यां मठे पठिष्यामि । इत्युक्त्वा तुम्बकं गृहीत्वा हरिः शुभशकुनेन पूर्वदेशं चचाल । क्रमेण स 'वाराणसी' प्राप्तः । तत्र महामहोपाध्यायः श्रुत-शर्मा नाम विप्रो वसति व्याकरण-तर्क-च्छन्दःशास्त्रादीनां ज्ञाता । तस्य गृहगतो हरिः सम्यग् विनयं कृत्वाऽग्रे स्थितः । तेन संभाषित:-किमर्थमागतोऽसि ? क्वत्योऽसि ? / यथोक्तं तेन निवेदितम्पठनार्थमिति । ततः सोऽध्यापकः सुविनयसमुद्रं समीक्ष्य तमध्यापयामास । कियता कालेनाध्यापकस्य तदुपरि परमः स्नेहोऽजायत । स्वयं निष्पुत्रत्वात् पुत्रीयति तं शिष्यं सः । पाठकाग्रे स्वकीयं विमातुः पितुश्चाचरणापमानं प्रोक्तम् । तेनोक्तम्-तिष्ठात्रैव, किं तव मातृपितृभ्याम् ? / ततः स पठति शास्त्राणि, क्रमेण सकलशास्त्रपारिणो जज्ञे । ततो हरिर्मनसि दध्यौ-एकशो विमातुः पितुश्चाग्रे मदीयां विद्यासमृद्धि दर्शयामि । ततः स्वमातरपितरयोमिलनगमनार्थं पाठकोऽभाणि । ततोऽध्यापकेन प्रोचे-किमर्थं तत्र गमनं यत्र तव जनकस्य कुभार्या वर्तते ? / यतः "चण्डी दुर्विनया स्वयं कलहिनी तृष्णातुरा तन्द्रिणी निद्रालुः प्रथमाशिनी कपटिनी हीवर्जिता तस्करी । Page #29 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् देहल्यामुपवेशिनी विकथिनी दन्तैः षटत्कारिणी निःशौचांहिविकर्तिनी परिगृहस्थाणुश्च दुर्गेहिनी ॥ 1 ॥ " शार्दूल0 इति । तथा अपत्येषु स्नेहहीनाभ्यां पितृभ्यां किम् ? / तदा हरिणा प्रोक्तम्-तत्र गत्वाऽवश्यं मया समागन्तव्यमत्रेति कथयित्वा गमनाय सज्जो बभूव । तदा तेनोक्तम्-हे हरे ! हे पुत्र ! त्वं दक्षिणस्यां दिशि उत्तरस्यां दिशि च मार्ग मा गाः, विषमः पन्था अस्ति, तयोर्विचालमार्गं गच्छेः । ततः शिक्षां गृहीत्वा हरिश्चचाल पन्थानम् । दैवादुत्तरस्यां दिशि सन्ध्यायामेकं ग्रामं ययौ । तत्रत्येन मूर्खेण केनचित् पृष्टः-कस्त्वम् ? / तेनोचे-पठितशास्त्रो विप्रोऽस्मि । तदा स तं प्राह-कण्टकमर्दकस्य नाम निगदतु । तेन पुस्तकं प्रविलोकितम् । तस्यार्थो न लब्धः । चिन्तितं च धिङ् मां खण्डपण्डितम् । यतः "खण्डखण्डेषु पाण्डित्यं, क्रयविक्रयमैथुनम् । भोजनं च पराधीनं, त्रयं पुंसां विडम्बना ॥ 1 ॥ " anu0 तूष्णी स्थितः । प्रातरुत्थाय पश्चादुपाध्यायसमीपमाजगाम । तेनागमनकारणं पृष्टम् । ततो हरिः कण्टकमर्दकस्यार्थं प्रपच्छ । मा भूः पठितमूर्खः । यतः "काव्यं करोतु परिजल्पतु संस्कृतं वा सर्वाः कला: समधिगच्छतु वाच्यमानाः । लोकस्थितिं यदि न वेत्ति यथाऽनुरूपं . सर्वस्य मूर्खनिकरस्य च (स?) चक्रवर्ती ॥ 1 ॥ " वसन्त0 इत्युक्त्वा अध्यापकेन तस्यार्थो गदित-उपानदिति । पुनः सम्भ्रान्त्या यामी दिशं चचाल । मार्गे मुक्तजैनवेष एकः सिद्धपुत्रो मिलितः । तेन सह गोष्ठिर्जाता । सिद्धपुत्रेण सौहार्दवशात् तस्मै परमेष्ठिमन्त्रोऽर्पितः । कथितं च सातिशय एषोऽस्ति । उच्चारणात्रतः सर्वा भीतयो नाशं यान्ति । इयमेव महती गायत्री, इतरा तु OM भूर्भुस्वः सवितुर्वरेण्यमित्यादिरूपा प्रतिच्छायारूपा वर्तते । इत्युक्त्वा सिद्धपुत्रः स्वस्थानं शिश्राय । ततो हरिर्मार्गं गच्छन् सहसा व्याघ्रं ददर्श । ततो भीतः सन् परमेष्ठिमन्त्रं सस्मार । व्याघ्रस्तु तत्कालं पलायत, चमत्कारं प्राप । ततोऽग्रेऽध्वनि गच्छन् श्रान्तः सन् वटवृक्षच्छायायां निद्रां गतः । इतोऽजगरेण गृहीतो जाग्रत् 'रेनमो अरिहंताणं' इति जजल्प सः । तत्कालमेव नष्टो ऽवाहस एनं मुक्त्वा । ततो हृष्टो हरिरग्रे गच्छन्नेकं तापसं जटाधारिणं भस्मावगुण्ठितदेहं रक्ताक्षमद्राक्षीत् । ततः प्रणामो विहितः । सोऽपि हरिमभाषिष्ट-भो वत्स ! अत्र गिरिणदीसमीपगिरिगुहायां रसकूपिका वर्तते येन रसेन स्वर्णसिद्धिर्भवति । अत एहि । अत्र आवां रसं निष्कासयावः । त्वद्दारिद्रं हरामि । हरिणा चिन्तितम्-धूर्तोऽयम् । यतः 1. दक्षिणाम् । 2. इत्यादिपदेन 'भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्' इति ज्ञेयम् । 3. नमोऽर्हद्भ्यः । 4. अजगरः । Page #30 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् "मुखं पद्मदलाकारं, वाचा चन्दनशीतला । हृदयं कर्तरीयुक्तं, त्रिविधं धूर्तलक्षणम् ॥ 1 ॥ anu0 1धूत्ता हुइ सुलक्ष( ख )NA, वेश्या( सा) हुइ सलज्जा ॥ षारां पाणी शीअलां, बहुफल फलै अकज्ज ॥ 2 ॥ " anu0 स्वस्य कार्यं कृत्वा मां दुर्दशां प्रापयिष्यति । ततो मौनालम्बितो गमनं कुर्वाणः । ततस्तापसेन सइंहीं तनुं विकुळ स गले ग्रस्तः, ततः स महामन्त्रं पपाठ । तत्क्षणमेनं मुक्त्वा स पलायाञ्चक्रे । ततो हरिनिर्विघ्नीभवन् पन्थानं जगाम । इत उल्लालितशुण्डा-दण्डं प्रचण्डहस्तिनं समायान्तं वीक्ष्य नमस्कारमन्त्रेण दूरीचकार । ततो महाभोग-भोगिनं क्रोधकरालं जङ्गमयमकरवालमिवापतन्तं समीक्ष्य परमेष्ठिध्यानेन पुच्छेन गृहीत्वा दूरमुच्चिक्षेप । एवं तस्य हरेर्गच्छतः सतोऽपराह्ने एकं 'kanakapura'mAgatam / स तत्र सुवर्णसोपानपङ्क्तिविराजितं स्वच्छजलपरिपूर्णं गुञ्जन्मधुकरनिकरसेव्यमानकमलं सरोवरं दृष्ट्वा प्रौढपालिपादपालिच्छायायां स्थितः सर्वतः शोभां पश्यति स्म । नगरस्य स्वर्णमयो वप्रः, रत्नमयानि कपिशीर्षणि, सप्तभूमाः प्रासादा गवाक्षादिशोभमानाः, देवस्वरूपा नराः, देवीसमाना नार्यः, शिरसा धृतस्वर्णकुम्भाः स्तननिर्जितहस्तिकुम्भाः पानीयहारिण्य इत्यादीनि विलोक्य मनसि विचारयति-अहो . ! यद्यत्र नागमिष्यं, तदा लोचनवञ्चितो भविष्यम्, परं न ज्ञायते यन्मदीयोपाध्यायेनायं मार्गो निषिद्धः । इतश्च भूपतेरमात्यो बहुपरीवारसहितः स्त्रीभिर्धवलमङ्गलं गीयमानकारयंस्तत्रागत्य हरेहरिललाटपट्टे कौङ्कम तिलकं विधाय हे नररत्न ! अस्मदीयनरसिंहनृपस्य कमलाभिधानायाः कुमार्यास्त्वया सह विवाहो मेलितः, गम्यतां नृपउकसि । इत्युदित्वा हरिमादाय नृपान्तःपुरे कुमारीसमीपे निधाय लग्नवेलायां पाणिग्रहणं भविष्यतीत्युक्त्वा च स्वस्थानं जग्मिवान् । हरि: कमलां कमलामिव सुरूपां मृगीदृशं विलोक्य जहर्ष । अथ कमला प्राह-भोऽमररत्न ! किं स्वस्थचित्तस्तिष्ठसि ? यतो मदीयजनको मानवभक्षको राक्षसोऽस्ति, तत ईदृग्विधानेन मायामुद्भाव्य त्वमत्रानीतोऽसि, रात्रेः पश्चिमयामे शेषे सोऽत्रागत्य त्वद्भक्षणं करिष्यति । इति निशम्य किंकर्तव्यतामूढः स समजायत, परं परमेष्ठिमन्त्रस्मरणेन धीरत्वं दधार । ततस्तया पुनरभाणि-अहं यौवनस्था वर्ते, मया त्वमेव भर्ता हृदि धृतः, अतो मा भैषीः । तेनाप्युक्तम्-मम जीवितगतिस्त्वमेवासि । ततो निशि कुमार्या तदानीं संक्षेपतो विवाहसामग्री प्रच्छन्नं कृत्वा स परिणीतः । उक्तं चहे भर्तः ! मम जनकस्य द्वौ क्रमेलको स्तः । तयोर्मध्ये एक उष्ट्रः टाक इति नाम्ना यामार्धन 1. तात्पर्यम् धूर्ता भवन्ति शतलक्षणा वेश्या भवति सलज्जा । क्षाराणि पानीयानि शीतलानि बहुफलैः फलन्ति अकार्याः (वृक्षाः) ॥ Page #31 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् क्रोशशतं गच्छति, अन्यस्तूष्ट्रः सञ्चय इति नाम्ना एकया घटिकया क्रोशशतं व्रजति । तत इतः स्थानान्नंष्ट्वा भवदीयस्थानं गम्यते । इत्युक्त्वा उत्तालतया सम्भ्रमेण सञ्चय दीर्घग्रीवं विमुच्य टाकं सज्जीकृत्य रत्नादिबहुमूल्यसूक्ष्मवस्तूनि गृहीत्वा तमारुह्य तौ दम्पती पलायनं चक्राते । कञ्चुकिना तज्जनकाय ज्ञापितम् । राक्षसोऽपि सञ्चयं स्थितं विलोक्य हर्षितोऽस्याग्रे क्व यास्यतीति विचिन्त्य सद्य एनमारुह्य तन्मार्गमनुययौ । इतश्च कुमार्या पश्चादवलोकनेन दृष्टो जनक आगतो विभीतम्, भो भर्तः ! अमुं वटं शीघ्रं समारोह । तेनापि तथैव कृतम् । ततो मतिमत्या कमलया प्रोक्तम्-भो तात ! अत्र एहि एहि । मया पलायमानः पुरुषः सादरं रुद्धोऽस्ति । (तत्) श्रुत्वा हृष्टोऽसौ वटाधस्तादागत्य सञ्चयक्रमेलकरज्जु पुत्र्यै दत्वा वैश्रमणालयमारुरोह । राक्षसो यावदुत्पतन् हरेः शाखायां ग्रहणार्थमायाति, तावत् हरिरन्यशाखां याति । एवं तद्भीत्या शाखान्तरं गच्छन् यस्याः शाखाया अधः सञ्चयोऽस्ति तां शाखामधितिष्ठति । तदुपा( त्पा )तं च ऊर्ध्वदृष्ट्या विलोकयति हरिः । तदा कुमार्या प्रोक्तम्-भो जीवितेश ! मूढ इव किं विलोकयसि ? अधुना टाकसञ्चयौ मिलितौ । आवयोः कार्यसिद्धिर्जाता । शाखात उत्प्लुत्य सञ्चयमारोह । तेनापि तथैव कृतम् । ततः स्थानात् ताभ्यां तावुष्ट्रौ वाहितौ । स्तोकमध्वानं गताभ्यां तावत् सुरभिप्रफुल्लपुष्पपल्लवादिसमृद्धं शतशः सहस्रांशुकिरणपुर्धारिद्धमिव दीप्यमानं वनं ददृशे । ततोऽग्रे गच्छभ्द्यामेकतो हस्तिन एकतो व्याघ्रा मृगाः शशकाः शूकरा रेजाहका अहयो नकुला मूषका मार्जाराः पक्षिण इत्याद्यनेकजीवाः सस्नेहं सादरं संमिलिता उपशान्ता गतवैरा दत्तकर्णास्तिष्ठन्तो दृष्टाः तदनन्तरं चञ्चत्काञ्चनकमलाधिष्ठितः प्राप्तकेवलज्ञानः सुरासुरनरसेव्यमानः प्रधानधर्मोपदेशं ददानः सुसाधुदृश्यते स्म । ततः प्राप्तचमत्कारौ तौ झटिति "मयाभ्यामवतीर्य सादरं तं नत्वोपविष्टौ । केवली धर्मोपदेशं दिदेश । यतः "छिन्नमूलो यथा वृक्षो, गतशीर्षों यथा भटः । धर्महीनो धनी तावत्, कियत्कालं प्रशस्यते ? ॥ 1 ॥ anu0 यस्य धर्मविहीनानि, दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव, श्वसन्नपि न जीवति ॥ 2 ॥ anu0 नाच्छादयति कौपिनं, न दंशमसकापहम् । शुनः पुच्छमिव व्यर्थं, पाण्डित्यं धर्मवर्जितम् ॥ 3 ॥ " anu0 पुनः पाषण्डिभिः प्रकल्पिते धर्मे परमार्थतः शून्ये जगत्पतिस्तं वरीवृतीति । यथा वन्ध्यापुत्रो मरुमरीचिकाजलस्रोतगात्रो गगनारविन्दविनिर्मितमालाधरः शशकशृङ्गनिर्मापितधन्वाऽलङ्कृतहस्तो याति । काव्यम्1. उष्ट्रम् । 2. वटम् । 3. 'जाहको गात्रसङ्कोची' इति हैम: ( kA0 4. zlo0 368), 'सेलो' इति लोके। 4. उष्ट्राभ्याम् । Page #32 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् "अस्य क्षोणिपतेः परार्धपरया लक्षाधिका संख्यया । प्रज्ञा चक्षुरवेक्ष्यमाणतिमिरप्रख्याः कलिकाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान् मूकानां प्रकरण कूर्मरमणीदुग्धोदधे ! रोधसि ॥ 1 ॥ " शार्दूल0 इत्यादि सर्वं वाङ्मात्रमेव । तथा जैनधर्मं विना सर्वमपि वस्तु शून्यम् । अतो जैनधर्मे नित्यमादरः कर्तव्यः । पुनः पापोदयाञ्जनस्तं नाभिलषति । यतः "3तीर्णे सङ्कीर्णजीर्णे दिशि दिशि विलुलत्कोकिलाबद्धजाले गेहे दूरूपकान्तारटनविनटितः कन्यकाभारभग्नः । नानाधिव्याधिविद्धः कदशनशयनैः कष्टचेष्टानुजीवी क्रीडापात्रं जनानां तदपि हि सततं मोदते पापसक्तः ॥ 1 ॥ स्रग्0 एवंविधोऽपि मोहात् पापकुटुम्बं पोषयति । परं दुःखोदये न कोऽपि रक्षति तम् । दृष्टान्तमाह "पीयू पेण सुराः श्रिया मुररिपुर्मर्यादया मेदिनी स्वर्गः कल्परुहा शशाङ्ककलया श्रीशङ्करस्तोषितः । मैनाकादिनगा पनगारिभयतो यत्नेन संरक्षिता मच्चूलूकरणे घटोद्भवमुनिः केनापि नो वारितः ॥ 1 ॥ " शार्दूल0 अतो धर्मतः सुखं भवति । yataH"sukulajanma विभूतिरनेकधा प्रियसमागमसौख्यपरम्परा । नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ॥ 1 ॥ द्रुतविलम्बितम् सविनयास्तनया दयिता हिता नयभवा विभवोऽनुगुणा गुणाः । वपुरनाधि समाधिरतिर्नृणां शुभतरोः प्रथमेऽङ्करका इमे ॥ 2 ॥ " द्रुत0 1. इदं पद्यं सुभाषितरत्नभाण्डागारेऽपि दृश्यते, किन्तु तत्र प्रथमचरणद्वये पाठान्तरं तु यथा __ "अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया .. प्रज्ञाचक्षुरवेक्ष्यमाणबधिरश्राव्याः किलाकीर्तयः" 2. 'वदुर0' इति क-पाठः । 3. तृणनिर्मिते । 4. इदं पदं सुभाषितरत्नभाण्डागारेऽप्युपलभ्यते, परन्तु तत्र तृतीयतुरीयचरणौ तु यथा 'मैनाकाहिनगा निजोदरगताः संस्थानतः स्थापिता स्त्वच्चूलीकरणे घटो0' 5. इन्द्रभयात् । Page #33 -------------------------------------------------------------------------- ________________ 16 श्रीजैनधर्मवरस्तोत्रम् को धर्मः ? तमाह "कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीयं दानं देयं सुपात्रे प्रतिदिनममलं शीलनीयं च शीलम् । तप्यं शुद्धं स्वभक्त्या तप इह महती भावना भावनीया श्राद्धानामेष धर्मो जिनपतिगदितः पूतनिर्वाणमार्गः ॥ 1 ॥ " स्रग्0 ततः प्रथमं पूजायां फलमाह "पूजया भवति राज्यमूर्जितं पूजया भवति निर्मला मतिः । पूजया भवति नाकवैभवं पूजया भवति निर्वृतिः क्रमात् ॥ 1 ॥ ". 1रथोद्धता अथ दानम् "वसुधाभरणं पुरुषः, पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्म्याभरणं दानं, दानाभरणं सुपात्रं च ॥ 1 ॥ " आर्या0 श्रेयांसेन यदर्जितं सुकृतिना पुण्यं युगादेर्जिनात् श्रीवीराद् दधिवाहनस्य सुतया यच्चापि तत्त्वज्ञया । मासान्ते मुनिसत्तमाद् यदमलं श्रीसङ्गमेनाधुना ,. तत् ते भद्र ! विशुद्धवासन ! सदा श्रेयः समागच्छतु ॥ 2 ॥ शार्दूल0 राज्यश्रीर्भवताऽर्जिताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः संतुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतः कारयन् । प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायादपायाज्जिनः ॥ 3 ॥ शार्दूल0 साकं जानपदैः समं परिजनैः सार्धं कुटुम्बेन च श्रेयांसे घटकोटिभिः सुरसरित्पूरोत्तरं वर्षति । पायादिक्षुरसः प्रभोः करतले कल्लोलकोलाहलै र्नावि प्रत्युत संस्थितोऽमृतमयः साक्षादिवाम्भोनिधिः ॥ 4 ॥ शार्दूल0 अपि यदि रविबिम्बचुम्बिचूल स्तदपि न बिन्दुरपि स्रवत्यधस्तात् । 1. रथोद्धता-लक्षणम्-"रात्परैर्नरलगै र्थोद्ध्ता|" 2. अपि प्राप्तमित्यर्थः Page #34 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 17 इति मनसि न माति यः स एष सृजतु मुदं चुलुको युगादिभर्तुः ॥ 4 ॥ पुष्पिताग्रा (औपच्छन्दसिकेत्यपरनाम्नी) कारणं जगति सर्वसम्पदा हारणं च विपदां गरीयसाम् । अष्टकर्मकरिणां विदारणं पारणं हरतु तद् दुरितं वः ॥ 5 ॥ " रथोद्धता अथ शीलमाह " 2हरति कुलकलङ्कं लुम्पते पापपत . सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति रेसुरवर्गा( गं) हन्ति "दुर्गोपसर्ग . रचयति शुभशीलं स्वर्गमोक्षौ सुलीलम् ॥ 1 ॥ "मालिनी तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति ___ व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम् ॥ 2 ॥ शार्दूल0 -(सिन्दूर0 zlo0 40) अथ तप आह "यस्माद् विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां स्वाधीनं त्रिदिवं शिवं च भजते श्लाघ्यं तपस्तन्न किम् ? ॥ 1 ॥ शार्दूल0 -(सिन्दूर0 zlo0 82) 1. पुष्पिताग्रा-लक्षणम्-"अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा । " 2. श्रीसोमप्रभसूरिकृते सिन्दूरप्रकरे ( zlo0 39) इदं पद्यमुपलभ्यते, परन्तु तत्र तृतीयचतुर्थचरणौ तु यथा ___ "नमयति सुरवर्ग हन्ति दुर्गोपसर्ग ___ रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् । " " 3. 'सुरवर्गा' इति क-ख-पाठः । 4. 'दुर्गोपसर्गा' इति क-पाठः । 5. मालिनी-लक्षणम्-"ननमयययुतेयं मालिनी भोगिलोकैः । " 6. समूहः । Page #35 -------------------------------------------------------------------------- ________________ 18 श्रीजैनधर्मवरस्तोत्रम् तपः सर्वाक्षसारङ्ग-वशीकरणवागुरा । कषायातापमृद्वीका, कर्माजीर्णहरीतकी ॥ 2 ॥ " anu0 अथ भावनामाह "कृषौ सुवातः किल वृद्धिहेतुः शिशौ स्वमातुर्गुरुपक्षपातः । राज्ये सुनीतिः प्रणये प्रतीतिः तथाहि धर्मे शुभभावना तु ॥ 1 ॥ उपजातिः 1भावण सा का भावीइ, जा भावी भरहेण । रज्ज करंतै 2सधरुद्धरु (?) किउ कम्मखौ जेण ॥ 2 ॥ " अथो क्रोधमाह "क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता ॥ 1 ॥ " आर्या (प्रशमरतौ zlo0 26) अथ मानमाह "वर्षं यावत् केवलज्ञानलक्ष्मी लाभं यन्नो बाहुबल्याप पूर्वम् । रामात् संख्ये यच्च लङ्केश्वरेण । प्रापे मृत्युः कारणं तत्र मानः ॥ 1 ॥ शालिनी विमुञ्च मानं मनसाऽपि दुष्टं ___ मानेन लङ्काधिपतिर्विनष्टः । "परासुरासीन्न सुयोधनः किं ? दुःखं स्थितो बाहुबलिर्न वर्षम् ? ॥ 2 ॥ upa0 अथ मायामाह "तिर्यक्षु क्षामकुक्षिर्वहति गुरुभरं प्राजनादिप्रणुन्नो योषित्त्वं भूरिदुःखं भजति नरगतौ पङ्गतां कुब्जतां वा । 1. छाया भावना सा का भाव्येत या भाविता भरतेन । राज्यं कुर्वता.....कृतः कर्मक्षयो येन ॥ 2. 'सधरुद्ध स्थाने 'सघरु' स्यात् । 3. युद्धे । 4. परागता असवो यस्य सः, गतप्राणः । Page #36 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 'द्वेष्यः प्रेष्यो दरिद्रो विगतसुखलवो निष्फलारम्भकर्ता भूयो भूयश्चिराय भ्रमति भववने 2शाठ्यदोषेण देही ॥ 1 ॥ रेस्रग्धरा विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ते त्रिदिवापवर्गसुखान्ममहामोहसखाः स्वमेव ॥ 2 ॥ upa0 -(सिन्दूरप्रकरे zlo0 54) अथ लोभमाह "यद् दुर्गमटवीमटन्ति विकट क्रामन्ति देशान्तरं गाहन्ते गहनं समुद्रमथनं क्लेशं (समुद्रमतनुक्लेशां ?) कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासट्टदुःसञ्चरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ 1 ॥ " शार्दूल0 -(सिन्दूरप्रकरे zlo0 57) अथ दीक्षामाह "एकाहमपि यो दीक्षा-मादत्ते पारमेश्वरीम् । अनन्यमनसा धन्यः, सोऽपि याति सुरालयम् ॥ 1 ॥ " anu0 अथ शुद्धव्यवहारं विना एकान्तनिश्चयनैरर्थक्यमाह ""जै जिणमयं पवज्जह, ता मा ववहारमोयणं कुणह । ववहारनौच्छेए, तित्थुच्छेओ कओ तेण ॥ 1 ॥ आर्या ववहारोवि हु बलवं जं छउमत्थंपि वन्दए अरिहा । आहाकम्मं भुज्जइ सुयनयमयं पमाणंतो ॥ 2 ॥ " आर्या 1. दासः । 2. मायापराधेन । 3. स्रग्धरा-लक्षणम्-"नभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् । " इदं संयोजनीयं षष्ठेऽपि पृष्ठे । 4. युद्धम् । 5. छाया-यदि जिनमतं प्रपद्यध्वं तर्हि मा व्यवहारमोचनं कुरुत । व्यवहारनयोच्छेदे तीर्थोच्छेदः कृतः तेन ॥ व्यवहारोऽपि खलु बलवान् यत् छद्मस्थमपि वन्दतेऽर्हन् ( केव्ली)| आधाकर्म भुङ्क्ते श्रुतनयमतं प्रमाणयन् ॥ Page #37 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् अथ sAmAyikamAha"puNyAnAmiha नायकं शुभमतेर्भव्याय यद् दायकं श्रामण्यस्य विधायकं 'सुमनसः खिन्नस्य चालायकम् । षट्कायस्य च नायकं रतिपतेः कुण्ठीभवत्सायकं दूरत्रासितमायकं शुचितरं कुर्वीत सामायिकम् ॥ 1 ॥ शार्दूल0 कर्म जीवं च संश्लिष्टं, परिज्ञातात्मनिश्चयः । विभिन्नीकुरुते साधुः, सामायिकशलाकया ॥ 2 ॥ anu0 -(योगशास्त्रे pra0 4, zlo0 52) 2सामाइअंमिवि कए, सुहभावो सावओ अ घडियदुगं । आउं सुरेसु बन्धै, इत्तियमित्ताइं पलियाई ॥ 3 ॥ आर्या "बाण वई कोडीओ, लक्खा अडसट्ठि सहस्स पणवीसा । नव य सया बासीया (पणवीसा?), सतिअडभागपणवीसा (पलियस्स? ) ॥ 4 ॥ आर्या 6दिवसे दिवसे लक्खं, जो देइ सुवण्णखंडियं एगो । इयरो प(पु)ण सामाइयं, करेइ न पहुप्पए महिमा ॥ 5 ॥ आर्या अथ pratikramaNamAha"saMsArApakramaNaM, प्रमादरिपुगाढकन्धराक्रमणम् । मुक्तिपथे संक्रमणं, कर्तव्यं तत् प्रतिक्रमणम् ॥ 1 ॥ " आर्या 1. स्ज्ज्ञ्स्य्। 2. छाया-सामायिकेऽपि कृते शुभभावः श्रावकश्च घटिकाद्वयम् । आयुः सुरेषु बध्नाति इयन्मात्राणि पल्यानि (पल्योपमानि) ॥ 3. 'सामाइयं कुणंतो, समभावं सावओ घडिअदुगं' इति पाठ उपदेशरत्नाकरे (पत्रा0 146) धर्मसङ्ग्रहस्य प्रथमे विभागे च । 4. छाया-द्विनवतिः कोट्यः लक्षाणि अष्टषष्टिः सहस्त्राणि पञ्चविंशतिः । ___ नव च शतानि पञ्चविंशतिः सत्र्यष्टभागपल्यस्य ॥ 5. 'बाणवई कोडीओ, लक्खा गुणसट्ठि सहस्स पणवीसं । ___ नवसय पणवीसाए, सतिहा अडभाग पलिअस्स ॥ ' इति पाठ उपदेश । 6. छाया-दिवसे दिवेस लक्षं यो दद्यात् सुवर्णखण्डिका एकः । इतरः पुनः सामायिकं कुर्यात् न प्रभवति महिमा ॥ Page #38 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् अथ केनचिदल्पबहुत्वजीवसंख्याप्रश्ने कृते केवली प्राह "नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणा व्यक्षाद्या ज्वलना यथोत्तरममी संख्यातिगा भाषिताः । तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथाऽनुक्रम सर्वेभ्यः शिवगा अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः (?) ॥ 1 ॥ " शार्दूल0 इत्यादि देशनां निशम्य कमलया सह हरिः प्रतिबुद्धो जैनधर्मं जग्राह । अभक्ष्यानन्तकायरात्रिभोजनादिकेभ्यो विरमितौ । यतः "येऽश्नन्त्य शूकाः पशुवन्निशायां भवन्ति ते हन्त भवान्तरेषु । उक का कोरगशूकरालि( ली) - गोधौतुगृध्राः कथितं जिनेन्द्रैः ॥ 1 ॥ " उपजाति: ततः पूर्वं दृष्टमाहात्म्यात् स हरिः परमेष्ठिस्वरूपं पप्रच्छ । ततः केवलिसाधुराह "पञ्चादौ यत्पदानि त्रिभुवनपतिभिर्व्याहता पञ्चतीर्थी तीर्थान्येवाष्टषष्टिर्जिनसमयरहस्यानि यस्याक्षराणि । यस्याष्टौ सम्पदो वाऽनुपमतममहासिद्धयोऽद्वैतशक्तिर्जीयाल्लोकद्वयस्याभिलषितफलदः श्रीनमस्कारमन्त्रः ॥ 1 ॥ स्त्रम् सारा वाङ्मयवारिधेरघहरी पुण्यप्रबन्धोद्धुरा वेतालानलकालकूटसलिलव्यालादिदोषापहा । निर्वाणादिषु सुप्रदानचतुरा कामार्थसम्पादिका ध्याता पञ्चनमस्कृतिः शुभधिया सर्वार्थसंसाधिका ॥ 2 ॥ शार्दूल0 सङ्ग्राम-सागर-करीन्द्र-भुजङ्ग-सिंहदुर्व्याधि-वह्नि-रिपु-बन्धनसम्भवानि । चौर-ग्रह-भ्रम-निशाचर-शाकिनीनां नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥ 3 ॥ वसन्ततिलका किं मन्त्रयन्त्रौषधिमूलिकाभिः किं गारुडोड्डीशमणीन्द्रजालैः । . स्फुरन्ति चित्ते यदि मन्त्रराजपदानि कल्याणपदप्रदानि ॥ 4 ॥ उपजातिः 1. निर्दयाः । Page #39 -------------------------------------------------------------------------- ________________ 22 श्रीजैनधर्मवरस्तोत्रम् कृत्वा पापसहस्त्राणि, हत्वा जन्तुशतानि च । / अमुं मन्त्रं समाराध्य, तिर्यञ्चोऽपि दिवं गताः ॥ 5 ॥ anu0 1नवकारैक्काक्खर, पावं फेडेइ सत्त ऐराणम् । पन्नासं 50 च पएणं, पंच सयाई समग्गेण ॥ 6 ॥ आर्या जे केवि गया मुक्खं, गच्छन्ति य (जंति गमिस्संति ?) कम्ममलमुक्का । ते सव्वेवि य जाणसु, जिणनमुक्कारप्पभावेण ॥ 7 ॥ आर्या जो गुणै लक्खमेगं, पूएइ विही(i) जिणनमुक्कारो । तित्थयरनामगुत्तं, सो बंधै नत्थि संदेहो ॥ 8 ॥ आर्या तातादेशवशादपीह नृभवे न त्वं मयाऽऽराधितस्तेनाहं भवसन्निभे निपतितोऽम्भोधौ महापातकी । तत् त्रायस्व विभो ! ममाशु शरणं सर्वज्ञ ! बिम्बाकृते ! 2मीनो मीनवरान्नमस्कृतिपरो जातस्मृतिः स्वर्ययौ ॥ 9 ॥ " शार्दूल0 पञ्चपरमेष्ठिनामष्टोत्तरशतं 108. गुणाः, तेन मालायामष्टोत्तरशतं मणिकाः । तान् दर्शयति " 3बारस 12 गुण अरिहंता, सिद्धा अद्वेव 8 सूरि छत्तीसम् 36 / उज्झाया पणवीसं 25, साहु सगवीस 27 अट्ठसयम् 108 ॥ 1 ॥ आर्या अशोकवृक्षः 1 सुरपुष्पवृष्टि 2 दिव्यध्वनि 3 श्चामर 4 मासनं 5 च । 1. छाया-नमस्कारैकाक्षरं पापं स्फेटयति सप्त अतराणां (सागरोपमाणाम् ) / पञ्चाशच्च पदेन पञ्च शतानि समग्रेण ॥ ये केऽपि गता मोक्षं गच्छन्ति च कर्ममलमुक्ताः । ते सर्वेऽपि च जानीहि जिननमस्कारप्रभावेण ॥ यो गुणयति लक्षमेकं पूजयति विधिना जिननमस्कारम् । तीर्थकरनामगोत्रं स बध्नाति नास्ति सन्देहः ॥ 2. विचार्यतां यदुक्तं श्रीसिद्धसेनदिवाकरैर्नमस्कारमाहात्म्यसप्तमप्रकाशे "श्रूयते चारमाम्भोधौ, जिनबिम्बाकृतेस्तिमः । नमस्कृतिपरो मीनो, जातस्मृतिदिवं ययौ ॥ 1 ॥ " 3. छाया-द्वादश गुण अर्हतां सिद्धानामष्टैव सूरीणां षट्त्रिंशत् । उपाध्यायानां पञ्चविंशतिः साधूनां सप्तविंशतिरष्टोत्तरशतम् ॥ Page #40 -------------------------------------------------------------------------- ________________ 23 श्रीभावप्रभसूरिकृतम् - भामण्डलं 6 दुन्दुभि 7 रातपत्रं 8 ___ सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ 2 ॥ " उपजातिः अपायापगमातिशयः 9 ज्ञानातिशयः 10 पूजनातिशयः 11 वाचनातिशयः 12 इति जिनगुणाः 12 ॥ अथ सिद्धगुणा: नाणं च 1 दंसणं चिय 2, अव्वाबाहं 3 तहेव संमत्तम् 4 / अक्खयठिई 5 अरूवी 6, अगुरुलहू 7 वीरियं 8 हवै ॥ 1 ॥ " आर्या इति ॥ अथ आचार्यगुणाः 36 "2पंचिंदियसंवरणो 5, तह नवविहबंभचेरगुत्तिधरो 9 / चउविहकसायमुक्को 4, इअ अठ्ठारसगुणेहिं 18 संजुत्तो ॥ 1 ॥ आर्या पंचमहव्वयजुत्तो 5, पंचविहायारपालणसमत्थो 5 / / * पंचसमिओ 5 तिगुत्तो 3, छत्तीसगुणो 36 गुरू मज्झ ॥ 2 ॥ आर्या इति । अथोपाध्यायगुणाः पञ्चविंशतिः 25 एकादशाङ्गानि "द्वादशोपाङ्गानि पठति पाठयति एवं त्रयोविंशतिः 23 5चरणसित्तरि 1 करणसित्तरि 1 सर्वमीलने 25 / 1. छाया-ज्ञानं च दर्शनमेवाव्याबाधं तथैव सम्यक्त्वम् । __.अक्षयस्थितिररूप्यगुरुलघु वीर्यं भवति ॥ 2. छाया-पञ्चेन्द्रियसंवरणस्तथा नवविधब्रह्मचर्यगुप्तिधरः । चतुर्विधकषायमुक्त इत्यष्टादशभिर्गुणैः संयुक्तः ॥ पञ्चमहाव्रतयुक्तः पञ्चविधाचारपालनसमर्थः । पञ्चसमितः त्रिगुप्तः षट्त्रिंशद्गुणो गुरुर्मम ॥ 3. आचार-सूत्रकृत-स्थान-समवाय-भगवती-ज्ञाताधर्मकथा-उपासकदशा-अन्तकृद्दशा-अनुत्तरोपपातिकदशा-प्रश्नव्याकरण-विपाकश्रुतेति एकादश अङ्गानि । ___4. औपपातिक-राजप्रश्नीय-जीवाजीवाभिगम-प्रज्ञापना-जम्बूद्वीपप्रज्ञप्ति-चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्तिनिरयावली (कल्पिका)-कल्पावतंसिका-वृष्णिदशेति द्वादश उपाङ्गानि । 5. चरणसप्ततिकरणसप्ततिविवरणाभिलाषिणा द्रष्टव्या ओघनियुक्ति-श्राद्धदिनकृत्यटीकाप्रवचन-सारोद्धार dvA0 66, 67 )वृत्तिप्रमुखग्रन्थाः । Page #41 -------------------------------------------------------------------------- ________________ 24 श्रीजैनधर्मवरस्तोत्रम् चारित्रस्य सप्ततिभेदगाथा12वय 5 समणधम्म 10 संजम 17, 5वेयावच्चं 10 च 6बंभगुत्तीओ 9 / नाणाइतियं 3 'तव 12 कोहनिग्गहाई 4 चरणमेयम् ॥ 1 ॥ " आर्या अथ क्रियायाः सप्ततिभेदगाथा"9पिंदेग्देग्डविसोही 4 11समिई 5, 12भावण 12 13पडिमा 12 य इंदियनिरोहो 5 / 14पडिलेहण 25 15गुत्तीओ 3 16अभिग्गहा 4 चेव करणं तु ॥ 1 ॥ " आर्या इति ॥ 1. छाया-व्रतश्रमणधर्मसंयमवैयावृत्यं च ब्रह्मगुप्तयः । ज्ञानादित्रिकं तपः क्रोधनिग्रहादि चरणमेतत् ॥ 2. अहिंसा, सत्यं, अस्तेयं, ब्रह्मचर्य, अपरिग्रह इति पञ्च व्रतानि । 3. क्षान्तिः, मुक्तिः, आर्जवं, मार्दवं, शौचं, सत्यं, संयमः, तपः, अकिञ्चनं, ब्रह्मचर्यं इति दशविधः shrmnndhrmH। 4. पृथ्वीकाय-अप्काय-तेजस्काय-वायुकाय-वनस्पतिकाय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियपञ्चेन्द्रिय-अजीवकाय-प्रेक्षण-उपेक्षा-परिष्ठापन-प्रमार्जन-मन-वचन-कायविषयकः संयमः ॥ प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरूपपञ्चाश्रवविरमणं, स्पर्शनरसनघ्राणचक्षुः श्रोत्ररूपपञ्चेन्द्रियनिग्रहः, क्रोधमानमायालोभरूपकषायजयः, मनोवाक्कायदण्डत्रयविरतिः इति सप्तदशविधो वा संयमः । / 5. दशविधं वैयावृत्त्यं यथा-आचार्य-उपाध्याय-तपस्वि-शैक्षक-ग्लान-गण-कुल-सङ्घ-साधुसमनोज्ञविषयकम् । 6. सस्त्रीकवसतित्याग-स्त्रीकथाविरतता-स्त्रीनिषद्योपवेशनत्याग-स्त्यावलोकनपरिहार-कुड्यान्तरपर्वक्रीडितप्रणीताशनातिमात्राहारविभूषणवर्जनानि इति नवविधा ब्रह्मगुप्तयः । 7. ज्ञानं दर्शनं चारित्रं च । / 8. अनशनं, अवमौदर्य, वृत्तिसंक्षेपः, रसपरित्यागः, कायक्लेश: संलीनता इति षड्विधं बाह्यं तपः, आभ्यन्तरमपि षड्विधं, तद्यथा-प्रायश्चित्तं, विनयः, वैयावृत्त्यं, स्वाध्यायः, त्यागः, ध्यानम् । 9. छाया-पिण्डविशुद्धिः समितिः भावनं प्रतिमा च इन्द्रियनिग्रहः । / प्रतिलेखनं गुप्तयः अभिग्रहाश्चैव करणं तु ॥ . 10. आहारः, उपाश्रयः, वस्त्रं, पात्रं इति एतद्विषया चतुर्विद्या पिण्डविशुद्धिः । 11. सम्यक प्रकारेण ईर्या, भाषा, एषणा, आदाननिक्षेपौ, उत्सर्ग इति पञ्च समितयः । 12. अनित्य-अशरण-संसार-एकत्व-अन्यत्व-अशुचित्व-आश्रव-संवर-निर्जरा-लोक-बोधिदुर्लभता-धर्मस्वाख्याततत्त्वानुचिन्तना इति द्वादश भावनाः । 13. एकमासिकी द्विमासिकी त्रिमासिकी यावत् सप्तमासिकी इति सप्त प्रतिमाः, सप्तानां प्रतिमानामुपरि प्रथमा द्वितीया तृतीया सप्तरात्रिन्दिवा प्रत्येका इति अष्टमी नवमी दशमी, अहोरात्रिका एकादशी, एकरात्रिकी द्वादशी प्रतिमा । 14. मुखपोतिका 1 चोलपट्टः 2 कल्पत्रिकं-एक ऊर्णामयो द्वौ सूत्रमयौ 3-4-5 द्वे निषद्ये रजोहरणस्य, एका सूत्रमयी अभ्यन्तरनिषद्या 6 द्वितीया बाह्या पादप्रोञ्छनरूपा 7 रजोहरणं 8 संस्तारकः 9 उत्तरपट्टश्च.10 / एतेषां दशानामपि स्थानानां प्रतिलेखनायां कृतायामुद्गच्छति सूर्यः । अन्ये तु एकादशं दण्डकमाहुः । दिनस्य प्रहरत्रिकेऽतिक्रान्ते सति उपकरणचतुर्दशकं प्रत्युपेक्षते, तद्यथा-मुकवस्त्रिका, चोलपट्टः, गोच्छकः, पात्रप्रतिलेखनिका, पात्रबन्धः, पटलानि, रजस्त्राणं, पात्रस्थापनं, मात्रकं, पतद्ग्रहः, रजोहरणं कल्पत्रिकम् । उद्घाटपौरुष्यां सप्तविधपात्रनिर्योगप्रत्युपेक्षा भवति । तत्रासने समुपविष्टः प्रथम मुखवस्त्रिका प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते, ततः पटलानि, तत: पात्रकेसरिकां, ततः पात्रबन्धनं, ततो रजस्त्राणं, ततः पात्रं, ततः पात्रस्थापनमिति । 15. मनोगुप्तिः, वचनगुप्तिः, कायगुप्तिः । 16. द्रव्य-क्षेत्र-काल-भावभेदात् चतुर्धा । Page #42 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 25 अथ साधुगुणाः 271"छव्वय 6 छकायरक्खा 12, पंचेंदिय 17 लोहनिग्गहो 18 खंती 19 / भावविसुद्धी 20 पडिले-हणाइ करणे विसुद्धी अ 21 ॥ 1 ॥ आर्या । संजमजोए जुत्तो 22, अकुसलमण 23 वयण 24 कायसंरोहो 25 / सीआइपीडसहणं 26, मरणंतुवसग्गसहणं च 27 ॥ 2 ॥ " आर्या इति अष्टोत्तरशतगुणान् हदि निधाय पञ्चपरमेष्ठिमन्त्रस्मरणं क्रियते, महालाभाय भवति नामस्कारिको वाणिज इव । यथा सवैयो तेवीसो 23 2बैठत ऊठत सौवत बातमें सेठीपुत्रो परमेठ्ठी पठंतो द्वादश वर्ष समुद्द मज्झे सो और रत्न छुपाय गोगंथिं गहतो । आवत नीरमैं खूटत बालण नाविकको ज्यौं उद्धार दियंतो । तैसें नो करीउ पीछे सो मागत भूप समीप ते जैन करतो ॥ 1 ॥ तथा शीलालङ्कारहारस्य रत्नसिंहासनीभूतशूलिकाकीलकस्य श्रेष्ठिनः सुदर्शनस्य पूर्वभवः-शु(सु)भग इति नाम्ना गोपालकः, साधुमुखात् 'नमो अरिहंताणं' इति पदं लब्धं पपाठः, तत्पाठप्रभावात् मृत्वा सोऽयं जात इति नि:संदेहो जातो हरिः । इतश्च सोऽपि राक्षसो वटादवतीर्य यानं विना इतस्ततः परिभ्रमन् केवलिसदसि स्थितः धर्मं श्रुत्वा मांसभक्षणनियमं कृत्वा जैनो जातः । जामातरं हरिं पप्रच्छ-भवतां का ज्ञाति: ? स प्राह. अहं च त्वं च राजेन्द्र ! लोकनाथावुभावपि । "बहुव्रीहावहं सिद्धः, षष्ठीतत्पुरुष भवान् ॥ 1 ॥ anu0 * शान्तिः । 1. छाया-षड् व्रतानि षट्कायरक्षा पञ्चेन्द्रियलोभनिग्रहः क्षान्तिः । भावविशुद्धः प्रतिलेखनादि करणे विशुद्धिश्च ॥ संयमयोगे युक्तः अकुशलमनोवाक्कायसंरोधः । शीतादिपीडासहनं मरणान्तोपसर्गसहनं च ॥ 2. तात्पर्यम्-उपविशन्नुत्तिष्ठन् स्वपन् संभाषमाणः श्रेष्ठिपुत्रः परमेष्ठिनं पठन् द्वादश वर्षाणि समुद्रमध्ये स च रत्नानि गोपयन् गोमयग्रन्थिषु गृहणन् । आगच्छतां समद्रे त्रटितानि इन्धनानि नाविकानां यादृशानि ऊदारकेण दत्तानि तादृशानि न कृतानि पश्चात् स मार्गयन् भूपसमीपं गतः तान् जैनानकरोत् ॥ 1 ॥ 3. नमोऽर्ह द्यः । 4. लोका नाथा यस्य स इति विग्रहः, लोकेभ्यो भिक्षावृत्तिर्नरः । 5. लोकानां नाथ इति विग्रहः, नरपतिः । Page #43 -------------------------------------------------------------------------- ________________ 26 श्रीजैनधर्मवरस्तोत्रम् लोकनाथपुत्री लोकनाथपुत्राय योग्या भवतीति लोकोक्तिसमाना युक्तिरुक्ता । परं श्वशुरेण ज्ञातं-कणवृत्तिविप्रो महान् पण्डितो वर्तते । योग्योऽयं मम दुहितुर्भर्ता । यतः "विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । / स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ 1 ॥ " anu0 ततः केवलिनं वन्दित्वा सञ्जातहर्षोत्कर्षो नृपो जामातरं दुहितरं (च) पश्चात् स्वगृहं नीत्वा सविशेषं विवाहोत्सवं कृत्वा बहीर्लक्ष्मीस्तावुष्ट्रौ च समर्प्य मम पुत्र्याऽनया त्वं शुभ( ? ) इत्याशिषं ददौ । यतः "जैनो धर्मः शुभति (?) दयया न्याय्यलक्ष्म्या विवेकः शुद्धो बोधः परिणतगिरा तत्त्ववृत्त्या च मोक्षः । क्षान्त्या साधुः स्फुरति नृपतिः सेनया धैर्यबुद्ध्या वीरस्तद्वत् त्वमिह सुचिरं नन्द बिभ्रन्नवोढाम् ॥ 1 ॥ " 2मन्दाक्रान्ता हे पुत्रि ! त्वं कुलस्त्रीत्वं भज, यतः "शयिते दयिते शेते, तस्मात् पूर्वं तु बुध्यते । भुङ्क्ते भुक्तवति ज्ञाते, सत्कृत्या स्त्रीमतल्लिका ॥ 1 ॥ " anu0 कुलस्त्रिया न गन्तव्य-मुत्सवे चत्वरे पथि । देवयात्रा कथास्थाने, न तथा रङ्गजागरे ॥ 2 ॥ " anu0 लिङ्गिन्या वेश्यया दास्या, स्वैरिण्या कारुकस्त्रिया । युज्यते नैव सम्पर्कः, कदापि कुलयोषिताम् ॥ 3 ॥ " anu0 ततो हरिः कमलया सह श्वशुरादीनापृच्छ्य मातापितृगृहं जगाम । कति( चित् ) दिनानि तत्र नीत्वा पश्चात् 'वाराणसी' निजपाठकालङ्कृतां जगाम । तेन पाठकेन गृहस्वामी कृतः । पाठकः परलोकं प्राप्तः । हरिः कमलया सह भोगान् भुङ्क्ते । एवं कियति काले गते हरिर्मनसि चिन्तयति-इमे दुष्टा भोगाः । यतः "श्रुत्वाऽऽह्वानं स्त्रियास्तामनुसरति रसो हंसकोऽन्नादपादेनाशोकः स्पृष्टमात्रस्तिलककुरबको चुम्बनालिङ्गनाभ्याम् । पुष्पेद् वक्त्राब्जवासाधिकरससुरया केसरश्चेद् विकारो ऽप्येषां तत् सत्यकीवाधिकविषयरतिर्यातु किं नो भवार्तिम् ? ॥ 1 ॥ स्रग्0 वृद्धत्वमपि जायमानम् । यतः "अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । 1. 'धर्मोऽसुमति' इति प्रतिभाति । 2. मन्दाक्रान्ता-लक्षणम् "मन्दाक्रान्ताऽम्बुधिरसनगैर्मो भनौ ताद् गुरू चेत् । " Page #44 -------------------------------------------------------------------------- ________________ 27 श्रीभावप्रभसूरिकृतम् वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥ 1 ॥ " 1पादाकुलकम् मुखं लोलल्लालं विगतदशनास्तेऽपि दशना ___ न विस्पष्टा दृष्टिर्जितसितकर: केशनिकरः । गतप्राणः पाणिर्वपुरुपचितास्थिस्थपुटितं न मृग्यं वैराग्यं तदपि कपिलोलेन मनसा ॥ 2 ॥ शिखरिणी पुरीषशूकरः पूर्वं, ततो मदनगर्दभः । जराजरद्गवः पश्चा-न्न कदापि पुमान् पुमान् ॥ 3 ॥ " anu0 ततो विषयान् मुक्त्वा नित्यमर्हन्तमेव ध्यायति स्म । यतः . "नागो भाति मदेन कं जलरुहैः पूर्णेन्दुना शर्वरी . शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् । वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः ___ सत्पुत्रेण कुलं नृपैर्वसुमती लोकत्रयं चाहता ॥ 1 ॥ " शार्दूल0 इति । प्रान्ते समाधिना. कालं कृत्वा सौधर्मे द्वौ देवौ जातौ, क्रमेण सिद्धि गमिष्यत इति धर्मसामग्रीप्राप्त्यधिकारे हरिटाकसञ्चयकथा सम्पूर्णा ॥ ॥ इति वृत्तद्वयस्यार्थः सम्पूर्णः ॥ 2 ॥ अथ दानद्वारमाहसूत्रम् दानं द्विधाऽभयसुपात्रगतं सुपोष्यं मुक्त्यै कृपादिपदतस्त्रिविधं तु भुक्त्यै । जैनोऽत्र वेत्ति न परो नहि नव्यनेत्रो रूपं प्ररूपयति किं किल घर्मरश्मेः ? ॥ 3 ॥ व्याख्या-अभयसुपात्रगतं द्विधा दानं कर्तृपदं सुपोष्यं सत् मुक्त्यै-मोक्षाय भवति । अभय च सुपात्रं च तयोः समाहारः अभयसुपात्रम्, तद् गतम्-आश्रितं, कर्तरि क्तः । 1. पादाकुलक-लक्षणम्-"यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥ 1 ॥ " 2. विगतचर्वणाः । 3. जलम् । 4. कमलैः । Page #45 -------------------------------------------------------------------------- ________________ 28 श्रीजैनधर्मवरस्तोत्रम् अभयदानं सुपात्रदानमित्यर्थः । तु-पुनः कृपादिपदतः त्रिविधं दानम्-अनुकम्पादानम् उचितदानं कीर्तिदानं इति त्रिकं भुक्त्यै-भोगाय भवति । अत्र-लोके जैनो-जैनगीतार्थों वेत्ति । एतद् विवेचनं सर्वं जानाति । परो मिथ्यात्वी न वेत्ति । अत्र दृष्टान्तेन द्रढयति । किलेति सत्ये । नव्यनेत्रः-प्रशस्यचक्षुः पुरुषः धर्मरश्मे:-श्रीसूर्यस्य रूपं किं नहि प्ररूपयति ? अपि तु कथयत्येव । नहि इति ब्यक्षरमखण्डमव्ययम् । इति सूत्रार्थः ॥ अथाभयदानलक्षणमाह "त्रिधा मनोवाक्तनुभिस्त्रिथैषु स्वान्यानुमत्या करणादिभिश्च । यद् वर्जनं जीवगणे वधस्य जिनैस्तदेवाभयदानमुक्तम् ॥ 1 ॥ उपजातिः यद् vaya'te'mISu वधस्त्रिधा तत् __पर्यायनाशादथ दुःखकॢप्तेः । मनोऽतितो वा त्रिजगत्प्रियं तत् तीर्थङ्करेणाभयदानमुक्तम् ॥ 2 ॥ upa0 धन्येन येनाभयदानमङ्गि व्रजाय दत्तं किल तेन तस्मै । किं किं न दत्तं यदहो त्रिलोक्यां । न जीवितादिष्टतमं समस्ति ॥ 3 ॥ upa0 सर्वेऽपि जीवाहृतयोऽत्र जीवा स्ततो मिथोऽप्यस्ति भयं न केषाम् । ' तद् येन भेजे विरतिस्त्रिलोक्यां तेनाभयोद्घोषणमेव तेने ॥ 4 ॥ upa0 वित्तादिदानप्रभवे (वा) भुवोऽन्तः परोपकारा न कति प्रतीता: ? / अमी शतांशेऽपि समीभवन्ति भयार्तजन्तोरभयार्पणैः किम् ? ॥ 5 ॥ upa0 पितुः कलाधातुरमीतिदातु र्मातुश्च किं प्रत्युपकारकुर्म( खर्म?) / इति स्मरन्तो हृदि केऽपि खेदं तदंहिभक्त्यैव यदि क्षिपन्ति ॥ 6 ॥ " upa0 1. जीवा आतिः-आहारो येषां ते । Page #46 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् अथ पात्रलक्षणमाह "ज्ञानं क्रिया च द्वयमस्ति यत्र तत् कीर्तितं केवलिभिः सुपात्रम् । श्रद्धाप्रकर्षप्रसरेण दानं __तस्मै प्रदत्तं खलु मोक्षदायि ॥ 1 ॥ " इन्द्रवज्रा 1अथो देशविरतिः "संवेगनिर्वेदशमानुकम्पा स्तिक्याङ्कसम्यक्त्वमुपाश्रितानाम् । इयं तु देशा( d) विरतिर्यतित्वा नुरागभाजां गृहमेधिनां स्यात् ॥ 1 ॥ upa0 2उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिया । अविरयसम्मट्टिई, जहन्नपत्तं मुणेयव्वं ॥ 2 ॥ " आर्या अथानुकम्पालक्षणमाह- "अनुकम्पाऽनुकम्प्ये स्याद्, भक्तिः पात्रे तु सङ्गता । अन्यथाधीस्तु दातॄणा-मतिचारप्रसञ्जिका ॥ 1 ॥ " anu0 अनुकंपा करवा योग्य जीवने विषे अनुकंपा कही, अने पात्रने विषे भक्ति कही, अन्यथा कहितां पात्रने विषे अनुकंपा कहीइ तो अतिचार लागे इति ॥ "दीनादिकेभ्योऽपि दयाप्रधानं दानं तु भोगादिकरं प्रधानम् । दीक्षाक्षणे तीर्थकृतोऽपि पात्रा पात्रादिचर्चां ददतो न चक्रुः ॥ 1 ॥ " इन्द्रवज्रा श्रीमहावीरेण द्विजाय वस्त्रदानं कृतम् । सुहस्तिसूरिणा रङ्के अन्नदानं कृतम् । "अर्थिव्यथापारनिदानदानो नकारकारागृहचित्तवृत्तिः । अदेयदेयस्वपरप्रभेदमुक्ता विमुक्तैरपि किं न मान्यः ? ॥ 1 ॥ " उपजातिः 1. 'अथ' इति ख-पाठः । 2. छाया-उत्तमपात्रं साधुर्मध्यमपात्रं च श्रावका भणिताः । अविरतसम्यग्दृष्टिर्जघन्यपात्रं ज्ञातव्यम् ॥ Page #47 -------------------------------------------------------------------------- ________________ 30 श्रीजैनधर्मवरस्तोत्रम् अर्थि-वाचकजनने व्यथा-पीडाने पार पमाडे तेहनुं निदान-कारण एहवुं दान छे जेहनुं अने नकार कहितां नथी एवो जे नाकारो तेहनुं कारागृह कहितां बंदिषाणुं छे, एहवुं जे चित्त तेहनै विषे वृत्ति-व्यापार छे जेहनो अने देवा योग्य अदेवा योग्य पोतानुं पारकुं एहवे भेदे रहित एहवो जे दातारी पुरुष ते(हने) विमुक्त कहितां निःस्पृह जे योगीन्द्र सरीषाने पणि (1) मानव-sA2वा योग्य छ-प्रशंसवा योग्य (छ). ॥ इति दातृलक्षणं सामान्यम् ॥ अथ काव्यम् "धर्मो हि जीवः शुभशर्मलक्ष्म्या ___ धर्मस्य जीवः खलु जीवरक्षा । सर्वप्रकारैस्तदियं प्रपाल्या धर्मं विना नैव शुभोपलब्धिः ॥ 1 ॥ इन्द्रवज्रा अथात्र अभयादिदानाधिकारे जैनो वेत्ति नापरः, अतो जैनमन्त्रिदृष्टान्तमाह 'श्रावस्ती 'नगरे जितशत्रुनामा राजा । तस्य कीर्तिमती देवी । तयोः पुत्रः मृगध्वजनामा कुमारो विनीतो विचक्षणोऽस्ति । तस्मिन्नेव पुरे राज्ञो वल्लभः कामदेवनामा श्रेष्ठी शरत्काले निजगोकुले गतः । गोपाधिपेन दण्डकेन नाम्ना सङ्केतित एको महिषः शीघ्रं श्रेष्ठिसमीपमाजगाम । गोपेन प्रोक्तः-भो महिष ! मम तव च स्वाम्ययं समागतः । ततो महिषः श्रेष्ठिपादयुगे विनयेन पतितोऽग्रजिह्वां विस्तारयन् स्थितः । श्रेष्ठिना गोपः पृष्टःकिमिदम् ? / ततो गोपोऽवदत्-स्वामिन् ! साधुवचनेन मरणभीरोर्महिषस्य मया अभयं दत्तम् । इदानीं युष्माकं समीपेऽभयं याचत्ययम् । श्रेष्ठिना चिन्तितम्-अहो तिर्यग्जातिरपि वराक एष जीवितप्रियो जातिस्मरणो विद्यते, अतो मयाऽपि तेऽभयं दत्तम् । विहर यथेष्टं गोकुले । श्रेष्ठिनाऽप्युक्ते सति ततः श्रेष्ठिचरणाद् भद्रकमहिष उत्थितः । श्रेष्ठी स्वगृहं समेतः । भद्रकमहिषोऽपि श्रेष्ठिकिङ्करैर्निवार्यमाणोऽपि श्रेष्ठ्यनुज्ञया पृष्ठसंलग्न आगतवान् । ततः श्रेष्ठी कौटुम्बिकनरान् प्राह-भो जातिवल्लभ ! किशोरस्य या वृत्तिः सा तावती भद्रकमहिषस्यापि देया । पत्रवत पालयति । श्रेष्ठी एकदा राजसमीपं गच्छति स्म । महिषोऽपि श्रेष्टिना सह गतः, राज्ञः चरणे पतितः । राज्ञा पृष्टम्-किमिदं ? किमर्थम् ? / श्रेष्ठी भूपं प्राह-अयं भद्रको भवतां पार्श्वेऽभयं मार्गति । राज्ञोक्तम्-दत्तं, हे भद्रकलुलायरे ! यथेष्टं विचर वने पुरे वा। राज्ञा पुरे सर्वत्रोद्घोषणा कारापिता-योऽस्य 3महस्यानिष्टं करिष्यति, स राज्ञो वध्यो ज्येष्ठपुत्रोऽपि । ततो नृपस्य प्रणामं कृत्वा राजभवनान्निर्गतो जने च प्रकाशो जातः सत्यं भद्रक इति । नगरडिम्भास्तं समारूढाः क्रीडां कुर्वन्ति । आलेख्यमय इव तेषां सदंशभीरुको जातः । एवं व्रजति काले एकदा उद्यानादगच्छन् मृगध्वजकुमारस्तं भद्रकं सञ्चर 1. आजीविका । 2. महिष ! / 3. महिषस्य । 4. महिषः । Page #48 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् माणं दृष्ट्वा सञ्जातरोषः सन् खड्गेन तस्यैकं पादं चिच्छेद । पुनर्हन्तुकामोऽनुचरैर्निषिद्धः अवध्योऽस्तीति । भूपेन ज्ञातं तत् । हा 'तपस्वी निरपराधो हतः, त्रिपादैः क्लेशेन गमनं - कृत्वाऽपराधस्थ( स्त )म्भमास्थितोऽस्तीति । ततो राज्ञा समादिष्टम्-कुमारोऽयं हन्यतामिति । जैनधर्मबुधाऽमात्येन भूपचक्षुर्विषयं त्यक्त्वा वध्यमण्डनव्याजादेकस्थाने कथाव्याख्यानसमयं कुमारो नीतः । मृगध्वज ! त्वया हिंसाफलं प्रत्यक्षं दृष्टं, शृणु सप्तनरकेषु घोरदुःखेषु दशविधवेदनाकथनेनाशुचिदुर्गन्धक्लिन्नगात्रमारणताडनादिविस्तारम् । ततः श्रावणानन्तरं जातजातिस्मरणः कुमारो बभूव । जैनागमोक्तं सत्यं संभावयति स्म । प्रधानेन प्रोक्तम्हे कुमार ! सर्वज्ञेन 'नमिनाम्ना जिनेन चतुर्गतिसंसार ईदृशो भणितः, यत्र सुखं नास्ति । कुमारेण गदितम्-हे अमात्य ! सोऽनुभूतो ज्ञातो मयाऽधुनेति । ततः कुमारः प्रव्रज्यां ग्रहीतुं लोचं कर्तुं प्रवृत्तः । ततोऽमात्येन निजभण्डारत आनीय रजोहरणं पात्रं पात्रनिर्योगं कुमाराय समर्पितं कथितं च-कुमार ! त्वं सीमन्धरस्यानगारस्य शिष्य इति कारितसामायिकः श्वेताम्बर: सुसाधुमुद्राधारको राज्ञः समीपं नीयमानो ( दि? )ष्ट्याऽऽगतः । राज्ञा प्रोक्तमहो तेजस्वी सूर्य इव सौम्यमूर्तिः सोम इव दृश्यते । तदा सचिवेन भणितम्-स्वामिन् ! श्रमणो वध्यः ? भूपेन प्रोचे-अवध्य इति । कुमारोऽपि श्रमणरूपी नृपपार्वं गतः । उपलक्षितो राज्ञा बाष्यजलभरलोचनेन कथितं च-अहो अमात्यबुद्धिः, ममाज्ञाभङ्गो रक्षितो मरणात् कुमारोऽपि । राज्ञा प्रोक्तम्-राज्यं गृहाण । कुमारेणोक्तम्-मम संसारेणाऽलम् । ततो निष्क्रमणोत्सवेन सीमन्धरस्य साधोः शिष्योऽजायत स्म । ततः प्रधानेन भद्रकसमीपमागत्य प्रतिबोध्य निष्कषायीकृतः यतः . "व्यसनशतगतानां क्लेशरोगातुराणां मरणभयगतानां दुःखशोकार्दितानाम् । जगति बहुविधानां व्याकुलानां जनानां शरणमशरणानां नित्यमेको हि धर्मः ॥ 1 ॥ " मालिनी ततोऽनशनं कृत्वाऽष्टादशदिवसे कालं प्राप भद्रकः । मृगध्वजर्षिरपि कालक्रमेण केवलज्ञानं प्रापत् । जितशत्रू राजाऽपि सपरिवारस्तत्रागच्छत्, देशनान्ते पप्रच्छ-हे भगवन् ! स भद्रकमहिषः कस्यां गतौ गतः ? केवलिना कथितम्-स उपशान्तो नमस्कारपरिणतो भद्रको मृत्वा चमरस्यासुरस्य महिषानीकाधिपतिर्लोहिताक्षदेवोऽजनि । मम च ज्ञानोत्पत्ति ज्ञात्वा हृष्ट एष वन्दितुमागतः स्थितो वर्तते । राज्ञा पृष्टम्-कोऽत्र वैरानुबन्धः ? / केवली जगौ-शृणुत, अत्र भरतेऽश्वग्रीवः प्रतिवासुदेवोऽभवत् । तस्य हरिश्मश्रुनामाऽमात्योऽजनि । परं स नास्तिकवादी । यतः 1. दीनः । 2. अन्यायपूत्कारकरणस्तम्भम् । 3. जैनधर्मं बोधतीति जैनधर्मबुद्, तेन, जैनधर्मविदा इत्यर्थः । 4. एकविंशतितमतीर्थङ्करेण । Page #49 -------------------------------------------------------------------------- ________________ 32 श्रीजैनधर्मवरस्तोत्रम् "मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करां चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण( सिंहेन ?) दृष्टः ॥ 1 ॥ " शालिनी नास्ति पुण्यपापपरलोकादिकमिति बहुशः कथयति धर्माभिमुखमश्वग्रीवं प्रति । इतः 'पोतनपुर स्वामिप्रजापतिपुत्रेण त्रिपृष्टकुमारेण हतोऽसौ सप्तमी पृथ्वी जगाम । हरिश्मश्रुरपि मृत्वा तत्रैव नारको जातः । ततोऽसौ नारकोऽश्वग्रीवनारकमवधिना ज्ञात्वा पूर्व धर्मविरोधित्वात् पीडयति स्म । ततः आयुःक्षयेऽसौ नास्तिकनारको मत्स्यो जातः । ततः षष्ठ्यां भुवि नारकः, तत उरगः, ततः पञ्चम्यवन्यां, ततः शार्दूलः, ततश्चतुर्थ्यां गतः, ततः कङ्कपक्षी, ततस्तृतीयावनौ नारकः, ततः सरीसृपः, ततो द्वितीयावनौ नारकः, ततः संज्ञी पञ्चेन्द्रियः, ततो रत्नप्रभायां जातः, ततः पञ्चेन्द्रियतिर्यग् जातः, ततः चतुरिन्द्रियः, ततः त्रीन्द्रियः, ततः चतुरिन्द्रियः, ततः त्रीन्द्रियः, ततः चतुरिन्द्रियः, ततो जीर्णमहिष्यां वत्सो जातः, ततः छगलो जातः, ततः कामदेवश्रेष्ठिनो महिषो जातः दण्डकेन गोपेन मारितो जातमात्रः । एवं सप्तवारान् मारितः । अष्टमवारे महिष उत्पन्नजातिस्मरणो जीविताभिलाषी दण्डकपादे पतितः । तत्रैकः साधुरागतो दण्डकेन पृष्टः-भगवन् ! केन हेतुना जातमात्रः "सैरिभः स्तन्यानभिलाषी मम पादे पतितोऽस्ति ? / ततोऽवधिज्ञानिना यतिना प्रोक्तम्-हे दण्डक ! त्वया सप्त वारान् 5कासरोऽयं मारितः, अधुना जातिस्मृतिर्जीवितं मार्गयति । साधुवचनात् ततस्त्वयाऽभयं दत्तम् इत्यादि प्रतीतम् । प्रान्ते प्रधानेन सम्बोधितः प्राप्तसम्यक्त्वः कालं कृत्वा लोहिताक्षो देवो जातः । अथ सोऽश्वग्रीवो महारम्भादिसक्तो हरिश्मश्रुमतेनाकृतधर्मो मृतः सप्तम्यवनौ नारक इत्यादि बहुसंसारभ्रमणं कृत्वा इह मृगध्वजकुमारः सञ्जातः प्रधानेन प्रतिबोधित इत्येवं केवली जातः । इति वृत्तान्तं श्रुत्वा समुत्पन्नवैराग्यो जितशत्रू राजा पुत्राय राज्यं दत्त्वा सपरिवारोऽमात्येन सह दीक्षां लाति स्म । लोहिताक्षेण कामदेवाय बहुद्रव्यं ददे । पुनरुक्तं च-भुवनं कारयेति । ततः कामदेवेन मृगध्वजस्य भगवत आयतनं कारितम् । मध्ये मुनिप्रतिमा त्रिपादमहिषमूर्तिः सकललोकप्रतिबोधार्थं विहिता । गता परिषत् स्वभवनम् । मृगध्वजकेवली मुक्तिं जगाम ॥ ___इति जीववधे जैनप्रधानविवेकविराजितमृगध्वजकुमारमहिषकथानकं वसुदेवहिण्डिसप्तदशबन्धुमतीलम्भात् श्रीभावप्रभसूरिणोद्धृतं समाप्तम् ॥ ___ यद्यपि परदर्शनकविर्दयां वर्णयति, तथापि तस्य वाक्ये विरोधः परस्परं दृश्यते । तदाह नैषधे ( sa0 1, zlo0 130, 132 133), यथा 1. महावीरजीवेन । 2. सर्पः । 3. प्रथमनरके । 4. महिषः । 5. महिषः । Page #50 -------------------------------------------------------------------------- ________________ 33 श्रीभावप्रभसूरिकृतम् "धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान् मम हेमजन्मनः । तवार्णवस्येव तुषारशीकरै भवेद मीभिः कमलोदयः कियान् ? ॥ 1 ॥ " 3वंशस्थविलम् पदे पदे सन्ति भटा रणोद्भटा __ न तेषु हिंसारस एष पूर्यते ॥ धिगीदृशं ते नृपते ! कुविक्रम कृपाश्रये यः कृपणे पतत्रिणि ॥ 2 ॥ वंशस्थ0 फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः । त्वयाऽद्य तस्मिन्नपि "देहधारिणा कथं न पत्या धरणी 'हृणीयते ? ॥ 3 ॥ " वंशस्थ0 अथात्रैव ( sa0 2, zlo0 9-10) विरोधमाह* "मृगया न विगीयते नृपै रपि धर्मागममर्मपारगैः । स्मरसुन्दर ! मा यदत्यज स्तव धर्मः सदयोदयोज्ज्वलः ॥ 1 ॥ "वैतालीयम् अबलस्वकुलाशिनो झषान् निजनीडद्रुमपीडिनः खगान् । अनवद्यतृणार्दिनो मृगान् . मृगयाऽघाय न भूभृतां जताम् ॥ 2 ॥ " वैता0 ॥ इति तृतीयवृत्तार्थः सम्पूर्णः ॥ 3 ॥ 1. अमीभिः पक्षैः, पक्षे तुषारशीकरैः । 2. कमलाया-लक्ष्या उदयः, पक्षे कमलस्य-जलस्य उद्य्ः। 3. वंशस्थविल-लक्षणम्-"वदन्ति वंशस्थविलं जतौ जरौ । " 4. 'दण्डधारिणा' इति ख-पाठः । 5. लज्यते । 6. अवगण्यते । 7. दयाया उदयेन-उत्पत्त्या उज्ज्वल:शोभमानः । 8. वैतालीय-लक्षणम्-"षड् विषमेऽष्टौ समे कलास्ताश्च समे स्युनर्नो निरन्तराः । न समाऽत्र परश्रिताः कला वैतालीयेऽन्ते रलौ गुरुः ॥ 1 ॥ " अत्र सुन्दरीच्छन्द इत्यपि वक्तुं शक्यते, यतः "अयुजोर्यदि सौ जगो युजोः सभरा ल्गौ यदि सुन्दरी तदा । " 9. मीनान् । Page #51 -------------------------------------------------------------------------- ________________ 34 श्रीजैनधर्मवरस्तोत्रम् अथ तयोर्मध्ये प्रथममभयदानमाश्रित्याहसूत्रम् पारापतं धृतमते ! बत शान्तिनाथः श्येनाद् ररक्ष गतजन्मनि ते तदीयाः । / गण्या गुणा गुरुकृपोज्ज्वलिताः कथं स्यु ईयेत केन जलधेर्ननु रत्नराशिः ? ॥ 4 ॥ व्याख्या-पारापतमिति । धृता मतिर्येन स तस्य सम्बोधने हे धृतमते ! / बत कोमलामन्त्रणे । शान्तिनाथ:-तीर्थकृतां षोडश: गतजन्मनि-पूर्वभवे मेघरथनृपोपलक्षिते श्येनात्-सिञ्चाणकात् पारापतं-कपोतं ररक्ष-रक्षीचकार, स्वशरीरदानेनेति शेषः । तस्य शान्तिनाथस्य इमे तदीयाः ते-प्रसिद्धाः गुणाः कथं गण्या:-सङ्ख्येयाः स्युः ? अपि तु न स्युः । कथंभूताः ? गुरुकृपोज्ज्वलिता:-महत्कृपाकषशिलोत्तेजिताः । अत्र दृष्टान्तमाहननु प्रश्नवादे केन-पुरुषेण जलधेः-समुद्रस्य रत्नराशिर्मीयेत-मानयुक्तः क्रियेत ? अपि तु न मीयेत ॥ अत्र श्रीशान्तिनाथस्य पूर्वदशमभवमेघरथनृपसम्बन्धो लिख्यते ऽजम्बूद्वीपप्राग्विदेह पुष्कलावती विजये ऽपुण्डरीकिण्यां. नगर्यां तीर्थङ्करघनरथाभिधस्य प्रीतिमत्यां राज्यां कुक्षिशुक्तौ दशमभवे श्रीशान्तिनाथजीवो मौक्तिकमिव समुत्पन्नः । मातापितृभ्यां मेघरथ इति नाम दत्तम् । क्रमेण सकलकलाकोविदो यौवनं प्राप्तः परिणायितः, क्रमेण राजा जातः । कस्मिंश्चिद् दिने स पौषधं गृहीत्वा पौषधशालायां तस्थौ । समस्तभूपानां पुरः धर्मदेशनां विदधे । अत्रान्तरे मेघरथभूपतेः 'क्रोडे कम्पमानशरीर: पारापत: पक्षी गगनादकस्मात् पतितः, तवाहं शरणागत इति 'जल्पंस्तस्थौ । तं पक्षिणं भयभीतं दृष्ट्वा दयालु#घरथः प्रोचे-मम समीपे तव भयं नास्ति । हे भद्र ! मा भैस्सीः। तावत् पृष्ठि (ष्ठ)तः सिञ्चाणकपक्षी समागत्य राजानं बभाण-राजन् ! त्वदुत्सङ्गगतमेतं पारापतं मम क्षुधितस्य देहि । भूपो वक्ति-शरणागतो मया क्षत्रियेण न दीयते, परप्राणैर्निजप्राणपोषणं तवाप्ययुक्तम्, यतो जीववधाज्जीवा नरकं गच्छन्ति । श्येनो जगादयद्येवं, तदा पारापतमिव मां त्वं रक्ष । अहं क्षुधातुरोऽस्मि । "विवेको हीर्दया धर्मो, विद्या स्नेहश्च सौम्यता । सर्वं च जायते नैव, क्षुधार्तस्य शरीरिणः ॥ 1 ॥ " anu0 कूपाश्रितः प्रियदर्शननामसर्पो गङ्गदत्ताभिधानभेकश्च चित्रलेखा सारिका च एषां कथानकम् । यतः 1. उत्स्न्ग्गे। Page #52 -------------------------------------------------------------------------- ________________ 34 श्रीभावप्रभसूरिकृतम् "आख्याहि भद्रे ! प्रियदर्शनस्य ___ न गङ्गदत्तः पुनरेति कूपम् । बुभुक्षितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति ॥ 1 ॥ " उपजाति: इति । स्वचिन्तितं कथयित्वा हे सारिके ! त्वयाऽपि तस्य विश्वासो न कर्तव्य इत्याख्यानकेन । एवं राजन् ! क्षुधार्तोऽहं कृत्याकृत्यं न वेद्मि, आहारं विना मम प्राणा व्रजन्ति । नृपेणोक्तम्-अन्यमाहारं ददामि । तेनोक्तम्-1आमिषं विना मे न तृप्तिः । (नृपेणोक्तम् ) सूनास्थानात् तदप्यानाय्य दास्यामि । (पक्षिणोक्तम् ) नैवं गृह्णामि, चेत् मम पश्यतः प्राणिनो मांसं छित्त्वा दीयते, तदा मे तृप्तिः । राज्ञोक्तम्-यत्प्रमाणोऽयं पक्षी तुलाधृतो भवेत्, तावन्मानं निजं मांसं यच्छामि, काऽत्र विचारणा ? / निजमांसं छित्त्वा यथा यथा तुलायां चिक्षेप तथा तथा पारापतोऽधिकभारो बभव । तदा तलायां स्वयं नप आरुरोह । हाहाकारो जातः । तत्सत्त्वं वीक्ष्य देवः प्रत्यक्षो जातः, धन्यस्त्वं महीपते ! ईशानेनन्द्रवचसाऽश्रद्दधानस्तव परीक्षार्थं समागतः पूर्वं मत्सरिणौ खगौ मयाऽधिष्ठितौ इति उक्त्वा गतः स्वस्थानं सुरः ॥ इति कथानकं मेघरथनृपस्य समाप्तम् । इति चतुर्थवृत्तस्यार्थः सम्पूर्णः ॥ 4 ॥ सूत्रम् संरक्षितो गजभवे शशको हि येन मेघाभिधेन मगधाधिपदेहजेन । माहात्म्यमानमिह तस्य करोतु को वा विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः ? ॥ 5 ॥ व्याख्या-संरक्षित इति । हि-निश्चितं येन मेघाभिधेन-मेघकुमारेण अस्मात् तृतीयगजभवे शशकः संरक्षित:-दयापरिणामत्वेन पालितः । किंविशिष्टेन मेघाभिधेन ? मगधाधिपदेहजेन-मगधदेशस्वामिश्रेणिकपुत्रेण । इह-लोके कः पुरुषः तस्य मेघकुमारस्य माहात्म्यमानं-महत्त्वसङ्ख्यां करोतु ? अपि तु न कोऽपि । वा इति पक्षान्तरे । को नरः अम्बुराशेः-समुद्रस्य विस्तीर्णतां कथयति स्वधिया ? अपि तु न कोऽपि । यदि कथयति, तदा सर्वज्ञवचसा । यतो द्विलक्षप्रमितो लवणोद इति परं स निजधिया ज्ञायते नेति । वा 1. मांसम् । Page #53 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् अथवा को विः-गरुडादि:1 पक्षी स्वधिया अम्बुराशेः तीर्णतां-कथयति ? अपि तु न ॥ अत्र मेघकुमारकथालेश:'राजगृहे' श्रेणिकधारिण्योः पुत्रो मेघकुमारः सपरिवारः समवसरणं गतः । इन्द्रो महावीरं स्तौति । यतः "सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि 2खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह रेतामसेषु सूर्यांशवो मधुकरीचरणावदाताः ॥ 1 ॥ वसन्ततिलका भीरोः सतस्तव कथं त्वमरेश्वरोऽसौ __ वीरोऽयमित्यनवधाय चकार नाम ? / मृत्योर्न हस्तपथमेत्य बिभेति वीर स्त्वं तस्य गोचरमपि व्यतियाय लीनः ॥ 2 ॥ " वसन्त0 इति । ततः श्रीवीरजिनदेशनया प्रतिबुद्धो मुक्तकलत्राष्टको गृहीतव्रतस्तस्यामेव रात्रौ बहिर्निर्गच्छद्भिरन्तः प्रविशद्भिश्च साधुभिस्तथा सङ्घटितोऽसौ (यथा) क्षणमपि निद्रां न प्राप्। चारित्रे भग्नपरिणामः प्रभाते वीरसमीपं गतः । वीरेण प्रतिबोधितः, तथाहि-इतो भवात् हे मेघ ! त्वं 'वैताढ्य 'गिरौ सुमेरुनामा गज आसी: / दावानलभीतस्तटाके प्रविष्टः पङ्के मग्नो वैरिगजेन कदर्थितो मृत्युं गतः । ततो 'विन्ध्याचले' गजो बभूव मेरुप्र्भ्नामा। अन्यदा दावानलं दृष्ट्वा जातजातिस्मृतिस्तदा योजनमानं मण्डलमेकं त्वमकार्षीः । त्रिकृत्व: शुद्धं कृतं तृणद्रुमाणामपनयनेन । ग्रीष्मे दावानले लग्ने बहुजीवैस्तन्मण्डलं भृतम् । त्वमपि तत्रागत्यास्थाः, कर्णमूलकण्डूयनार्थं स्वकीयमेकपादमुत्पाटयाञ्चक्रिषे । तत्रैकः शशकः समेत्य स्थितः । कृपया त्वं पादं तथैवमरक्षः सार्धदिनद्वये गते दवः शान्तः । जीवाः स्वस्थानं गताः । त्वं गिरेः शृङ्गमिव भूमावपतः । दिनत्रयान्ते मृत्वा कृपाप्रसादतो मेघकुमारो जातः तदा त्वं तिर्यग्भवे न दूनः, अधुना मुनिसङ्घट्टितः कथं दून: ? इति भगवद्वचः श्रुत्वा स्थिरो 1. अत्र आदिशब्दः प्रकारार्थः । यतः "सामीप्ये च व्यवस्थायां, प्रकारेऽवयवे तथा । चतुष्वर्थेषु मेधावी, आदिशब्दं च लक्षयेत् ॥ 1 ॥ " तद् यथा-ग्रामादौ घोषः, समीपे इत्यर्थः 1 / अवस्थायां ब्राह्मणादयः इति अनवच्छिन्नसन्तानाः, क्रमेण व्यवस्थिता इत्यर्थः 2 / प्रकारे देवदत्तादयः, देवसदृशाः 3 / अवयवे स्तम्भादयो गृहाः, स्तम्भावयवा इत्यर्थः 4 ॥ 2. अकृष्टानि क्षेत्राणि । 3. घूकेषु । Page #54 -------------------------------------------------------------------------- ________________ 37 श्रीभावप्रभसूरिकृतम् दीक्षायां जातः । तदा मेघमुनिनाऽभिग्रहो गृहीतः-नेत्रद्वयशुश्रूषां मुक्त्वा स्वाङ्गशुश्रूषां न करिष्यामीति । प्रान्तेऽनशनं कृत्वा 'vijaya'vimAnaM गतः । 'महाविदेहे' मोक्षमवाप्स्यतीति ॥ इति मेघकुमारकथा । इति पञ्चमवृत्तस्यार्थः सम्पूर्णः ॥ 5 ॥ सूत्रम् मांसं समर्घमधुनेति वचो निशम्य तस्याप्त्युपायमभयेन विधाय चोक्ताः । . कुर्वन्ति तां न हि ययाऽहह राजलोका जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥ 6 ॥ व्याख्या-मांसमिति । वा समुच्चये, ननु वितर्के निश्चये वा, अहह इति खेदे । अभयेनश्रेणिकपुत्रेण राजलोका:-क्षत्रिया उक्ता-निरुत्तरीकृताः । किं कृत्वा ? इति वचो निशम्यश्रुत्वा । इतीति किं ? अधुना मांसं समर्घ-सुलभं-अल्पमूल्यं च-पुनः तस्य मांसस्य आप्ते:-प्राप्तेः उपायं-उद्यमं विधाय-कृत्वा । कथं प्रोक्ताः तदाह-[ अहह इति खेदे ] भवन्तो राजलोका यया गिरा-वाण्या जल्पन्ति तां गिरं न हि कुर्वन्ति । कथंभूताः राजलोकाः ? पक्षिणः अपि-पक्षयुक्ता अपि । पक्षः साध्यः पक्षग्रहो वा ॥ "पक्षस्तु, मासार्धे ग्रहसाध्ययोः । चुल्लीरन्ध्रे बि( ब )ले पार्श्वे, सख्यौ (वर्गे) केशात्परश्चये । ... ..पिच्छे विरोधे देहाङ्गे, सहाये राजकुञ्जरे ॥ " इति हैमानेकार्थः (zlo0 568-569) / पक्षः अस्ति येषां ते पक्षिणः, पक्षवचनयुक्ताः । यतः 'प्रतिज्ञाहे तु दृष्टान्तो पनयनि गमनानि इति पक्षवचनम् । प्रतिज्ञापर्वतोऽयं वह्निमान् 1 / धूमवत्त्वात् 2 / यो यो धूमवान् स स वह्निमान् यथा महानस इति 3 / यथा धूमवांश्चायमिति तथा चायमिति वा 4 / पक्षे साध्योपसंहारो निगमनं यथातस्मादग्निमानिति तस्मात् तथेति वा 5 / इति पञ्चावयवं वाक्यं प्रसिद्धम् । यथा सत्तार्किकाः पञ्चावयववाक्यसाधनेऽलीका न भवन्ति अपि-पुनः भवन्तः क्षत्रियाः पक्षिणोऽपि मांसं समर्घमित्यङ्गीकृतवचना अपि कूटभाषिणो भवन्ति । अर्थद्वारेण स्पष्टयति-'राजगृहे' सभास्थितेन श्रेणिकनृपेणोक्तम्-सम्प्रति नगरमध्ये किं वस्तु सुलभमस्ति ? / तत्र क्षत्रियाः प्रोचुः-मांसं समर्घमस्ति । अभयकुमारेण चिन्तितम्-एते निर्दयाः, एतेषां परीक्षां करिष्यामि । ततो रात्रौ सर्वक्षत्रियगृहे पृथक् पृथग् गत्वा अभय एवमकथयत् Page #55 -------------------------------------------------------------------------- ________________ 38 श्रीजैनधर्मवरस्तोत्रम् भो क्षत्रियाः ! शृणुत । राजपुत्रशरीरे महाव्याधिरुत्पन्नोऽस्ति, वैद्यैरुक्तम्-यदि मनुष्यसत्ककालेयमांसटङ्कद्वयं दीयते, तदा स जीवति, नान्यथा । ततो यूयं तदीयग्रासजीविन एतावदपि न करिष्यथ ? / तत एकेनोक्तम्-दीनारसहस्रं गृहाण, परं मां मुञ्च, अन्यत्र गच्छ । अभयेन गृहीतम् । एवं सकलां रात्रिं परिभ्रम्य तैर्दत्ता मिलिता दीनारलक्षाः । प्रभाते तद्धनराशीकृतं दर्शितं क्षत्रियाणाम्-भो यूयमेवमकथयत गतदिवसे-यन्मांसं सुलभं, तदद्य एतावता द्रव्येणापि टङ्कद्वयप्रमाणं मांसं मया न प्राप्तम् । ततो लज्जिता अभयेन हक्किता मांसभक्षणनियमं ग्राहिता इति युक्तिः सम्पूर्णा । षष्ठवृत्तस्यार्थः सम्पूर्णः ॥ 6 ॥ अथानुकम्पादिकदानमाश्रित्याहसूत्रम् सदृष्टिपूर्वककृतांहतियुग्ममस्तु ____ हे भव्य ! भव्यतरमन्यदपि प्रधानम् । जन्तून् करोति सुखिनस्तपतापतप्तान् प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ 7 ॥ अत्र सूचीकटाहन्यायेन संक्षेपत्वादनुकम्पादिदानं सुपात्रदानात् प्रथमं कथयतिव्याख्या हे भव्य ! सदृष्टिपूर्वककृतांहतियुग्मं अस्तु-दूरे तिष्ठतु । सम्यक्त्वपूर्वककृतं अंहत्या: अभयसुपात्रदानयोर्युग्मम् । "अपवर्जनमंहतिः" इति हैमः (अभि0 kA0 30, zlo0 51) / कथंभूतं सदृष्टि0 ? भव्यतरं-अतीव शुभं, मोक्षप्रदायकत्वात् । हे भव्य ! अन्यदपिअनुकम्पादिदानमपि जन्तून् सुखिनः-देवादिसुखयुक्तान् करोति । कथंभूतमन्यद् दानम् ? प्रधानं संसारसुखापेक्षया । यतः पद्मानन्दकाव्ये त्रयोदशे सर्गे "कञ्चनापि क्षुत्तृटक्लान्तं, 2प्राप्तमन्नोदकैर्मुदा । यस्तर्पयति सर्पन्ति, स्वर्भोगास्तमपि ध्रुवम् ॥ 1 ॥ " दृष्टान्तेन दृढयति । पद्मसरसोऽनिलो-वायुरपि तपतापतप्तान्-ग्रीष्मकालस्य तापेन तप्तान्-पीडितान्, विशेषणशक्त्या विशेष्यः प्रतीयते, पान्थजनान् प्रीणाति-प्रीतिमुत्पादयति । कथंभूतो वायुः ? सरसः-सजलः । यतो मानससरोजलं सेवितं सत् तृट्तापमलपरिश्रमादिसर्वं स्फेटयति, तथा पूर्वदानद्वयं सकलसंसारदुःखापहारि इति । अन्यत् तु भोगाय भवति । अत्र गाथा: 1. मनुजहृदयमांसटङ्कद्वयम् । 2. गृहमागतम् । Page #56 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 39 "1सव्वेसिपि जिआणं, अणारियजणेण हणिज्जमाणाणं । जहसत्तीए वारण-मभयं तं बिंति मुणिपवरा ॥ 1 ॥ पंचमहव्वयपरिपा-लयाणं पंचसमितिसमिताणं । सव्वविरतिजुत्ताणं, साहूणं दाणमुत्तमयं ॥ 2 ॥ मंदाण य टुंटाण य, दीणाणाहाणमंधबधिराणं । अमुकंपादाणं पुण, जिणेहिं न कयावि पडिसिद्धम् ॥ 3 ॥ उचियं दाणं एयं, वेलमवेलाय दारपत्ताणम् । तं दाणं दिताणं जिण-वयणपभावगा भणिया ॥ 4 ॥ जिणसाहुसाहुणीण य, सुकित्तिपरयाण भट्टबडुआणं । जं दाणं तं भणियं, सुकित्तिदाणं मुणिवरेहिं ॥ 5 ॥ दशविधमपि दानं, तद्गाथा"2दय 1 संगह 2 भय 3 कारुणिय 4 लज्ज 5 गारव 6 अधम्म 7 धम्मे य 8 / काहीय 9 कयसासणं 10 ति दाणमेवं भवे दसहा ॥ 1 ॥ " अस्या गाथाया अर्थगाथा: " 3रोगाइउवहयाणं 1 सहायगाणं च 2 दुज्जणादीणं 3 पुत्ताइविओगेम 4 तह लज्जाए बहुजणस्स 5 ॥ 2 ॥ जह सेतुनडादीणं 6 हिंसगमादीणं 7 साधुमादीणं 8 एस करिस्सति किंचिवि मंति बुद्धीइ जं तस्स 9 ॥ 3 ॥ 1. छाया-सर्वेषामपि जीवानामनार्यजनेन हन्यमानानाम् । यथाशक्त्या वारणमभयं तद् ब्रुवन्ति मुनिप्रवराः ॥ 1 ॥ पञ्चमहाव्रतपरिपालकेभ्यः पञ्चसमितिसमितेभ्यः । सर्वविरतियुक्तेभ्यः साधुभ्यो दानमुत्तमकम् ॥ 2 ॥ मन्देभ्यश्च छिन्नहस्तेभ्यश्च दीनेभ्योऽनाथेभ्योऽन्धबधिरेभ्यः । अनुकम्पादानं पुन: जिनैः न कदापि प्रतिषिद्धम् ॥ 3 ॥ उचितं दानमेतद् वेलायामवेलायां द्वारप्राप्तेभ्यः । तद् दानं ददाना जिनवचनप्रभावका भणिताः ॥ 4 ॥ जिनसाधुसाध्वीनां च सुकीर्तिपरेभ्यो भट्टबटुकेभ्यः । यद् दानं तद् भणितं सुकीर्तिदानं मुनिवरैः ॥ 5 ॥ 2. छाया-दया 1 संग्रह 2 भय 3 कारुणिक 4 लज्जा 5 गौरवा 6 'धर्म 7 धर्मेषु च 8 / करिष्यति 9 कतशासनमिति 10 दानमेवं भवेद दशधा ॥ 1 ॥ 3. छाया-रोगाद्युपहतेभ्यः 1 सहायकेभ्यश्च 2 दुर्जनादिभ्यः 3 / पुत्रादिवियोगेन 4 तथा लज्जया बहुजनस्य 5 ॥ 2 ॥ यथा सेतुनटादिभ्यो 6 हिंसकादिभ्यः 7 साध्वादिभ्यः 8 / एष करिष्यति किञ्चिदपि ममेति बुद्ध्या यत् तस्मै 9 ॥ 3 ॥ Page #57 -------------------------------------------------------------------------- ________________ 40 श्रीजैनधर्मवरस्तोत्रम् बहुसो अणेण कयं बहु पच्चुवयाराय तेण तह तस्स जं दिज्जति तं कमसो दयाइदाणं दसविहंपि 10 ॥ 4 ॥ इति । अत्रानुकम्पादिदाने जगडूसाहप्रबन्धः, तद्यथाऽवाप्यां' नगर्यां सोलहासुतः वृद्धशाखायां श्री श्रीमाल' ज्ञातीयः जगडू: 1 पद्मल: 2 रायमल्लश्च 3 एते त्रयो भ्रातरः सन्ति आजीविकादुर्लभाः । जगडू: पद्मलरायमल्लाभ्यां सार्धं 'कच्छ देशे ऽभद्रेश्वर नगर्यां माङ्गाह्वमातुलसमीपमाययौ । 'तत्र जगडू पोशालई जाता, वषाण सांभळता, पोसा पडिकमणां करता, संतोष धरता, घोल करता ए रीते सुर्ख दिन निंगमता. एकदा प्रतिक्रमणं कृत्वा नमस्कारगुणनं करोति जगडूः । ततः आचार्य आकाशे रोहिणीशकटवेधं विलोक्य शिष्यं ब्रवीति-द्वादशवर्षमितो दुष्कालो भविष्यति । औषधपुटीबन्धवत् धान्यविक्रयो भविष्यति । गावो मर्कोटकान् भक्षयिष्यन्ति । (तत्) श्रुत्वा जगडूकेन चिन्तितम्-अस्मादृशं साम्प्रतमप्यरेवमोदरिका जायते, अग्रे किं भविता ? / गुरवे पृष्टम्-को दाता भविता ? / गुरुणोक्तम्-त्वमेव । कथम् ? तदा गुरुरुवाच-शृणु । 'सोपारक 'पत्तने द्वासप्ततिगजमितदीर्घा द्वापञ्चाशद्गजपृथुला शिलाऽस्ति साऽत्रानेतव्या । ततो जगडूः कस्यचित् पोतस्वामिनः कार्यकारको भूत्वा तत्र गत्वा वणिग्भिः अहमहमिकयाऽस्यामुपरि तिष्ठामि दन्तधावनार्थम् । होडे वा कोडे वा इति कलहेनाक्रम्यमाणां शिलां दृष्ट्वा तद्भपाय द्वादशसहस्रटङ्कान् दत्त्वा सा शिला यानपात्रेण 'bhadresara'mAnItavAn / पिशुनैः स्वामिनः कौ~ पूरितौ । यतो युष्मद्रव्येण पाषाण: क्रीतोऽस्ति । श्रेष्ठिना प्रोक्तम्-एतैः किं कथ्यते ? जगडूकेनोक्तम्-युष्मद्वचोऽधः पतद् रक्षितम् । ततः प्रसन्नेन श्रेष्ठिना प्रोक्तम्-भव्यं कृतं, त्वमेव शिलां गृहाण । सा शिला स्वगृहं नीता जगडूकेन गुरवे दर्शिता । सिन्दूरतैलेन मर्दनं कारापितम् । डग्गलिका निर्ग्ता। बहुमूल्यरत्नभृता सा दृष्टा । तैः रत्नैर्धान्यराशयः क्रीताः । यतः वस्त्रं पादपरित्राणं, बहुक्षीराश्च धेनवः । औषधं बीजमाहारो, यथा लभ्यं तथा क्रय ॥ 1 ॥ " anu0 1. छाया-बहुशोऽनेन कृतं बहु प्रत्युपकाराय तेन तथा तस्मै । ___ यद् दीयते तत् क्रमशो दयादिदानं दशविधमपि 10 ॥ 4 ॥ 2. तात्पर्यम्-तत्र जगडू: पौषधशालां गच्छति, व्याख्यानं शृणोति, पौषधप्रतिक्रमणे करोति, सन्तोषं धरति, विमर्श करोति, एवं रीत्या सुखेन दिनानि निर्गमयति । 3. ऊनोदरीव्रतम् । Page #58 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 41 तैर्धान्यैः प्रौढकोष्ठका भृताः । देशप्रदेशेषु सर्वत्र धान्यसञ्चायान् कारयित्वा एते रङ्कनिमित्ता इति ताम्रपत्राणि लिखित्वा सर्वत्र धान्येषु क्षिप्तानि । ततः कियति काले गते विकराले दुष्काले पतिते ऽखादतपिबता क्रिया नष्टा, भर्चा स्त्री मुक्ता, स्त्रिया भर्ता मुक्तः, शिशवोऽपि विक्रीता इत्यादि । सर्वत्र सीदनकालो जातः । तदा जगडूकेन सर्वत्र दानशाला मण्डापिताः । प्रचुराणि सस्यानि दीयमानानि रङ्केभ्यः । भूपैर्धान्यार्थं जगडूको याचितःसुवर्णमाणिक्यादिकं गृहाण, परं सीत्यं समर्पय । तेनोक्तम्-रसात्कृतं सर्वं युष्माभिरपि तदादीयताम्, तैर्बुभुक्षावशतस्तथैव कृतम् । यतः "4अट्ठ य मूब ड) सहस्स दिद्ध वीसल वडवीरह बार मूबि ड) सहस्स दिद्ध सिंधूया रायहमीरह । गज्जणवै सुलताण दिद्ध मूवि ड) सहस्स एकवीसह मालवपति अढार प्रतापसीहराय सहस्स बत्तीसह । शत्रुजय रैवयगिरि दानशाला बारोत्तरी( रै ?) जगडूया साहा सोहलातणा पुण्यप्रसिद्ध राषी (तेर) पन्नरोत्तरै ॥ 1 ॥ 5 . 1. खादत पिबत इति यस्यां क्रियायां सा खादतपिबता, तिङ्न्तेन सह समासः । 2. 'दीयमानानि दीयमानानि' इति क-पाठः । 3. धान्यम् । 4. तात्पर्यम्-अष्ट च मूटकसहस्राणि दत्तानि वीसलाय वडूवीराय द्वादश मूटकसहस्राणि दत्तानि सैन्धवीयराजमहम्मीराय । गर्जनपतये सुरत्राणाय दत्तानि मूटकसहस्राणि एकविंशतिः मालवपतये अष्टादश प्रतापसिंहाय राज्ञे सहस्त्राणि द्वात्रिंशत् । शत्रुञ्जयरैवतगिर्योर्दानशाला द्वादशोत्तरं (शतम्) / जगडूना साधुना सोहलतनयेन पुण्यप्रसिद्धी रक्षिता (त्रयोदशे) पञ्चदशोत्तरे ॥ 1 ॥ 5. सन्तुल्यतां श्रीसर्वानन्दसूरिरचितस्य जगडूचरितमहाकाव्यस्य षष्ठसर्गस्य निम्नावतारितपद्यैः "जगौ वीसलदेवाय, जगडूरिति पर्षदि । तन्मये पापं म्रियन्ते, चेज्जना दुर्भिक्षपीडिताः ॥ 89 ॥ दादावष्ट सहस्राणि, स तस्मै कणमूटकान् । श्रीमालान्वयकोटीर-स्त्रिधा वीरत्वमाश्रितः ॥ 10 ॥ स द्वादश सहस्राणि, प्रददौ कणमूटकान् । हम्मीरनामधेयाय, सिन्धुदेशमहीभुजे ॥ 125 ॥ स ददौ गर्जनेशाय, भोजदीताय स्त्व्र्म्। . सद्धान्यमूटकानां, च, सहस्राण्येकविंशतिम् ॥ 126 ॥ अष्टादश सहस्राणि, स ददौ कणमटकान् । भपायावन्तिनाथाय, तदा मदनवर्मणो ॥ 127 ॥ राज्ञे प्रतापसिंहाय, काशीनाथाय सोलभूः । द्वात्रिंशतं सहस्त्राणि, प्रददौ कणमूटकान् 128 ॥ द्वादशाभ्यधिकं दान-शालाशतमुदारधी: जगडूः सुकृताधारो, जगज्जीवातुरातनोत् ॥ 129 ॥ " Page #59 -------------------------------------------------------------------------- ________________ 42 श्रीजैनधर्मवरस्तोत्रम् तदा जगडूकेन रायां( य ? )साधार इति बिरुदं लब्धम् । तदाप्रभृति महाजनेऽपि रायांसाधारबिरुदवान् कथ्यते । चतुरशीतिज्ञातिषु जगडूकरूपकाणि भट्टादिभिः सर्वत्र पठ्यन्ते । एवं जगडूर्जगदुद्धारको जातः ॥ एकदा दुष्टो दुष्कालभिधो व्यन्तरो जगडूसमीपं छलनाय समेतः । स च कीदृग् ? मलिनवेशो बर्बरकेशः सूर्पकर्णः कृष्णवर्णो बीभत्सरूपः पतितनेत्रकूपो बुभुक्षया पृष्ठलग्नोदरः सर्वेषां भयङ्करः प्राह जगडूकम्-भो भो जगडूः ! द्वादश वर्षाणि जातानि क्षुधातुरोऽहम् । तेनोक्तम्भुङ्क्ष यथेष्टम् । दुष्कालेनोक्तम्-यदा धातोऽस्मि तदा त्वहं जितः, अन्यथा मया त्वं जित इति पणबन्धः सौहलिनाऽप्यङ्गीकृतः । ततः स दुष्कालः प्रेतो रङ्कमण्डपाच्छादनकटं स्वकरेणोत्तार्य भोज्यभाजनं तमेव कृत्वा निविष्टः प्रोवाच-अस्मिन्नन्नानि क्षिपता( प्यन्ता ?) मिति । ततो भद्रेश्वरे' चतुःसहस्रमितमहाजनगृहाणि सन्ति, सकलमहाजना आकारिताः । प्रोक्तो जगडूकेन पणबन्धः सः । अतो भो भो भ्रातर: ! अद्य कीदृशा भवन्तु यथा महाजनवचनं जयश्रियं वरति तथा कर्तव्यम् । ततः सर्वेऽपि महाजना: केचन ताम्रकटाहै: केचन कण्डोलकैः केचन पृथुलकपाटफलकैः केचन वस्त्रझोलकैः पक्वापक्वान्नानि लात्वा तत्र क्षिपन्ति । प्रेतोऽपि सर्वमाजहार । कणमपि न मुञ्चति स्म । स वदति स्म-भो जगडू: ! चोप्पडकं देहि-तदा घृततैलकुतुपाः प्रवाहिताः |याम्ण् यावत् महाजनैः एहिरेयाहिरा क्रिया कृता |यामोर्ध्व्ण्स् भक्षयन् किञ्चिदुद्गरितमन्नं दृष्ट्वा थक्कितोऽधुनासाविति विचार्य तैः समकालं स्थलीकृतोयं, दुर्धरा वाणिजानां हाकहीक्कहक्कोठाः । ततो दग्धोऽहं दग्धोऽहं वदन् पलायमानो जगडूकेन गाढं करेण धृतः |रेज्ग्त्स्ण्हार्कार्क् ! अधुना क्व यासि ? कारागारे क्षिपाम्यहं त्वाम् । स ऊचे-मां मुञ्च, अद्य प्रभृत्यहं मनुष्यलोकं नागमिष्यामि । दक्षिणहस्तार्पणं कृत्वा मुक्तः स्वस्थानं गतः । यतः "स्वर्गथकी संचर्यो, देश पुहतो दुकालह नितु नयर उझडै तिहारे तुं, वारह 5हती श्रीमालह. भन्ने ज्यो (3?) भादो, 52तो घीनी वाहूं 55 तो उंग(81?)म, 4 तो (r)वतो साई. हुं पापी पड्यो तुं साहजी मिल्यो, बोलबंध गाढो कया. मेहलि जगडूया साहा सोहलातणा जे नावुं काल बार(तेर)पनरोत्तरो." 1. तात्पर्यम्-स्वर्गात् सञ्चलितो देशं प्राप्तो दुष्काल: नित्यं नगराण्युद्वासयति तदा तु व्याहरिका प्राप्ता श्रीमालस्य । अन्नेन करिष्याम्याकुलो धारयन् घृतस्य वाहिकाः ( यद्वा धारास्तु घृतस्य वाहयामि) किंवा तु स्फेटयामि स्थानं किंवा तु जीवन्तं गृह्णामि । अहं पापी पतितस्त्वं साधुर्मिलितो वचनबन्धो गाढं कृतः मुञ्च जगडूक ! साधो ! सोहलतनय ! यत् नागमिष्यामि कालः त्रयोदशः पञ्चदशोत्तरः । Page #60 -------------------------------------------------------------------------- ________________ 43 श्रीभावप्रभसूरिकृतम् इति ॥ * साधवः सार्मिकादयः सर्वेऽपि पोषिता जगडूकेन । ततः सर्वतः सुकालो जातः । गृहपृष्ठवाटके श्वेतार्कं दृष्ट्वा सेवकैः प्रोक्तम्-इतोऽधस्ताद् धनं गृह्यते । किं धनेन ? / माऽभूदस्य विनाशः । वर्षाकाले जलेन समूलमुन्मूलितार्कात् प्रकटितं धनं सप्तक्षेत्रीसात् कृतं जगडूकेन । पुनरेकदा पोतचौरेण 'सिक्थमय्य इष्टिका आनीता राभस्येन क्रीताः । स्वभार्यया तु उपालब्धः, जैनानामेष व्यापारो निषिद्ध इति लोकापवादः । तेन दम्पत्योः परस्परं मुखानवलोकनं जातम् । शीतकाले हसन्त्यां ता मदनेष्टिकाः क्षिप्ता उपरिष्टाज्ज्वलितमदनाः स्वर्णमय्यो जाताः, गुरवे दर्शिताः, धर्ममार्गे व्ययीकारापिताः । इत्येवं जगडूकेन चतुर्विधसङ्केन सह 'शत्रुञ्जयाऽदितीर्थानां यात्रा कृता, 'भद्रेश्वरे' चैत्यानि कारितानि । धर्मार्थं हट्टो मण्डितः, जैनागमानि लिखापितानि इत्यादीनि बहूनि धर्मकार्याणि चक्रिरे । इति जगडूकप्रबन्धः समाप्तः ॥ कीर्तिदाने यथा 'zrIzatruJjaya'saGghapatitilakaM बिभ्रत् समराह्वयो वणिजां वरः 'siddhAcala'mAgacchati तदा चारणकेन प्रोक्तम् । यत: साह तुं समरो साह, बीजा सर्व साहूलीया नदी तो गंगाप्रवाह, बीजा सर्व वाहूलीया //ना" तस्मायश्वं ददौ इति सक्षेपतः । अथ पुनः श्रीवस्तुपालः ससङ्घः श्री शत्रुञ्जये' देवान् नत्वा अग्रतश्चलन् 'देवक पत्तने ययौ । अत्रान्तरे सङ्घमध्ये सोमेश्वरपण्डितेन काव्यमुक्तं वस्तुपालं प्रति । यतः "लक्ष्मि ! प्रेयसि ! केयमास्यशितिता "वैकुण्ठ ! कुण्ठोऽसि 5नो नो जानासि पितुर्विनाशमसमं सोत्थितैः पांशुभिः । माऽभैर्भीरु ! गभीर एष भविताऽम्भोधिश्चिरं नन्दतात् सङ्घेशो ललितापतिर्जिनपतिस्नात्राम्बुकुल्यां सृजन् ॥ 1 ॥ " शार्दूल0 ततो वस्तुपालेन तस्य लक्षद्रव्यं दत्तम् ॥ पुनरेकदा' 'र्बुदाऽचले गतो विमलवसतिं वस्तुपालस्तत्र चारणेनोक्तम् ॥ यतः 1. मदनमय्यः । 2. तात्पर्यम्-साधुस्तु समरः साधुः अन्ये सर्वे साधुकाः (ल्घुसाध्व्ः)| नदी तु गङ्गाप्रवाहः अन्ये सर्वे वाहकाः ॥ 3. मुखस्य श्यामता । 4. हे कृष्ण ! 5. अस्माकम् । 6. भविष्यति । Page #61 -------------------------------------------------------------------------- ________________ 44 श्रीजैनधर्मवरस्तोत्रम् 1"मालाई तुं महिलोई नालै तुं को जेहवो, मुं विचि तुं विचि जोई हुं रूडेरो ऋषभला //न." इति श्रुत्वा बहु धनं ददौ ॥ ॥ इति सप्तमवृत्तस्यार्थः सम्पूर्णः ॥ 7 ॥ अथ सुपात्रदानमाह सूत्रम् वीराय विश्वगुरवेऽकृत चन्दना या कुल्माषदानमनु जातसुखाऽथ तस्याः । . .. मूर्धाऽऽप वेणिरुचिरः श्रियमस्य मौलि ___मभ्यागते वनशिखण्डिनि चन्दनस्य ॥ 8 ॥ व्याख्या-वीरायेति । या चन्दना राजपुत्री दासेन विक्रीता धनवाहेन क्रीता मूलया मुण्डिता देहल्यन्तरस्थिता वीराय-चरमजिनाय कुल्माषदानं-प्रासुकमाषदानं अकृत्-च्कार्। कथंभूताय वीराय ? विश्वगुरवे-त्रिभुवनजनधर्मदैवताय त्रिभुवनताताय वा । कथंभूता चन्दना ? अनु-पश्चात् दानानन्तरं जातसुखा-सर्वाङ्गीणसमुत्पन्नसुखा, सुवस्त्रा सालङ्कारा गतबुभुक्षा जाता । अथान्वादेशे । यत्तदोर्नित्यसम्बन्धात् तस्याः चन्दनायाः मूर्धा-मस्तकं चन्दनस्य मौलि-मस्तकं अभ्यागते-आश्रिते सति, शिखाग्रस्थितमयूरस्य चन्दनवृक्षस्य शोभां जहार इत्यर्थः । इयं चन्दना । अयं चन्दनः । शब्दच्छलोऽपि । कथंभूतो मूर्धा ? वेणिरुचिर:-तत्कालनवीनजातप्रवेणीशोभमानः । "पिच्छं बह~ शिखण्डकम्" इत्यत्र शिखण्डिसार्थकनामा । कविसमये केशपाशस्य बर्हिण उपमा । यदुक्तं माघे "दृष्टै (ष्ट्वे ? )व निर्जितकलापभरामधस्ताद् व्याकीर्णमाल्यकबरां कबरी तरुण्याः । प्रादुद्रुवत् सपदि 3चन्द्रकवान् द्रुमाग्रात् "संझ घ ? )र्षिणा सह गुणभ्यधिकैर्दुरासम् ॥ 1 ॥ " वसन्ततिलका इति सर्गपञ्चमे (zlo0 19) ॥ 1. तात्पर्यम्-राजसे त्वं महीलोके, नार्पयसि त्वं कीदृक्षः ? / आवयोर्मध्ये पश्य अहं सुन्दर ऋषभक ! / 2. पलायितः । 3. मयूरः । 4. मत्सरिणा । Page #62 -------------------------------------------------------------------------- ________________ 45 श्रीभावप्रभसूरिकृतम् अत्र सम्बन्धलेश:'चम्पाऽयां दधिवाहनधारिण्योः सुता चन्दनबाला । इतश्च 'kauzAmbI'patizatAnIkabhUpena 'चम्पा' भग्ना । केनचित् पदातिना चन्दना गृहीता 'कौशाम्बीं' नीता विक्रीता । धनवाहेन श्रेष्ठिना क्रीता, पुत्रीस्थाने स्थापिता । एकदा श्रेष्ठिनः पादप्रक्षालनावसरे चन्दनायाः केशपाशं भूमौ पतितं दृष्ट्वा श्रेष्ठिना तदादाय स्वाङ्के स्थापितम् । तं वीक्ष्य मूला तत्पत्नी क्रुद्धा । एषा वर्धमाना मम सपत्नी भविष्यतीति विचिन्त्य श्रेष्ठिनि हट्टं गते सति तत्केशपाशमपनीय मुण्डितां जञ्जीरितां विधाय शून्यगृहे स्थापयित्वा स्वत एव मरिष्यतीति ध्यात्वा स्वयं पितृगृहं गत्वा तत्रैव स्थिता । दिनत्रयं जातम् । तद्भीत्या' न कोऽपि श्रेष्ठिनः पुरतो वक्ति । यतः "2 मघव du316, हुं tA26 जुडा, * ते साती , में 42ती पी. 1 कंतडो बिच्चारो स्यु करै, जु घरी हुइ कुनारि, उसी वो मागला, a277 डाथ लिप्यार (?) 2" एकया जातकरुणया श्रेष्ठिने कथितम् । तेन समुद्घाट्य तालकं (सा) निस्स्कासिता। (तस्यै) सूर्पकोणके कुल्माषान् दत्त्वा निगडभञ्जनार्थं लोहकारनयनार्थं गतः श्रेष्ठी । म्लानमुखी चन्दना चिन्तयति-अहो कर्मणां गतिरीदृशी । यदि कोऽप्यतिथिः समेति, तदा तस्मै दत्त्वा पारणं करवाणि । यावत् तस्थौ तावत् महावीर आजगाम । तं च विलोक्य जातानन्दा समुत्थाय प्रोचे-स्वामिन् ! भिक्षां गृहाण । भगवता चिन्तितम्-अभिग्रहपूर्तिर्जाता, परं नेत्रयोः ( नेत्राभ्यां ?) अश्रवो न पतन्ति । देहलीमध्ये पादौ स्तः । न एको बहिरेकोऽन्तः । अतो भगवान् न गृह्णाति । पृष्ठतो बलात् तया दुःखेनाश्रुपातो विहितः । उत्तालतया एकः पादो देहल्याः बहिरेकोऽन्तराजातः । भगवता पारणं कृतं पञ्चदिनोने षण्मासे । पञ्च दिव्यानि जज्ञिरे । वेणीदण्ड: पुनर्नवीनो जातः । निगडे नूपुरे जाते सर्वत्र यशो विस्तृतम् । यतः "पृथ्वीनाथसुता 2भुजिष्यचरिता जञ्जीरिता मुण्डिता . क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गता देहलीम् । कुल्माषान् प्रहरद्वयव्यपगमे सूर्पस्य कोणे स्थितान् दद्यात् पारणकं तदा भगवतः सोऽयं महाभिग्रहः ॥ 1 ॥ " शार्दूल0 1. विचार्यताम्-"मान्त्रिका वृश्चिके भग्नाः, क्षये भग्ना भिषग्वराः । पण्डिता मूर्खके भग्नाः, स्त्रीषु भग्नं जगत्रयम् ॥ 1 ॥ 2. तात्पर्यम्-कान्त ! मा घटय कुठारं अहं तव कुठारिका, दन्तैः काष्ठानि पाटयन्ती जिह्वया कुर्वाणा वृतिम् । कान्तकः वराकः किं कुर्यात् यद्गृहे भवति कुनारी.....| 3. 'दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मणौ" इति हैमः (अभि0 kA0 3, zlo0 24) / . Page #63 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् वीरस्य केवलोत्पत्तौ चन्दनाया दीक्षा, मृगावतीक्षामणावसरे केवलं क्रमेण (सा) मुक्तिं गतेति सम्पूर्णः प्रबन्धः ॥ ॥ अष्टमवृत्तस्य सम्पूर्णोऽर्थः ॥ 8 ॥ सूत्रम् दारिद्र( )दोषतिमिरैनियमेन मुक्ताः सत्पात्रदानसुदिनोदयसङ्गमाद्याः । पृष्ठानुगामिकटके निकटे सटङ्के चौरैरिवाशु पशवः प्रपलायमानैः ॥ 9 ॥ व्याख्या-सत्पात्रदानेन-साधवे दत्तदानेन सुदिनस्य-सुकृतदिवसस्य उदयो येषां ते एवंविधाश्च ते सङ्गमाद्याश्चेति 'कर्मधारयः' / शालिभद्रपूर्वभवसङ्गमगोपालकप्रभृतयो जीवा दारिद्र( ध्र)दोषतिमिरैर्नियमेन मुक्ताः-त्यक्ताः कैरिव ? चौरिव । यथा चौरैराशु-शीघ्रं पशवः-गवादयो मुक्ताः । कस्मिन् सति ? पृष्ठानुगामिकटके-पृष्ठे शीघ्रगतिगामिनि सैन्ये निकटे-समीपे सति । कथंभूते कटके ? सटङ्के-सकोपे । कथंभूतैः चौरैः ? प्रपलायमानैःकाकनाशं नष्टैः । "टङ्को नीलकपित्थेऽसि-कोशे कोपेऽश्मारणे । मानान्तरे खनित्रे च, जङ्घायां टङ्कणेऽपि च ॥ 1 ॥ ''. anu0 इति हैमानेकार्थः ( zlo0 24) ॥ अत्र सम्बन्धो लेशतः 'छम्माणि नामग्रामे गोपालनामा एको गोकुलिकः । तस्य स्त्री रमणकी । तयोः पुत्रः मरुकनामा । सिंहेन मारितो गोपालको मृत्वा 'राजगृहे' गोधननामा गोपो जातः । तस्य भार्या नर्मदा । तस्याः कुक्षौ पूर्वभवसम्बन्धी पुत्रो जात): / तस्य सङ्गमक इति नाम । इति जनकसुतयोद्वितीयो भवः ॥ ____ गोधनोऽनेकलोकानां महिष्यश्चारयति । एकदा सन्ध्यायां पश्चाद् वलमान: 'स्वर्णवालुकाऽनदीतीरे एकं मुनीश्वरं ददर्श । गृहे समागतस्यापि तस्यैव हदि ध्यानं स्थितम् । अतिप्रभातेऽग्निसम्बलमादाय तटिनीतटे समागतः । तं शीतार्तं दृष्ट्वा अत्यन्तकरुणाईचित्तः शुष्ककाष्ठसञ्चयेनाग्नि प्रज्वाल्य साधोः शीतं व्यपोहयत् । साधुः प्रतिमाप्रतिपन्न: कायोत्सर्गं नापारयत् । साधुवैयावृत्यपुण्यानुमोदनात् प्राप्तोच्चगोत्र एकदा सिंहेन मारितः । मुनेआनवशात् मृत्वा 'राजगृहे' गोभद्रनामा श्रेष्ठी बभूव । सङ्गमस्तु कियति काले सुसाधवे सबहुमानं पायसदानं दत्त्वा मृत्वा गोभद्रभद्रयोः पुत्रः शालिभद्रनामा जातः । इति जनकपुत्रयोस्तृतीयभवः । Page #64 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 47 गोभद्रो दीक्षां लात्वा देवो जज्ञे । अवधिना ज्ञातभवत्रयसम्बन्धिपुत्रत्वेन स्नेहेन भोगसामग्री पूरिता । क्रमेण शालिभद्रो धन्यकश्च दीक्षां गृहीत्वा 'वैभार गिरौ अनशनमादाय 'सर्वार्थसिद्धं' गतौ 'महाविदेहे' मुक्तिं गमिष्यतः । इति सम्बन्धः संक्षेपतः । इत्येवं सुपात्रदानतो बहवः सम्बन्धा वाच्याः । सुपात्रदानफलम् । यतः "किमप्यतिथिदानस्य, माहात्म्यं सुमहत्तमम् । यत्रान्नमात्रतः स्वर्गा-पवर्गसुखसङ्गमः ॥ 1 ॥ " anu0 इति पद्मानन्दे । अतिथिलक्षणमाह "1तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयात्, शेषमभ्यागतं विदुः ॥ 1 ॥ " anu0 // इति नवमवृत्तस्यार्थः सम्पूर्णः ॥ 9 ॥ सूत्रम् दानं ददौ सुमुनये क्षुधितोऽपि योऽतो नि:स्वोऽपि भूपतिरभूदिह मूलदेवः । यत् कीचकः श्रयति सार्थकतां नितान्त मन्तर्गतस्य मरुतः स किलानुभावः ॥ 10 ॥ व्याख्या-य: क्षुधितोऽपि सुमुनये दानं ददौ इह-लोके अतः-दानपुण्यात् स मूलदेवः निःस्वोऽपि-निर्धनोऽपि भूपतिः अभूत्-बभूव । दृष्टान्तमाह-यत् कारणात् कीचकः नितान्तं-अतिशयेन सार्थकतां-यथार्थतास्वाभिधेयतां श्रयति । "स्वनन् वातात् स कीचकः" इति हैम ( अभि0 kA0 4, zlo0 219) वचनाद् वायुना सच्छिद्रो वंशः शब्दं करोति स कीचक उच्यते । किलेति सत्ये । सः अनुभावः-प्रभावः अन्तर्गतस्य मरुतःवातस्य वर्तते इति ॥ अत्र सम्बन्धः कश्चित् मूलदेवाभिधो राजपुत्रः द्यूतव्यसनित्वात् स्थानभ्रष्टः पर्यटन् कस्याञ्चित् नगर्यां गतः । परं मूलदेवः सकलकलापात्रम् । तेन तत्र तद्गुणरञ्जितवेश्या तत्सङ्गं न त्यजति । परस्परं भृशं प्रीतिर्जाता । ततो निर्द्धनत्वात् तत्कुट्टिन्याऽचलवणिजा सह कृतोपायेन निष्कासितो मूलदेवोऽटवीमुल्लङ्घ्य कस्मिंश्चिद् ग्रामे भिक्षावृत्त्या कुल्माषान् गृहीत्वा यावद् ___ 1. अयं श्लोको योगशास्त्रस्वोपज्ञवृत्ति( pa0 54)-धर्मसङ्ग्रह pa0 9)श्राद्धप्रतिक्रमणसूत्रवृत्ति(pa0 174) श्राद्धगुणविवरण( pa0 45 )प्रमुखग्रन्थेषु दृश्यते । Page #65 -------------------------------------------------------------------------- ________________ 48 श्रीजैनधर्मवरस्तोत्रम् ग्रामद्वारमागच्छत् तावत् सन्मुखमागच्छते मासक्षपणकाय साधवे क्षुधितोऽपि ददौ । अतो दानप्रभावात् सम्पूर्णचन्द्रस्वप्नसूचितो 'बेनातटे' राजा बभूव । कश्चिज्जटिल एतत्स्वप्नसूचितोऽपि निष्पुण्यत्वात् घृतगुडमिश्रं मण्डकमेव लभते स्म, नान्यत् ॥ ॥ इति दशमवृत्तस्यार्थः सम्पूर्णः ॥ 10 ॥ सूत्रम् जैनेन यन्नरकहेतुरपात्रमुक्तं ____ मुक्तं मुधा तदपरेण कथं श्रितं ही ? / / मद्यादि यत् परिहृतं सुधियाऽथ यज्ञे पीतं न किं तदपि दुर्धरवाडवेन ? ॥ 11 ॥ व्याख्या-जैनेन-जैनगीतार्थेन यत् अपात्रं-कुपात्रं नरकहेतुः उक्तम्, अत एव मुक्तंत्यक्तम् । ही इति खेदे । अपरेण अन्यतीर्थिना नरेण तद् अपात्रं मुधा-निरर्थकम्, कथं संभावनायाम्, श्रितं-आश्रितम् । अत्र दृष्टान्तमाह-सुधिया-पण्डितजनेन यत् मद्यादिमदिरादिकं परिहृतं-त्यक्तम्, अथान्वादेशे, दुर्धरवाडवेन-उद्धतविप्रेण यज्ञे तदपि मद्यादिकं न पीतम् ? अपि तु पीतम् । उन्मत्ता विप्रा वदन्ति __ "अजं हत्वा सुरां पीत्वा, कृत्वा च पलभक्षणम् । हस्तिना ताड्यमानोऽपि, न गच्छेज्जिनमन्दिरे ॥ 1 ॥ " अत्र जैन आह "अजं हत्वा सुरां पीत्वा, कृत्वा च पलभक्षणम् । / ब्राह्मणोऽपि गजोद्धान्तो, न प्रवेश्यो जिनालये ॥ 1 ॥ " इति । मूढविप्रा अर्थं न जानन्ति, यतः जिनस्य-कृष्णस्य मन्दिरे न गच्छेत्, कृष्णमूर्तेराशातनत्वात् । अतोऽर्हच्चैत्ये तु सर्वथा प्रवेष्टमयोग्य ईदृक् । जिष्णुनामालिषु "मार्जजिनौ कुमोदकः" इति हैमः (अभि0 kA0 2, zlo0 130) / अत्रापात्रदाने दृष्टान्तः मुखप्रियनाम्ना विप्रेण दासीसुतभीमनामा सूदो रन्धनार्थं रक्षितः । भीमेन प्रोक्तम्सर्वेषु विप्रेषु भुक्तेषु सत्सु यत् शेष अन्नादिकं उद्गरितं तत् सर्वं मदीयम् । तेनोक्तमेवमस्तु । नित्यशो मुखप्रियेण सहस्रसंख्या विप्राः पोषिताः । अथ भीमेन तेनान्नादिकेन जैनसाधवः पोषिताः । ततो मृत्वा मुखप्रियः भवभ्रमणं कृत्वा सेचनकनामा गजो जातः । Page #66 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 49 भीमस्तु सुरो भूत्वा 'राजगृहे' श्रेणिकधारिणीपुत्रो नन्दीषेणनामा जज्ञे । क्रमेण दीक्षितो वीरान्तिके । दशपूर्वधारी कन्दर्पाभिभूतो निकाचितभोगकर्मत्वाद् वेश्यागृहे द्वादश वर्षाणि स्थितः । प्रतिदिनं दश दश नरान् प्रतिबोधयन् वीरान्ते दीक्षां ग्राहयन् कालं गमयति स्म्। द्वादशवर्षान्ते पुनर्दीक्षां गृहीत्वा मुक्तिमगमत्, महानिशीथवचनात् । अन्यत्र देवो दृश्यते । इति पात्रापात्रदानफलम् । ॥ इति एकादशवृत्तार्थः ॥ 11 ॥ अथ पात्रदानप्रसङ्गात् सप्तक्षेत्रीमाह-तत्र प्रथमं जिनबिम्बं चाश्रित्याहसूत्रम् तीर्थङ्कराः सकलदोषविमुक्तदेहाः स्नेहान्मिथो गलितसिंहगजादिवैराः । / 1सत्पूजिता विदधतीह हितं न किं किं चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥ 12 ॥ व्याख्या-इह-लोके तीर्थङ्कराः सत्-निरन्तरं पूजिताः अथवा सम्यक् प्रकारेण पूजिताः सन्तः किं किं हितं-वाञ्छितं न विदधति ? अपि तु सर्वं वाञ्छितं कुर्वन्त्येव, भक्तानामिति शेषः । कथंभूताः तीर्थङ्कराः ? 'सकलेति' सकलैः-समस्तैः दोषैः-अन्तरायादिभिः दोषैविमुक्तं देहं येषां ते । पुनः कथंभूताः तीर्थङ्कराः ? स्नेहात् मिथ:-परस्परं गलितं-नष्टं सिंहगजादीनां वैरं येभ्यस्ते । यदि वा हन्तेति निश्चयेन । महतां-गरिष्ठानां प्रभावः अचिन्त्यःअचिन्तनीयः । यतः "मैत्री प्रमोदां करुणामुदासतां प्रभुस्तथाऽपुष्यदिमां सभां यथा । द्वेषो विषादोऽकृपता स्वकान्यता तेषां द्विषो मीनभिया प्रपेदिरे ॥ 1 ॥ " इन्द्रवंशा (इति) पद्मानन्दे । "सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं मार्जारी हंसबालं प्रणयपरिवशात् केकिकान्ता भुजङ्गम् । वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति श्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥ 1 ॥ स्रग्धरा 1. 'सत् पूजिता' इत्यपि पदच्छेदः समीचीनः । Page #67 -------------------------------------------------------------------------- ________________ 50 श्रीजैनधर्मवरस्तोत्रम् छद्मस्थावस्थायामपि, यतः "अभिन्नभोक्ता भृशमोतुना च __शुना च भुङ्क्तेऽतिथिसंविभागे । एकत्र काकश्चटकेन साक माकण्ठमाहारमिहाजहार ॥ 1 ॥ " उपजातिः (इति) पद्मानन्दे । "किं स्वर्गेण सदा द्रुमाश्मपशुतो यत्रार्थलाभस्पृहा किं वा भोगिपुरेण यत्र सततं वाताशनैः स्थीयते ? / किं वा मुक्तिपुरा न यत्र वृषभस्वामी समाराध्यते मर्त्यत्वं प्रभुरप्ययं भवतु नः सर्वैस्तदेतीहितम् ॥ 1 ॥ " शार्दूल0 इति पद्मानन्दकाव्यैकादशे सर्गे । तीर्थङ्कराः किं किं हितं न विदधति इति तदुपरि दृष्टान्तमाह-भगवान् मुनिसुव्रतो जिनः केवलज्ञानेन भव्यान् प्रतिबोधयन् निशि 'pratiSThAna'nAmni पुरेऽन्यदा समवासार्षीत् । तदा 'भृगुकच्छे' पुरे प्रभाते पूर्वभवमित्रमश्वं हन्यमानं ज्ञात्वा तस्यां निशायामवाचलत् । अन्तराले 'siddhi'pure रात्रिमध्यं क्षणं प्रभुर्विशश्राम । ततो रात्रिचारेण षष्टिं योजनान्यतिलथ्य च 'भृगुकच्छे' 'koraTa'nAmni वने प्रभाते देवकृतसमवसरणं प्रभुरलञ्चकार । तत्र तुरङ्गमारुह्य जितशत्रुनृप आगतः । प्रभुं नत्वा देशनां शुश्राव । तदनन्तरं जिनमपृच्छत्-अत्र समवसरणे हे भगवन् ! के के जीवास्त्वत्कथितं धर्मं प्रापुः ? / प्रभुणोक्तम्-एकस्तवाश्वः, परं नापरे । राजाऽऽह-तत् किम् ? जिनेनोक्तम्-शृणु । तथाहि 'चम्पाऽयां सुरश्रेष्ठनामाऽहं धराधवोऽभूवम् । तत्र घोटकजीवो मतिसागरनामा मन्मित्रं बभूव । परं स च मायी मिथ्यात्वी कालान्तरे मृत्वा भवं भ्रान्त्वा 'पद्मिनीखण्ड पत्तने सागरदत्ताख्यो वणिग् मिथ्यात्वी बभूव । तत्र जिनधर्मनाम्ना श्रावकेण सार्धं गाढं प्रीतिस्तस्य जाता । एकदा श्रावकेणायं मुनिपार्वं नीयते स्म । मुनिना प्रोक्तम् "मृण्मयं हैमनं रत्न-मयं वा बिम्बमार्हतम् । यः कारयेत् कुकर्माणि, स मनाति भवान्तरे ॥ 1 ॥ " anu0 इति श्रुत्वा सागरदत्तेन जैनं सौवर्णं बिम्ब कारापितं, साधुभिः प्रतिष्ठितम् । पूर्व मिथ्यात्वित्वात् नगरबहिः शिवायतनं कृतमस्ति । तत्र शिवायतने पूजकैघृतकुम्भेभ्य आकृष्यमाणेभ्यश्चूर्ण्यमाना उपदेहिका आलोक्य स वस्त्रेणापानयत् । तं विलोक्य भृशं ते 1. वातं-पवनं अशनन्ति-अदनन्तीति-वाताशनाः । Page #68 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् ता: मर्दयन्ति स्म । रे ! त्वं श्वेतपटैः पाषण्डिभिः प्रतारितोऽसि इति वदन्ति स्म । तदा निर्दया एते इति तेन सागरदत्तेन त्यक्ताः । अनाप्तसम्यक्त्वात् मृत्वा स चायं तव जात्यश्वोऽजायत । प्राग्जन्मकारितजिनप्रतिमायाः प्रभावात् पुनरेष मम संयोगं धर्मसंयोगं च प्रापत् । इति श्रुत्वा जातजातिस्मृतिः ततोऽश्वः स्वामिनः पार्श्वेऽनशनं कृत्वा 'सहस्रारे' सुरो जातः । अवधिना प्राग्जन्म विज्ञाय सोऽश्वदेवोऽत्रागत्य स्वर्णप्राकारस्थां मुनिसुव्रतप्रतिमां विदधाति स्म । अश्वावबोधाख्यं 'bhRgukaccha'puramabhUt तदा अत्र सवैयो 1जंगमतित्थ तुरंगमसंगमरंगमहानिधिकारन जानी भाषे प्रयोजन योजनसाठि निशाये( स )में आये जो निरम( म ? )लज्ञानी अच्छ मही भृगुकच्छ सुलच्छन पावन कीनी सुधाकिर वानी ताके नमो मुनिसुव्रतके पद संपदकारन तारन प्रानी ॥ 1 ॥ ॥ इति कथालेशः सम्पूर्णः ॥ अथ पुनरत्र शुद्धदेवलक्षणशुद्धगुरुशुद्धधर्मदृढरागोपरि दृष्टान्त: पूर्व mavantyAM'nagaryAM शास्त्रप्रिय इति नाम्ना विप्रो धनाढ्यो वसति । तस्य प्रिया गुणवती वर्तते । परं स च कीदृशः ? समस्तवेदपारगामी, शब्दशास्त्रनिपुणमतिः, तत्कालकाव्यकरणात्यन्तरतिः, घटसरस्वतीवत् संस्कृतजल्पनशक्तिः, छन्दोऽलङ्कारादिसकलशास्त्रदृढधृतिः, मिथ्यात्ववासितमतिरस्ति । तत्प्रियाऽपि शब्दशास्त्रादिसंस्कृतजल्पनादौ विदुषी वर्तते । एकदा शास्त्रप्रियः काञ्चिद् रमणीं गच्छन्ती दृष्ट्वा प्राह "वक्रं पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः । वाणी कामदुघा कटाक्षलहरी सा कालकूटच्छटा तत् किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः ? ॥ 1 ॥ " शार्दूल0 "जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो दूरे शोभा वपुषि निहिता पङ्कशङ्कवं तनोति । विश्वप्रार्थ्यः सकलसुरभिद्रव्यदर्पापहारी नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः ॥ 2 ॥ " मन्दाक्रान्ता 1. तात्पर्यम्-जङ्गमतीर्थं तुरङ्गमसङ्गमरङ्गमहानिधिकारणं ज्ञात्वा .. भाषते प्रयोजनं योजनषष्टिं निशासमय आगतो यो निर्मलज्ञानी । अच्छा मही भृगुकच्छस्य सुलक्षणेन पवित्रीकृता सुधाकीर्वाण्या तस्य नमत मुनिसुव्रतस्य पादौ सम्पदकारणं तारणं प्राणिनः ॥ Page #69 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् __ तस्मिन्नेवावसरे बहुशिष्यसंयुतैः समस्तसङ्घक्रियमाणमहोत्सवैस्तन्मार्गमागच्छद्भिः सकलशास्त्रनिपुणैः क्षमाधराह्वयसूरिभिस्तत्पद्यमाकर्ण्य धिग् मिथ्यामतिं त्वामिति विचिन्त्य प्रोक्तम् "भस्त्रा काचन भूरिरन्ध्रविगलत्तत्तन्मलक्लेदिनी । सा संस्कारशतैः क्षणार्धमधुरां बाह्यामुपैति द्युतिम् । अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां तु कान्ताधिया'' श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पूत्कुर्महे ? ॥ 1 ॥ " शार्दूल0 इति श्रुत्वा विप्रेणोक्तम्-यतिवराः ! सुष्टुक्तं, परं भवतां कोऽपि धर्मो न ज्ञायते । यत: "नो वापी नैव कूपो न च वरसरसी नैव गङ्गा न तीर्थं नो ब्रह्मा नापि विष्णुर्न च दिवसपतिर्नैव शम्भुर्न दुर्गा । . . विप्रेभ्यो नैव दानं न च जपनविधि व होमो हुताशे रे रे पाषण्डमुण्डा: ! कथयत भवतां कीदृशो धर्मलाभः ? ॥ 1 ॥ " स्रग्0 तदा सूरिणा प्रोक्तम् "1सार्वीयोक्तो न धर्मो निखिलजनहितो नैव देवो जिनेन्द्रो रागद्वेषैविमुक्तो न च [सु]चरणधराः साधवो निःस्पृहास्ते । शुद्धं दानं न शीलं न च विरतिलवो नार्षभि:( ? )प्रोक्तवेदा रे रे पाषण्डविप्राः ! कथयत भवतां कीदृशः 2स्वस्तिधर्म: ? ॥ 1 ॥ " स्रग्0 किं स्नानेनापि नीरे सततनिशिचराः कर्मचण्डालमुख्या लोभोद्रेकाः कुशास्त्रैर्नरकपुरमहासार्थवाहा जनानाम् । 3निस्त्रिंशाः सत्यहीनाः स्मरभरविधुरा ब्रह्मविज्ञानमुक्ता , रे रे पाषण्डविप्राः ! कथयत भवतां कीदृशः स्वस्तिधर्मः ॥ 2 ॥ स्रग्0 परं सूरिभिरुक्तम्-अनया शुष्कवादतया किम् ? भो भट्ट ! देवस्य परीक्षा कर्तव्या । यतः (लोक0) "नेत्रनिरीक्ष्य बिलकण्टककीटसर्पान् . सम्यग् यथा व्रजति तत् परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् सम्यग् विचारयति कोऽत्र परापवादः ? ॥ 1 ॥ वसन्त0 रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि ? / अथ नो निर्जितावेतौ, किमरण्ये करिष्यसि ? ॥ 2 ॥ " anu0 1. सर्वेभ्यो हित; सार्वः, सार्वीयः जिनः । 2. 'यज्ञधर्मः' इति ख-पार्श्वस्थपाठः । 3 क्रूराः । Page #70 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् भवदीयदेवाः शृङ्गाररौद्ररसतरङ्गिता वर्तन्ते । तेनोक्तम्-कथम् ? / आचार्यैरुक्तम्-शृणु "सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च 'परां विलज्ज ! शिरसा तच्चापि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरे: कस्माद् विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ 1 ॥ शार्दूल0 एकं ध्याननिमीलनान्मुकुलितं चक्षुद्वितीयं पुनः ___ पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं - शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ 2 ॥ शार्दूल0 रामो नाम बभूव हुं तदबला सीतेति हुं तां 2पितु. चा पञ्चवटीवने विचरतस्तस्याहरद् रावणः । निद्रार्थं जननीकथामिति हरेर्तुङ्कारिणः शृण्वतः __ पूर्वं स्मर्तुरवन्तु कोपकुटिलभूभङ्गरा दृष्टयः ॥ 3 ॥ शार्दूल0 दर्पणार्पितमालोक्य, मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो यः, श्रियं दिशतु केशवः ॥ 4 ॥ " परं भो भट्ट ! भवदीयशास्त्रे कानिचित् सूक्तानि वर्तन्ते तानि जैनवाक्यान्येव । यतः "सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिताः _ जगत्प्रमाणं जिनवाक्यविप्लु( पुषः ॥ 1 ॥ " वंशस्थविलम् -(प्रथमद्वात्रिंशिकायां zlo0 30) इति सिद्धसेनोक्तत्वात् । इत्यादि श्रुत्वा भट्टेनोक्तम्-सत्यं, परं युष्मदीयदेववर्णना क्रियताम् । तदा सूरिराह " 3यदृष्टिः करुणातरङ्गलहरी चैतस्य सौम्यं मुखं आकार: प्रशमाकरः परिकरः शान्तः प्रसन्ना तनुः । 1. पराम्-अपरां, गङ्गां इत्यर्थः । 2. दशरथस्य । 3. सन्तुल्यताम्-जं दिट्ठी करुणातरंगियफुडा एयस्स सोम्म मुहं आयारो पसमायरो परियरो सन्तो पसन्ना तणू । तं मन्ने जरजम्ममच्चुहरणो देवाहिदेवो जिणो देवाणं अवराण दीसइ जओ नेयं सरूवं जए ॥ Page #71 -------------------------------------------------------------------------- ________________ 54 श्रीजैनधर्मवरस्तोत्रम् तन्मन्येऽखिलजन्ममृत्युहरणो देवाधिदेवो जिनो । देवेष्वन्यतरेषु राजति यतो नेदं स्वरूपं क्षितौ ॥ 1 ॥ शार्दूल0 यस्यैकत्र तटे नवापि निधयः कल्पद्रुमाः कोणके स्वर्गक्षोणिरसातलेन्द्रपदवी श्रीश्च प्रदेशे क्वचित् । / अंसे यस्य वसन्ति दैवतवराः सार्धं महासिद्धिभिः । सद्धर्माख्यनिधिं बुधाः ! कुरुत तं किं वः प्रयासैः परैः ? ॥ 2 ॥ " शार्दूल0 इति निशम्य विप्रस्य मनो ध्वनितं, ततो जिनसाधुजैनधर्मयोरपि स्वरूपं कथितम् । तदा लघुकर्मत्वात् प्रतिबोधं प्राप्तः परमजैनश्रावको जातो ज्ञातनवतत्त्वः सकलजैनशास्त्रवित् साधुजनसेवाकारकः मिथ्यात्वभ्रान्तिनिवारकः । तद्भार्याऽपि जैनी जाता । एकदा व्याख्याने सूरिमुखात् सौभाग्यपञ्चमीतपस्तः सौभाग्यरोहिणीतपस्तः पतिवल्लभमित्यादितपोमाहात्म्यं श्रुत्वा दम्पतीभ्यां सकलतपांसि कृतानि उद्यापनाकादिविधिसहितानि श्री शत्रुञ्जयाऽदितीर्थयात्रा नित्यं गृहजिनदेवपूजास्तुतिरित्यादि सुकृतानि साधुभ्यो दानानि कृत्वा परमभोगफलं बबन्ध । तत्रैका प्रातिवेश्मिका वनीनाम्नी परिवसति, धर्मलेशमपि न करोति । दिवाऽनिशमजावत् सर्वभक्षा । तयोस्तपोदानसुकृतानि दृष्ट्वा सा हसति दुर्भगत्वकर्म सा च बन्धाति स्म । ततः कालेन मृत्वा शास्त्रप्रियः 'मथुरायां' श्रेष्ठिचन्दिलस्य धनाढ्यस्य पद्माभार्यायां पुत्रत्वेन समुत्पन्नो भानुनामा बभूव । तस्यामेव नगर्यां गुणवती मृत्वा महद्धिककमलाख्यश्रेष्ठिनः सुन्दरीनाम्न्यां भार्यायां पुत्री बभूव । सा च नाम्ना मनोरमा पित्रोरतीव वल्लभा जाता । अथ भानुर्यौवनं प्राप्तः । मनोरमाऽपि यौवनं प्राप्ता । एकदा जिनमन्दिरे समागतौ तौ परस्परविलोकनेन जातजातिस्मरणेन दृष्टपूर्वभवौ जातमिथोऽनुरागौ जातौ । ततः पूर्वध( भ )वज्ञापनार्थं विनोदार्थं च मनोरमा पपाठ "कमलदलसुनेत्रो हारविस्तीर्णतोयः . स्तनतटयुगहंसो रोमराजीतरङ्गः । चलनगतिगजेन्द्रः शर्वरीपूर्णचन्द्रो 1नुरिह जगति सेव्यः कस्य सुस्त्रीतटाकः ? ॥ 1 ॥ " मालिनी इति निशम्य भानुः प्राह "विमलगिरिमुखानां निर्मिता येन यात्रा विशदचरणभृभ्यः पुण्यदानं प्रदत्तम् । स्मितकुसुमसुगन्धैश्चार्चितः पूर्वमर्हन् नुरिह जगति सेव्यस्तस्य सुस्त्रीतटाकः ॥ 2 ॥ मालिनी 1. पुरुषस्य । Page #72 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् ____ ततो द्वावपि गृहं गतौ स्वाभ्यां स्वाभ्यां मातरपिताभ्यां ज्ञातवृत्तान्ताभ्यां मिथः परिणायितौ द्विदेहावेकजीवाविव बभूवतुः । जातिस्मरणत्वात् पूर्वाभ्यसितं काव्यकरणसंस्कृतजल्पनेन मिथो विनोदं कुर्वाते स्म । लोके सौभाग्यभाजनं जातौ प्रेमरससागरनिमग्नौ, सुसंयोगो धर्मेणैव प्राप्यत इत्यागमोक्तेः । तयोरवसरे परस्परं प्रेमालापा धर्मयुक्ता एव भवन्ति । तथाहि रात्र्यवसाने भानुः स्वस्त्री प्रति प्राह "सुकोमले ! चन्द्रसमानवक्रे ! प्रिये ! वदन्ती मधुरां च वाणीम् । सम्यग् जिनेन्द्रस्मरणाय शीघ्र-मुत्तिष्ठ जैनी रजनी जगाम ॥ 1 ॥ उपजाति: कुर्वन्ति सत्साधुगणाः स्वकृत्यं, पठन्ति शिष्या जिनभाषितानि । ध्यायन्ति शिष्टाः परमेष्ठिमन्त्रं, मा शेष्व बाले ! रजनी जगाम ॥ 2 ॥ " upa0 शुकाः सुपुण्यं जिनराजनाम, पठन्ति सत्काञ्चनपञ्जरस्थाः । भद्रे ! तथा स्पर्धितसारिकाऽपि, त्यज प्रमादं रजनी जगाम ॥ 3 ॥ upa0 एते पठन्ति कृतिनो बत जैनरक्षा मेते पठन्ति जिननिर्मलनामपङ्क्तीः । एते पठन्ति जिनशाश्वततीर्थमाला___ मुत्थीयतां सुनयने ! रजनी जगाम ॥ 4 ॥ वसन्ततिलका मार्गे मार्गे देवयोत्कारकामा, यान्त्यायान्ति श्रद्धया श्राद्धमुख्याः । चैत्ये चैत्ये श्रूयते घण्टघोषः, श्रव्यो नव्यो मुञ्च निद्रां 'महेले ! ॥ 5 ॥ शालिनी एते व्रजन्ति हरिणास्तृणभक्षणाय चूणि विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तथापि सुवहः किल शीतलश्च शय्यां विमुञ्च महिले ! रजनी जगाम ॥ 6 ॥ वसन्ततिलका श्रोत्रयोः सुमुखि ! ते सुधा वनं, नेत्रयोरपि तदेव जीवनम् । मास एव nivasasya'bindunA, चन्दनेन परिपूरयान्तरम् ॥ 7 ॥ '' रथोद्धता .. वनमध्ये चकारपूरणात् वचनं, पुनः वनमध्ये दकारपूरणात् वदनं, अथ मासे मध्ये नकारपूरणात् मानसे मनसि हे स्त्रि ! त्वं निवससि । आन्तरं चन्दनेन पूरय । कथंभूतेन चन्दनेन ? अबिन्दुना-बिन्दुरहितेन । शेषं स्पष्टमिति ॥ अथवा पाठान्तरं श्रोत्रयोर्जिनपते ! सुधा वनमित्यादि काव्यं शेषं तथैव पठनीयम् । हे जिनपते ! तव वचनं श्रोत्रयोः सुधा नेत्रयोः वदनं जीवितं । हे जिन ! त्वं मानसे वससि इत्यस्मिन् पक्षेऽपि सर्वं योजनीयमिति ॥ 1. llne!| Page #73 -------------------------------------------------------------------------- ________________ 56 श्रीजैनधर्मवरस्तोत्रम् अकुंपाशांधवीमश्रे-रथुर्श्वतिर्मरल्लियान् । 1आद्यन्ताविह संयोज्य, ते भवन्तु सुखाय ते ॥ 8 ॥ anu0 2सद्योगसंश्लेषविशेषसौख्यं, प्राप्नोति 3भावी जिनमुख्यभक्तेः । धर्मं विना नैव सुखस्य लेश, इतीह मे धर्मधनैरभाणि ॥ 9 ॥ upa0 इति सरससुवाक्यैः कर्णपर्णैः, पवित्रै निहितहितविचित्रै नधर्मोद्यमोक्तैः । पतिमुखकमलोत्थैर्या प्रबुद्धाऽस्ति धन्या श्रयति सुकृतकृत्यं जङ्गमा साऽपि लक्ष्मीः ॥ 10 ॥ मालिनी इति भर्तृवचनानि । मनोरमाऽप्यवसरे भानुं भर्तारं सम्बोधयति । तथाहि जीवितेश ! जिनराजपूजनं, प्राणनाथ ! परमेष्ठिकीर्तनम् । ' आर्यपुत्र ! मुनिराजसेवनं, स्याद्ध दीश ! शिवसौख्यसाधनम् ॥ 1 ॥ रथोद्धता सेव्यते यदि जिनेन्द्रशासनं, प्राप्यते शिवदरत्नकत्रिकम् । / अन्यशासनगते च लभ्यते, संसृतिभ्रमणमेव केवलम् ॥ 2 ॥ रथो0 यत: 'गम्यते यदि मृगेन्द्रमण्डलं, लभ्यते करिकपोलमुक्त( मौक्ति )कम् । जम्बुकालयगतेऽपि लक्ष्यते, वत्सपुच्छखुरचर्मखण्डितम् ॥ 3 ॥ रथो0 इच्छतीश ! परशासने जनो, ब्रह्म निश्चलमनश्वरं वरम् । देवतत्त्वगुरुतत्त्वधर्मिता-लक्षणेन गलिते कथं यतः ॥ 4 ॥ रथो0 अविवेकिनि भूपाले, करोत्याशां समृद्धये । योजनानां शतं गन्तुं, करोत्याशां स मृद्धये ॥ 5 ॥ anu0 अन्त्यचरणे मृदः-मृत्तिकायाः हयः-अश्वः । समृद्धय इति स्पष्टम् । स्यात्पदाङ्कितसमस्तवस्तुकं, मञ्जुलं जिनमतं नयोज्ज्वलम् । गर्वमन्दिरमहं जयाम्ययं, कोऽत्र वक्त्यपि तथोत्तरं यथा ॥ 6 ॥ रथो0 याहि शूकर ! भद्रं ते, ब्रूहि सिंहो मया जितः । पण्डिता एव जानन्ति, सिंहशूकरयोर्बलम् ॥ 7 ॥ anu0 1. आद्यान्तपादसम्मीलने 'अरकुन्थुपार्श्वशान्तिधर्मवीरमल्लिश्रेयान्' इति । 2. शुभपतेः शुभस्त्रियाः इत्यादियोगः संयोगः, तस्य श्लेषः-सङ्गमः । 3. भावी भवी इति शब्दप्रभेदः, प्राणीत्यर्थः । 4. हृदयेश्वर ! / 5. सुभाषितरत्नभाण्डागारे ( pR0 241) तु पाठो यथा "गम्यते यदि मृगेन्द्रमन्दिरे लभ्यते करिकपोलमौक्तिकम् । जम्बुकालयगतेन लभ्यते वत्सपुच्छखुरचर्मखण्डनम् ॥ " 6. 'धर्मता' इति क-पाठः । 7. स्यात्पदमनेकान्तद्योतकं तेन लक्षितं सकलवस्तु । Page #74 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिस्कृतम् पण्डित ! 1स्य सदा पापं, संसारपरिवर्धनम् । जिनेन्द्रवचने यस्य, 2तस्य जन्म निरर्थकम् ॥ 8 ॥ anu0 येन प्लुष्टमनोभवेन सहसा ध्वस्तो भवस्य 'प्रचः पपीतो येन कठोरकर्मकलभः सिंहत्वमाबिभ्रता । 6पाकं येन निराकृतं भवशतोपात्तं भजे तं जिनं ____ हीनं पण्डित एव पूरणपटुर्नान्योऽत्र जाल्मो भवेत् ॥ 9 ॥ शार्दूल0 "शब्दस्य तुरीये भागे, "जव्यान्ते राजवर्जिते । 1देग्वाजं यत्नेन दातव्यं, 11कविभ्यो 12वज्रमिश्रितम् ॥ 10 ॥ anu0 इत्येवं मनोरमावचनानि ॥ तौ दम्पती नित्यं गुरोर्मुखाद् व्याख्यानं शृण्वन्तौ देवपूजां कुर्वन्तौ दानं ददतौ यथाशक्ति प्रत्याख्यानं विदधतौ कालं गमयतः । श्वश्रूश्वशुरयोरतीव वाल्लभ्यभाजनं तौ जातौ । क्रमेण मातापितरौ दिवं गतौ । गृहस्वामी भानुर्जातः ॥ ___इतश्च पूर्वप्रतिवेश्मिका वनी नाम्नाऽधार्मिकी सा मृत्वाऽत्रैव नगरे भानोरेव प्रातिवेश्मिकहरिनाम्नो भट्टस्य गोमती नाम्ना भार्या जाताऽस्ति । यदा परिणीय गृहमानीताऽस्ति तत्प्रभृति गृहलक्ष्मीः सर्वा नष्टा । कष्टेन गृहनिर्वाहो वर्तते । तया गोमत्या तयोः परस्परं प्रेमालापं श्रुत्वा स्वपतिर्हरिः प्रोक्तः-शृणु, कया रीत्या भानुः स्वस्त्री जागरयतीत्यादिकं पश्य । तदा हरिः प्राह-क्व सा ? क्व त्वम् ? / यतः शृणु-सा कीदृशी ? क्व रत्नकान्तिः क्व च काचकान्तिः, क्व देववल्लिः क्व च 13मत्तशाखा । क्व कामधेनुः क्व च 15सर्वभक्षा, पुण्येन याऽऽभाति गृहाङ्गणेऽसौ ॥ 1 ॥ उपजाति: दानेन लक्ष्मीर्वचसा च वाणी, शीलेन शी(सी)ता गुणरत्नखानिः । रूपेण देवेन्द्रसुताऽस्ति सा तु, भाग्येन पूर्वाचरितेन लब्धा ॥ 2 ॥ इन्द्रवज्रा अथ त्वं यादृश्यसि तादृशीं त्वां जागरयामि । शृणुरे रे प्रिये ! पक्वपटोलनेत्रे !, लम्बस्तनी( ने !) निर्जितकाकनादे ! / यत्पादनिक्षेपगलद्गृहश्री-रुत्तिष्ठ दुष्टे ! दलनाय गच्छ ॥ 1 ॥ इन्द्रवज्रा रे घोरनिद्रे ! कलहप्रसक्ते !, रे प्रेतरूपे ! नितरां कुरूपे ! / रे दुर्भगे ! भाग्यविवर्जिते ! रे, उत्तिष्ठ दुष्टे ! सलिलाय गच्छ ॥ 2 ॥ इन्द्रवज्रा 1. घातय । 2. उद्यमं कुरु । 3. क्षिप । 4-6 प्रचमध्ये पंप्रक्षेपणात् प्रपंचः, एवं पीत: पीडितः, पाकं पातकं इति ज्ञेयम् । 7. दिनस्य । 8. चतुर्थप्रहरे । 9. चन्द्ररहिते अमावासीदिने । 10. अन्नम् । 11. यतिभ्यः । 12. घृतयुक्तम् । 13. धत्तूरवृक्षशाखा । 14. अजा । Page #75 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् क्रूरस्वभावे ! करुणाविहीने ! कठोरवाक्ये ! कृपणा धवेऽपि । अलक्ष्मिके ! क्रोधमुखी विमूढे !, कुरूद्यमं गोमयमानय द्राक् ॥ 3 ॥ उपजातिः इति निरुत्तरीकृता हरिभा । कोऽपि जैनमुनिः पृष्टः । तेन तस्य भार्याया अधर्मकारिण्याः पूर्वभवः कथितः । ततोऽधर्मस्य फलं ज्ञात्वा जैनधर्मिणौ जातौ । तावपि क्रमेण जिनधर्मप्रसादात् गोमतीहरिभट्टौ सुखिनौ बभूवतुरिति ॥ अथो मनोरमा भानुश्च दम्पती अखण्डश्रावकधर्मं प्रपाल्य सुखसमाधिना परमेष्ठिध्यानेन मृत्वा सुधर्मदेवलोके द्वौ देवौ जातौ । ततश्च्युत्वा 'पूर्वमहाविदेहे' स्त्रीभर्तारौ भूत्वा यौवनावस्थायामेव दीक्षां लात्वा मुक्तिं गमिष्यतः । इति मनोरमाभानुकथा सम्पूर्णा । इति द्वादशस्य वृत्तस्यार्थः सम्पूर्णः ॥ 12 ॥ सूत्रम् अर्हन्त एव जगदीश्वरतां श्रयन्तः ___सर्वातिशायिसुखदा नितरां निषेव्याः । हित्वाऽत्र तान् भजति मुक्तिकृते मुधाऽधी र्नीलद्रुमाणि विपिनानि न किं हि मानी ? ॥ 13 ॥ व्याख्या-भव्यैः अर्हन्त एव नितराम्-अतिशयेन निषेव्याः-सेवनीयाः । कथंभूता अर्हन्तः ? जगदीश्वरतां श्रयन्तः-त्रिभुवनाधिपत्यं दधतः । पुनः कथं0 अर्हन्तः ? सर्वेभ्यः (अतिशायि-) उत्कृष्टं सुखं ददतीति सर्वातिशायिसुखदाः । हि इत्यवधारणे । (अत्रास्मिन् जगति) मानी मानः-गर्वः चित्तोन्नतिः सोऽस्यास्तीति मानी-मानयुक्तो नरः मुक्तिकृते-मोक्षकार्याय किं विपिनानि-वनानि मुधा-वृथा न भजति ? न सेवते ? अपि तु सेवते । वनमध्ये तापसो भवतीत्यर्थः । किं कृत्वा ? तान्-अर्हतः हित्वा-त्यक्त्वा । कथं0 मानी ? अधी:-निर्बुद्धिः । कथंभूतानि विपिनानि ? 'नीलद्रुमाणि' नीला द्रुमा-वृक्षा येषु तानि इति । तीर्थङ्करा (एव) अतिशायिसुखदाः । यत उक्तम् "क्व 1पर्वपीयूषकरः क्व तारकाः क्व वा स्वयम्भूरमणः क्व गोष्पदम् ? / वियन्मणि:2 क्व क्व रेवयोमणिः स वा क्व शं प्रभूपासनजं क्व राज्यजम् ? ॥ 1 ॥ " वंशस्थम् . राज्यदानावसरे भरतेन प्रोक्तुं प्रभुं प्रतीति पद्मानन्दे ॥ 1. पौर्णमीयचन्द्रः । 2. सूर्यः । 3. खद्योतः । Page #76 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 59 - अथ जिनान् मुक्त्वा वनानि भजति तदुपरि दृष्टान्तमाह भरतचक्रिपुत्रो मरीचिर्दीक्षां पालयितुमसमर्थः । ततस्त्यक्तजैनवेषः त्रिदण्डी क्षुरमुण्डः शिखाधारी शिरसि धृतमयूरबर्हच्छत्रः कृतकषायवस्त्रः सोपानत् स्थूलप्राणातिपातविरतिवृषभजिनेन सह विजहार । जनो विसदृशं वेषं तस्य दृष्ट्वा धर्मं पप्रच्छ तदा शुद्धं धर्ममुदित्वा प्रभुपार्श्वे मोचयति । तस्य एकदा रोगोत्पत्तिः, परं न केनापि साधुना तस्य सेवा कृता । गते रोगे चिन्तितं तेन-यदि कोऽपि शिष्यो मिलति तदा वरम् । एकदा कपिलनामा राजपुत्रो दूरभव्यः समवसरणमाजगाम । ऋषभस्वामिना प्रोक्तो धर्मः कपिलाय नारुचत् यथा सूर्योदयो घूकाय सुखाय न स्यात् । ततो निर्गत्य यतिभ्यो विलक्षणवेषं मरीचिं लक्षयित्वा धर्मान्तरशुश्रूषया स राजसूर्धर्मं तं पप्रच्छ । ततो मरीचिरूचे-अत्र धर्मो नास्ति, चेद् धर्मेच्छुः तर्हि भगवत्समीपं गच्छ । ततः पुनरागत्य प्रभुमुखाद् धर्मस्तथैव तेन श्रुतः, परं चक्रवाकाय चन्द्र इव तस्मै स धर्मो नारुचत् । भूयो मरीचिं समेत्य सोऽवदत्-किं भवतः कीदृशोऽपि धर्मो नास्ति ? किं धर्मोज्झितं व्रतं स्यात् ? इति श्रुत्वा मरीचिरचिन्तयत्कोऽप्यहो मम सदृशोऽयम्, सदृग्योगश्चिरादभूत्, मम निष्प्रतिचारकस्य प्रतिचार एष भविष्यति इति । तदा मरीचिना प्रोक्तम्-अत्रापि धर्मोऽस्ति तत्रापि धर्मोऽस्ति, "कविला 2इहापि धम्म' इत्यागमवचनात् । तेन वचसा सागरकोटाकोटीभवभ्रमणं समुपार्जितम् । ततः कपिलो दीक्षितः । ततः प्रभृति जनः परिव्राजकतां भेजे । कपिलदर्शनं जातम् । इति कपिलकथानकं समाप्तं पद्मानन्दे । इति त्रयोदशवृत्तस्यार्थः ॥ 13 ॥ सूत्रम् हे भव्य ! हेयमहितं कथितं कुदेव सम्पूजनं सुमतिनाऽत्र गरोपमानम् । दुःखाप्तिहेतुरतुलं किमु तत् सुखाय दक्षस्य सम्भवि पदं ननु कर्णिकायाः ? ॥ 14 ॥ व्याख्या-अत्र-अस्मिन् लोके 'सुमतिना' सुष्ठ-शोभमाना मतिः-ज्ञानं यस्य स तेन सुज्ञानयुक्तपुरुषेण कुदेवसम्पूजनं-हरिहरादीनां सम्पूजनं हेयं-त्यजनीयं कथितं-उक्तम् । किंविशिष्टं कुदेव0 ? अहितं-अनिष्टकारकम् । अत एव पुनः kiM0 ku0 ? गरोपमानंविषसमानम् । पुनः kiM0 ku0 ? अतुलं-अमेयम् । दुःखाप्तिहेतुः-दुःखाप्तिकारणम् । हेतुशब्द 1. कपिल ! इहापि धर्मः । 2. 'इत्थंपि इहयंपि' इति पाठः सुबोधिकादिषु । Page #77 -------------------------------------------------------------------------- ________________ 60 श्रीजैनधर्मवरस्तोत्रम् आविष्टलिङ्गः । ननु इति प्रश्ने । दक्षस्य-निपुणस्य नरस्य कर्णिकाया:-कुट्टिन्याः तत्-प्रसिद्ध नटविटसेवितं पदं-स्थानं किमु सुखाय ( सम्भवि-) सम्भाव्यते ? अपि तु नेति । यतः "द्यूतं च मांसं च सुरा च वेश्या, पापद्धिचौरीपरदारसेवाः । एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं व्रज( नय )न्ति ॥ 1 ॥ " उपजातिः अथवा दक्षस्य-निपुणभ्रमरस्य कर्णिकाया:-कमलकोशस्य पदं तत्रैव स्थिरवास्तव्यत्वेन सुखाय न सम्भवि । यतः "रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा 'हन्त हन्त नलिनी गज उज्जहार ॥ 1 ॥ " वसन्त0 अथवा दक्षस्य-जीवपुद्गलस्वभावज्ञस्य कर्णिकायाः-कर्णभूषणस्य पदं सुखाय न, विद्वत्त्वहेतुत्वात् । अथवैवं दक्षस्य नरस्य दक्षस्य-द्रुमस्य वा कर्णिकायाः-हस्तिहस्ताग्रस्य पदं-स्थानं न सुखायेति । यतो हस्तितो हस्तसहस्रं दूरतः स्थेयम् । यतः (चाणक्यनीतौ)___ "शकटं पञ्चहस्तेन, दशहस्तेन वाजिनम् । गजं हस्तसहस्रेण, देशत्यागेन दुर्जनम् ॥ 1 ॥ " anu0 वृक्षोऽपि गजसङ्गाद् भ( भु)ग्नत्वं यातीति । "कर्णिका कर्णभूषणे । बीजकोशे सरोजस्य करमध्याङ्गलावपि । कुट्टिन्यां हस्तिहस्ताग्रे" इति हैमः (अनेका0 kA0 3, zlo0 624-625) / "दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे" इति हैमः (अनेका0 kA0 2, zlo0 567) / अत्र दृष्टान्त:-कालिदासो नित्यं वेश्यायां रमते । तस्या मुखं ताम्बूलरक्तं वीक्ष्य (तेन) प्रोक्ता गाथा "जीवी सासा हत्थे सासो करेइ गयणाब्भासो । अहवा वली(लि)o न वली( लि)o मुहवन्नं कवण सैहल्ली ! ॥ 1 ॥ " आर्या वेश्यया प्रोक्तम्-हे हला ! गृह्यतां हन्यतामयम् । तेनोक्तम्-कोऽपराधः ? / तयोक्तम-गाथामिमां भोजाग्रे श्रावयित्वा लक्षद्रव्यं लास्यामि । कविनोक्तम्-नित्यं नवीनां कृत्वा तुभ्यमर्पया( यिष्या )मि । मां निजापवरके जीवन्तं रक्ष । नित्यं लक्षां लाहि । तयोक्तम्-एवमस्तु । सा तथैव करोति । कतिचिद् दिनानि नीत्वा कविना तस्यैका गाथा दत्ता । यतः 1. 'मलतः कमलिनी' इति सुभाषितरत्नभाण्डागारे (pR0 233) / 2. छाया-जीवे श्वासः हस्तयोः सु-आसः करोति गमनाभ्यासः । अथवा वलितो (जीवः) न वलितो मुखवर्णः कथं सखे ! ॥ 3. लक्षशब्दः स्त्रीक्लीब्लिन्ग्ग्। Page #78 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् ___1गाहा हुई अणाहा गाहा सर्गे(ग्गे )ण पाडीया । धाहा गईउ गाहा नरिंदो रंडावण आवहे गाहा ॥ 1 ॥ सा गाथा भोजपण्डितैर्विभावितार्था । नृपेण वेश्यातो मोचापितः कालिदास इति लेशतः कथा ॥ ___ अथ च चण्डप्रद्योतनस्य श्रावकीभूतया वेश्ययाऽभयकुमारोऽपि 'उज्जयिनी' नीयते स्म । कूलवालुको मुनिर्वेश्यया (मागधिकानाम्न्या) कुणिकसत्कया पातितो व्रतात् । पुनः धमिल्लकृतपुण्याद्या अवकरे क्षिप्ताः । तथा च कयाचित् कुट्टिन्या निजगृहबहिः सुप्तः पथिकः क्षत्रियः कश्चित् सधन इति ज्ञात्वा मारणार्थं विषचूर्णभृतनालिका तस्य पुता( ? )न्तः क्षिप्ता । यावत् (सा) मुखवायुना फुक्कां ददाति तावत् तस्य पुण्यप्रारभारात् प्रोद्भूतप्रभूतपायुवायुप्रेरितनालिकाविषचूर्णपूर्णमुखतालुरन्ध्रा सा मृतेति । अतोऽपि कुदेवपूजनं दुष्टम् ॥ इति चतुर्दशवृत्तस्यार्थः ॥ 14 ॥ सूत्रम्__ श्रीश्रेणिकादिनृपवद् बहवो भवेयुः जीवा जिना जिनपभक्तिभरेण भव्याः ! / सच्चूर्णपूर्णविभवेन भृता भव( ज )न्ते चामीकरत्वमचिरादिव धातुभेदाः ॥ 15 ॥ व्याख्या-श्रीश्रेणिकेति । हे भव्याः ! श्रीश्रेणिकनृपवद् बहवो जीवा जिनाःतीर्थङ्करा भवेयुः । केन ? जिनपभक्तिभरण-जिनपतिसेवासमूहेन । उपलक्षणत्वात् विंशति* 'स्थानकासेवनेनापि । के इव ? धातुभेदा:-उपलभेदा इव । यथा धातुभेदा अचिरात्-तत्कालं चामीकरत्वं भव(ज)न्ते-प्राप्नुवन्ति । भूङ्प्राप्तौ सौत्रो धातुः । कथंभूता धातु0? सच्चूर्णपूर्णविभवेन भृता-मिश्रिताः-एकीकृताः, सतां-सिद्धानां यत् चूर्णं तस्य यो विभवःशक्तिः तेनेति । यथा कालिका( चा )र्येण गर्दभिल्लोच्छेदार्थं समानीयमानशाकिराजकटके पथि क्षीणशम्बले वासचूर्णेन मृत्तिकेष्टकानीमाडकः स्वर्णमयः कृत इति ॥ अथ श्रीश्रेणिकः क्षायिकसम्यक्त्वधारी नित्यं स्वर्णमययवमालिकया प्रतिमां पूजयति स्म । यतो मेतार्यमुनिना कलादगृहगतेन गलितजवमालिकक्रौञ्चोपरि कृपाश्रितेन 1. एतत्स्थाने प्रतिभातीयं गाथा-गाहा हुई अणाहा, गाहासग्गेण पंडियग्गाहा । गाहामइओगाहा नरिंद ! रंडाण आवहे गाहा ॥ [ गाथा जाताऽनाथा गाथासर्गेण पण्डितग्राह्या । अगाधमत्यवगाह्या नरेन्द्र ! रण्डाभ्य आयाति गाथा ॥ ] 2. 'मुखान्तः' इति क-पाठः । 3. अपानम् । 4. कलादः-सुवर्णकारः । Page #79 -------------------------------------------------------------------------- ________________ 62 श्रीजैनधर्मवरस्तोत्रम् स्वर्णकारकृतोपसर्गेण क्षपकश्रेण्यारूढेन अन्तकृत्केवलिना भूयते स्मेति । एकदा समवसरणे वीरस्य कपटाशातनां कुर्वता सेडकदेवेन प्रभुप्रभृतीनां जातानि 1क्षुतानि निशम्य मरजीवेत्यादिविषमकथनेन परीक्षितः श्रेणिकः क्रोधातुरः सन् नदीतटे पुनः परीक्षितः । यतः प्रबोधचिन्तामणौ "2नायं हित्वा क्रमं नायं, नाय मानायमम्बुनि । 5झषाकर्षमृर्षि वीक्ष्य, नायं सद्भावतश्च्युतः ॥ 1 ॥ " anu0 जिनधर्मोपरि दृढमतिं ज्ञात्वाऽस्मै द्वौ गोलको समर्पयित्वा (समर्प्य) तिरोभूयते स्म । तेन भग्नौ गोलको, (ततः) हारः कुण्डले च निर्गतानि श्रीजिनभक्तितः । श्रेणिकोऽग्रे पद्मनाभनामा प्रथमतीर्थङ्करो भविष्यतीति कथानकलेशः । पञ्चदशवृत्तार्थः सम्पूर्णः ॥ 15 ॥ सूत्रम् शय्यम्भवः शमधनोक्तिविचारदक्षः खड्गेन याज्ञिकजने हनने हठोत्थः । तत्त्वस्य रूपकथने द्रुतजातशान्ति र्यद् विग्रहं प्रशमयन्ति महानुभावाः ॥ 16 ॥ व्याख्या-शय्यम्भवो नाम्ना भट्टः तत्त्वस्य कथने सति द्रुतजातशान्तिः शीघ्रं विगलितक्रोधत्वात् उपशमयुक्तो बभूव । कथंभूतः शय्यम्भवः ? 'शमधनोक्तिविचारदक्ष' शमो धनं ययोस्तौ शमधनौ साधू द्वौ तयोः उक्ति:-वचनं तस्य विचारे दक्षः-निपुणः । यतः "अहो कष्टमहो कष्टं, तत्त्वं न ज्ञायते परं" अहो कष्टमित्याधुक्तिविचारे दक्षः । पुनः कथं0 za0 ? खड्गेन याज्ञिकजने-यज्ञोपाध्यायविषये हनने-मारणनिमित्तम्, निमित्तार्थे सप्तमी, हठोत्थ:-हठात् उत्थितः । यत्-यस्मात् कारणात् महानुभावाः विग्रहं-कलहं शमयन्तिदूरीकुर्वन्ति । रहस्यं कथानकादवसेयम् । तथाहिश्रीजम्बूस्वामिपदाम्बुजप्रभापतिः प्रभवप्रभुरस्ति । यतः ___ "प्रभवोऽपि प्रभुर्जीया-त्चौर्येण हरता धनम् । ___ लेभेऽनाचौर्यहरं, रत्नत्रयं तदद्भुतम् ॥ 1 ॥ " anu0 .. अन्यदा श्रीप्रभवस्वामिना गणे सङ्के चोपयोगो दत्तः । तत्र तथाविधयोग्यशिष्यादर्शने परतीर्थिषु तदुपयोगे शय्यम्भवं भट्ट यजन्तं 'राजगृहे' ददर्श सः । तत्र गत्वा साधुभ्यां "अहो कष्टमहो कष्टं, तत्त्वं न ज्ञायते परम्" इति वचः श्रावितः । ततस्तेन खड्गं निष्काश्य तत्त्वं 1. छिक्काः । 2. नये भवं नायम् । 3. नीत्वा । 4. आनायस्तु मत्स्यजालम् । 5. झष:-मत्स्यः । 6. 'मुनि' इति kh-पात्थ्ः। Page #80 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् हे याज्ञिक ! त्वं कथयेत्युक्ते तेन चिन्तितं 'शिरच्छेदे तत्त्वं vAcya'mityukteH याज्ञिकेन यज्ञकीलकाधस्तात् श्रीशान्तिनाथप्रतिमा दर्शिता । तां च दृष्ट्वा प्रतिबुद्धः शय्यम्भवो दीक्षां जग्राह । क्रमेण प्रभवः शय्यम्भवं स्वपट्टे संस्थाप्य स्वर्गं प्राप । शय्यम्भवसूरि: मुक्तया सगर्भया निजभार्यया प्रसूतमनकनामपुत्रहिताय श्रीदशवैकालिकं कृतवान् । स्वर्गं गतः । जिनबिम्बतो बोधं प्राप्तवान् । इति सम्पूर्णः कथालेशः । षोडशवृत्तस्यार्थः सम्पूर्णः ॥ 16 ॥ सूत्रम् अर्चा समीक्ष्य सुतरामभयेन मुक्तां मिथ्यात्वमाशु यदनार्यजनोऽप्यमुञ्चत् । * आर्यस्तदादरभरः कुलजस्ततो नो - किं ना मनोविषविकरमपाकरोति ? ॥ 17 ॥ व्याख्या-यतो हेतोः अनार्यजनोऽपि आशु-शीघ्रं मिथ्यात्वं अमुञ्चत् । किं कृत्वा ? सुतरां-अतिशयेन अभयेन मुक्तां-प्रहितां अर्चा-जिनप्रतिमां समीक्ष्य । "अर्चा पूजा प्रतिमाऽपि च" इति हैमः (अनेका0 kA0 2, zlo0 70) ततो हेतोः आर्यः-अर्यजः नृशब्दस्य ना-नरः किं मनोविषविकारं नो अपाकरोति ? अपि तु निराकरोति । मनसःचित्तस्य विषमिव विकारं मिथ्यात्वमिति । कथं0 ना-नर: ? कुलजः । पुनः कथं0 ना ? 'तदादरभरः' तस्यां-अर्चायां आदरभरो यस्य सः, तत्सेवातत्पर इति । कः ? आर्द्रकुमारः । तथाहि 'Ardraka'deze ऽआर्द्रक पुरे आर्द्रकभूपतिः । तस्य आर्द्रिका प्रिया । तयोरार्द्रकुमारनामा पुत्रोऽस्ति । जनकेन श्रेणिकाय प्राभृतं मुक्तं तदाऽनेनाभयकुमाराय प्राभृतं रत्नवस्त्रादिकं प्रीतिं दधता पूर्वमदृष्टायाश्रुताय चापि । यतः "यदिन्दोरन्वेति 2व्यसनमुदयं वा निधिरपा___ मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता । अयं कः सम्बन्धो यदनुहरते तस्य "कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः ॥ 1 ॥ " शिखरिणी ततोऽभयेन मुक्तां प्रतिमां दृष्ट्वा जातजातिस्मृतिः-पूर्वभवे सामायिकनामा कुटुम्बी साधुः, स्त्री बन्धुमती साध्वी । सोऽस्यां कामातुरो जातः । तदा व्रतभङ्गभयात् सा (अनशनेन ) मृतेति । तदनु सामायिकसाधुरप्यनशनेन मृतः । ततो द्वावपि देवत्वं प्राप्ता 1. 'प्राप्तः' इति ख-पाठः । 2. कष्टं क्षयरूपम् । 3. उदयं वृद्धिरूपम् । 4. कर्तृपदम् । Page #81 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् विति । पितृमुक्तभटपञ्चशतीं विप्रतार्य आर्यदेशमागत आर्द्रकुमारः । प्रतिमामभयाय सम्प्रेष्य सप्तक्षेत्रे धनं दत्त्वा मुनिलिङ्गं गृहीतवान् । भोगकर्मास्ति इति 'खस्थया देवतया निषिद्धोऽपि शुद्धो यतिः प्रत्येकबुद्धो जातः ॥ ___एकदा विहरन् 'वसन्त पुरे देवदत्तश्रेष्ठिधनवतीभार्याङ्गजा श्रीमती नाम्नी सा च पूर्वभवबन्धुमतीजीव इति यत्रास्ति तन्नगरदेवकुले प्रतिमया स्थितः । बालाभिः समं रममाणया श्रीमत्या वृतः साधुः, देव्या रत्नवृष्टिः कृता । तस्मात् नष्टो मुनिः । भूपेन सा रत्नवृष्टिः श्रीमत्यै दत्ता । पितुराज्ञां गृहीत्वा दानशालायां स्थिता । कतिचिद्दिने दिङ्मूढं तं मुनिं तत्रागतं वस्त्राञ्चलेन जग्राह । भूपेन पौरजनैश्च हठात् तया समं परिणायितः सः । सुते द्वादशवर्षप्रमाणवयसि जाते तेनोक्तम्-प्रव्रजिष्याम्यहमधुनेति । तदा तर्कुमादाय कतिर्तुमुपविष्टा । पुत्रेणोक्तम्-किमिदं कर्म निर्मासि मातनिर्धनोचितम् ? / तयोक्तम्तव पिता व्रतं लाति । तेन मन्मनाक्षरेण सूत्रतन्तुभिर्बद्धो जनकः । पुत्रस्नेहात् सूत्रतन्तुमितद्वादशवर्षाणि गृहे स्थितः । ततो दीक्षां लात्वाऽयं व्यहरत् । भूपभीतास्ते पञ्चशतसुभटास्तत्रायाताश्चौरवृत्तयो मिलिताः अस्य मुनेः । अथ तान् प्रव्रज्य तैः सह वीरं नन्तुं 'राजगृहं' प्रतिचचाल स आर्द्रकमुनिः । अन्तराले मङ्खलीपुत्रो मिलित एकान्त्निय्तिवादी। 3"कालो साहव नियई पुव्वकयं पुरिसकारणे पंच । समवाए सम्मत्तं एगंते होइ मिच्छत्तं ॥ 1 ॥ " उपदेशपदे इत्यादिना निरुत्तरीकृतो मुनिना । ततोऽग्रे तपासाश्रमं गतः । ततो हस्तिभक्षकतापसैः शृङ्खलाबद्धहस्ती मुनिदर्शनात् त्रुटितबन्धनो मुनि नत्वा वनं ययौ । ' "पृष्टाश्च ते वदन्ति स्म, दन्ति क्षणन( भक्षण ?) कारणम् । रक्षार्थमन्यजीवाना-मेको हस्ती निहन्यते ॥ 1 ॥ " anu0 तापसानपि प्रतिबोध्य वीरजिनान्ते प्रेषीत् मुनिः । वीरेण दीक्षितास्ते आर्द्रकमुनिमाहात्म्यं श्रुत्वा श्रेणिकोऽभयेन सह तत्रागत्य नत्वा आर्द्रकसाधुमवादीत्-महच्चित्रं मेऽस्ति हस्तिमोक्षणात् । ऋषिणोक्तम्-किं चित्रमेतत् ? मम तन्तुपाशविमोक्षणं तु चित्रं, तत्स्वरूपं राज्ञे निवेदितं, (तत्) श्रुत्वा सर्वे लोका विस्मिताः । पुनः ऋषिर्जगौ-हे अभयकुमार ! त्वयाऽहं समुद्धृतः । ततो मुनी 'राजगृहे' वीरं नत्वा तत्सेवया निरतीचारं व्रतं प्रपाल्य शिवं ययौ । इति आर्द्रककुमारकथालेशः । इति सप्तदशवृत्तार्थः सम्पूर्णः ॥ 17 ॥ 1. आकाशस्थितया । 2. 'साधु 2' इति क-पाठः । 3. छाया-कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारणं पञ्च । समवाये सम्यक्त्वं एकान्ते भवति मिथ्यात्वम् ॥ 4. हननहेतुम् । Page #82 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् सूत्रम् सावद्यजोऽपि निरवद्यफलानुबन्धा___ दर्चाविधिः सुमभरेण वरः पुरोगः । साध्योऽपि शब्दनिपुणैः किमु सिंहशब्दो नो गृह्यते विविध ! वर्णविपर्ययेण ? ॥ 18 ॥ व्याख्या-अर्चाविधिः-पूजाविधिः सावद्यजः-सदोषजातोऽपि स्वरूपहिंसात्वात् सुमभरण-पुष्पप्रकरण पुरोगः-सर्वानुष्ठानस्य अग्रेसर: वर:-श्रेष्ठी वर्तते । कस्मात् ? निरवद्यफलानुबन्धात्-निष्पापफलपरम्पराप्तेः । दृष्टान्तमाह-विशिष्टा विधा-अनुष्ठानक्रिया यस्य सः तस्य सम्बोधने हे विविध ! (शब्द )निपुणैः-वैयाकरणैः वर्णविपर्ययेण साध्योऽपि सिंहशब्दः पुरोग: जिनादिशब्दस्य अग्रगत: वर:-श्रेष्ठः किमु नो गृह्यते ? अपि तु गृह्यत एव । कथं0 सिंहशब्दः ? सावधजोऽपि, हिनस्तीति निरुक्तिवशात्, यथा जिनसिंहः अत्र निरवद्यफलानुबन्धात्-श्रेष्ठवाचित्वात् । यतो हेमसूरयो ब्रुवन्ति-"स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः" इत्यादि (अभिधानचिन्तामणे:) षष्ठकाण्डे ( zlo0 76) जिनसिंहः मुनिव्याघ्रः प्रशस्यार्थप्रकाशक इति|अत्र् विरताविरतानां श्रावकाणाम-पेक्षया "भावत्थवाओ दव्वत्थओ बहुगुणो" जिनपूजाफलं दानादिकसमानमित्यादि वक्तव्यता महानिशीथतृतीयाध्ययनतो ज्ञेया । वज्जा( सावद्य)चार्यः पञ्चशतमितान शिष्यान प्रति चन्द्रप्रभतीर्थयात्रां कारयिष्याम्यहमिति "2जैवि जिणालयं तहवि सावज्जमिणं" इति सावधाचार्यकथायामिति, स्वर्णमयं जिनायतनमित्यादि सर्वत्र महानिशीथः । एवं द्रौपदी ज्ञातायां (a0 16, sU0 119), अम्बरपरिव्राजक औपपातिके (sU0 40), जङ्घाचारणविद्याचरणौ भगवत्यां(za0 .20, u0 9), चैत्यभक्तिर्दशमाने, सम्यग्भावितप्रतिमाभक्तिः व्यवहारसूत्रे इत्येवं सर्वैरानन्दादिभिः श्रावकैः प्रतिमा पूजिताऽस्ति । तत्फलं च ""यास्यामीति जिनालयं स लभते ध्यायंश्चतुर्थं फलं षष्ठं चोत्थित उत्थितोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । 1. छाया-भावस्तवाद् द्रव्यस्तवो बहुगुणः । 2. छाया-यद्यपि जिनालयं (मन्दिर) तथापि सावधमिदम् । / 3. 'उपपातिकायां' इति ख-पाठः । 4. प्रश्नव्याकरणे संवरद्वारे । 5. सन्तुल्यतां यदुक्तं श्रावकाचारे "यास्यामीति हदि ध्याय-श्चतुर्थफलमश्नुते । उत्थितो लभते षष्ठं, त्वष्टमं पथि च व्रजन् ॥ 1 ॥ दृष्टे चैत्ये दशमं, द्वारि द्वादशमं लभेत । मध्ये पक्षोपवासस्य, मासः स्याच्च जिनाचर्या ॥ 2 ॥ " Page #83 -------------------------------------------------------------------------- ________________ 66 श्रीजैनधर्मवरस्तोत्रम् श्रद्धालुर्दशमं बहिर्जिनगृहात् प्राप्तस्ततो द्वादशं । मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ 1 ॥ शार्दूल0 1सयं पमज्जणे पुनं, सहस्सं च विलेवणे । सयसहस्सं मालाए, अणंतं गीयवाइए ॥ 2 ॥ anu0 पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । / जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः ॥ 3 ॥ " anu0 इत्यादि ॥ अथात्र विशेषज्ञापनार्थं प्रथमं पाशचन्द्रमतं लिख्यते-यदिन्द्राभिषेककारणे सुपर्वाणोऽहमहमिकयौदारिकजलपुष्पसिद्धार्थादीनि गृह्णन्ति जिनपूजां तु न तेनोपचारेण कुर्वन्तीति सुरपुष्पेषु त्रसासम्भवोऽम्लानत्वं च हेतुश्चेद्धिंसापरिहार एवायं धर्माभ्युदयाय प्रगल्भते । समवसरणे च वैक्रियाण्येव पुष्पाणि देवाः प्रभोरग्रे देशनोवा' विकिरन्ति । मण्यादिरचनाऽप्यचित्तैव, उक्तं च राजप्रश्नीयोपार्3e-3' पुप्फवद्दलयं viuvvaMtI'tyAdi नवकमलरचनाऽप्यचित्तैव ज्ञेयेति । एतन्मतमसत् । यत:-पुष्पवर्दलविकुर्वणमपि विकिरणमात्रसम्पादनार्थं अधोवृन्तजलस्थलजपुष्पविकिरणस्यैव पाठसिद्धत्वात् न पूजाले सचित्तशङ्का तदृष्टान्ते नानेया प्रतिमाशतकवृत्तौ द्वानवतितमकाव्यादिवृत्तौ श्रीयशोविजयोपाध्याय इति। अथ पद्मानन्दकाव्येऽप्यमरचन्द्रकवय आहुः, यतः "प्रासुकजानुमितानि, स्थलजलभवपञ्चवर्णसुरभीणि । व्यकिरन् व्यन्तरदेवा, न्यकृतवृन्तानि तत्र कुसुमानि ॥ 1 ॥ गीतिः " अत्र प्रासुकशब्देन द्वीन्द्रियादित्रसजीवरहितानि निरवद्यानि करटनादिदोषवर्जितानि पुष्पाणि, नहि पुनरचित्तानीत्येवं भावनीयम् । प्रथमं अत्र श्लोकेऽपि स्थलजलभवकुसुमानां पाठसिद्धत्वात् इति चतुर्दशसर्गे विलोकनीयम् । पुनर्निस्तुषं दर्शयति । "तथा आयोजनभूमिकुसुमवर्षविषये कृपार्दीकृतचेतसः केचन प्रेरयन्ति-ननु विकचकान्तकुसुमप्रचयनिचितायां समवसरणभुवि जीवदयारसिकान्तःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तुं युज्यते, जीवविघातहेतुत्वादिति ? / तत्र केचिदुत्तरयन्ति-तानि कुसुमानि सचित्तान्येव न भवन्ति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति । एतच्चायुक्तम् । यतो न तत्र विकुर्वितान्येव पुष्पाणि भवन्ति, जलजस्थलजानामपि कुसुमानां सम्भवात्, न चैतदनार्षम् 1. छाया-शतं प्रमार्जने पुण्यं, सहस्रं च विलेपने । ___ शतसहस्रं मालायां, अनन्तं गीतवादने । 2. समवसरणभूमिकायाम् । 3. पुष्पवर्दलं विकुर्वन्ति । 4. 'विपर्ययकृपा0' इति क-पाठः । 5. उत्तरं कुर्वन्ति । Page #84 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् __"1बिंटवाइं सुरभि, जलथलयं दिव्वकुसुमनीहारिं । __पय( इ )रिति समंतेणं, दसद्धवण्णं कुसुमवासं( वुढेइ ? ) ॥ 1 ॥ " आर्या - (i)ति सिद्धान्तवचनात् । एवं श्रुत्वाऽपरे सहृदयंमन्या उत्तरयन्ति-यत्र व्रतिनस्तिष्ठन्ति, न तत्र देशे देवा: पुष्पाणि किरन्तीति । एतदप्युत्तराभासम् । न खलु तपोधनैः काष्ठीभूतावस्थामालम्ब्य तत्रैव देशेऽवश्यं स्थातव्यं, प्रयोजने गमनागमनादेरपि तत्र सम्भवादिति । तस्मान्निखिलगीतार्थसम्मतमिदमुत्तरमत्र दीयते । यथैकयोजनमात्रायां समवसरणधरणावपरिमितसुरासुरादिलोकसंमर्देऽपि न परस्परमाबाधा काचित् तथा तेषामाजानुप्रमाणक्षिप्तानाममन्दमकरन्दसम्पत्सम्पादितानन्दमन्दारमुचु( मच )कुन्दकुमुदकमलदलमुकुलमालतीविकचविचकिलप्रमुखकुसुमसमूहानामप्युपरि संचरिष्णौ स्थानौ च मुनिनिकरे विविधजननिचये च न काचिदाबाधा, प्रत्युत सुधारससिच्यमानानामिव बहुतरः समुल्लासस्तेषामापनिपद्यते, अचिन्तनीयनिरुपमतीर्थकरप्रभावोज्जृम्भमाणप्रसादादेवेति' प्रवचनसारोद्धार ( dvA0 39)वृत्तौ श्रीसिद्धसेनसूरिविरचितायां लिखितम् । इति चर्चा सम्पूर्णा ॥ __ अथात्र द्रव्यस्तवोपरि दृष्टान्तः-'मरुस्थल्यां' 'धूलियाऽऽभिधाने ग्रामे एकः शकडनामा कौटुम्बिको, वसति स्म । स प्रावृषि हलं वाहयति तदा 'ढेलड' नामतस्तत्क्षेत्रात् जिनबिम्बं प्रकटितं दृष्ट्वा तेन मूर्खशेखरेण चिन्तितम्-किमयं शिशुक्रीडनको ढेलडकः ? परं नवीनो दृश्यते, तेन मदीयंग्रामे किञ्चिदेव स्थानं नास्ति, ततोऽयमेव ढेलडकदेवोऽस्तु इति कृत्वा तत्र समीपस्थजीर्णशून्यलघुदेवकुलिकायां स्थापितः । यदा हलिको भुङ्क्ते तदा पूर्व तं निमन्त्रयते । कतिषुचित् दिनेषु गच्छत्सु कश्चित् साधुर्मार्गवशात् तत्क्षेत्रतरुच्छायामासीनः तदा हलिना 'नमां हां इति प्रत्युक्ते मुनिना धर्मलाभोऽभाणि । हली तु भोजनार्थमुपविष्टः । पुत्रेण ढेलडकदेवमानाय्य वक्ति स्म-भो ढेलडक ! देव ! 'करां थाहरी सेव । .. बाटी SI( खी)च सालणो, वीच(इं) रच्छा( ब्बा) त्रास घैसां छासि आरोगो, थाहरो स्वर्गनिवास" इत्युक्त्वा भोजनं कृतवान् । यतिना प्रोक्तम्-किमिदम् ? / तेनोक्तम्-क्षेत्रात् प्रकटितो ढेलडकोऽयं देवः । मुनिना चिन्तितम्-अहो ! अयं जडबुद्धिः । अस्मै सर्वथा सत्यं कथ्यते तदा अयं न मन्यते, यतो मूढः शनैः शनैर्मार्गमायाति । ततो मुनिहलिनमाहहे हलिन् ! मया विज्ञातोऽयं देवः, शृणु-त्रिभुवनभूषणं 'yAdava'vaMzaziroratnaM शङ्खलाञ्छनः 1. छाया-वृत्तस्थायिनी सुरभि जलस्थलजानां दिव्यकुसुम( गन्ध )निर्झरिणीम् । प्रकिरन्ति समन्ततो दशार्धर्वां कुसुमवृष्टिम् ॥ 2. आत्मानं सहृदयं-पण्डितं मन्यन्ते ते, पण्डिताभिमानिनः । 3. अतिशयेन भवति । 4. 'नमाम्यहम्' इति तात्पर्यम् । 5. तात्पर्यम्-कुर्वे तव सेवाम् । . 6. तात्पर्यम्-बाटी-पीच-सालणो (इति मारवाडीनाम्नो भोज्यपदार्थान् ) मध्ये रब्बां (राव इति गूजरे) त्रासे ( पात्रविशेषे) घैसां (घेस इति गूर्जरे) तक्रं (च) भुक्ष्व, तव स्वर्गे निवासः । Page #85 -------------------------------------------------------------------------- ________________ 68 श्रीजैनधर्मवरस्तोत्रम् ब्रह्मचारिचूडामणिः महान् देव ईश्वरो वर्तते, यदि स्नात्वा शुचिर्भूत्वा आशातनां मुक्त्वा सेव्यते तदाऽतुलमनोवाञ्छितं भवति । तेनोक्तम्-एवं करिष्यामि, परं सर्वे देवाः सस्त्रीका: सायुधा अन्यत्र विलोक्यन्ते, मम देवोऽयं तद्विपरीत इति हीनत्वं दृश्यते । ततोऽन्यया ढेलडिकया उद्वाह्यते तदा वरम् । यतः "अपत्या1'न(न्य ? )ङ्गशुश्रूषा 2, भोगः 3 स्वजनगौरवम् 4 / गृहकर्मप्रयोगश्च 5, स्त्रीवल्ल्यां फलपञ्चकम् ॥ 1 ॥ " anu0 अस्मदादिवत् । तदा मुनिना चिन्तितम्, यतः "श्यामश्वेतारुणाङ्गा 'जलधरणिधरोत्फुल्लपङ्केरुहस्था 2भो-मा-सावित्र्युपेता रथचरणपिनाकोग्रहुङ्कारशस्त्राः । देवा द्वित्यष्टनेत्रा जगदवनसमुच्छेदनोत्पत्तिदक्षाः । प्रीता वः पान्तु नित्यं हरि-हर-विधय स्तार्श्वगोहंसपत्राः ॥ 1 ॥ " स्रग्धरा इति । jinastutayaH"prazamarasanimagnaM दृष्टियुग्मं प्रसन्नं वदनकमलमङ्क कामिनीसङ्गशून्यः । करयुगमपि धत्ते शस्त्रसम्बन्धवन्ध्यं तदसि जगति देवो वीतरागस्त्वमेव ॥ 1 ॥ " मालिनी परं मूर्खस्त्वनुकूलवृत्त्या ग्राह्यते इति विचार्य मुनिना प्रोक्तम्-हे कावुक ! अस्य द्वे स्त्रियौ स्तः । के ते ? एका राजीमती, अपरा केवलज्ञानलक्ष्मी: / कुत्र ते स्तः ? राजमतीत्वधुना 'निर्याणनगरे सुस्थितपितृगृहेऽत्यन्तसुखिनी स्थिताऽस्ति । अपरा त्वस्य समीपे प्रच्छन्ना वर्तते, यथा महादेवस्य पार्वती प्रत्यक्षा, गङ्गा तु न । यतः 'पार्वतीनश सो ti29, जटामुगटमांहि गंगगौरी अर्धगनिवारण, प्रकट करै नारद ताम उमया कोपीर्जाइ, रे भरडा भगवान ! वयण तव कवण पतीज्जई, शिवम्युं शक्ति रसी रही हर मनावा टवलै, शशीसहित इश पाए पडै, ताम चन्दने उर मिलै //ना'' 1. पानीय-पर्वत-विकसितपद्मस्थायिनः । 2. लक्ष्मी-पार्वती-सावित्रीसमेताः । 3. चक्रधनुष्योगहङ्कारायुधाः । 4. गरुड-वृषभ-हंसवाहनाः । 5. मोक्षपुरि । 6. सुस्थितः-सिद्धः-परमेश्वरः स एव जनकः तस्य गेहे । 7. तात्पर्यम् पार्वत्या ईशेन सह कलहो लग्न: ( जातः ) रतिकारणं जटामुकुटे गङ्गागौरी अर्धाङ्गनिवारणार्थं प्रकटएण्यति नारदः । तदा उमा कुप्यति-हे भरटक ! भगवन् ! वचनं तव केन प्रतीत्यते ? / शिवेन शक्तिः ( उमा) रुष्टा जाता|ह्रो मनोवालनार्थं त्वरयति, शशिसहित ईशः (पार्वत्याः) पादे पतति तदा चन्दनं urazca milti। Page #86 -------------------------------------------------------------------------- ________________ 69 श्रीभावप्रभसूरिकृतम् इति । हे हलिन् ! पुनरस्य सृष्टिः द्वादशाङ्गी वर्तते । गणेश्वरा गणाः चतुर्विधसङ्घश्च वर्तते । 'खंति-अज्जव,' इत्यादिकाः दश पुत्रा वर्तन्ते, परं स्कन्द-गणेशवत् कदाचिदपि परस्परं कलहं न कुर्वन्ति । यदाह- . "हे रहेरम्ब ! किमम्ब ! रोदिषि चिरं ? कौ~ लुठत्यग्निभूः किं ते स्कन्द ! विचेष्टितं ? मम पुरा सङ्ख्या कृता चक्षुषाम् । नैतत् तेऽप्युचितं गजास्य ! चरितं, नासां मिमीतेऽम्ब ! मे मा मा मेति सुतावुदीर्य हसती पायाच्चिरं पार्वती ॥ 1 ॥ " शार्दूल0 पार्वती 5 cha5-3 325 ! गोश ! तुं 37 77 ? भा ! 276 भाद्दा2|. कानने फडफडावई छई पार्वती कहई-रे स्कन्ध ! ए चेष्टां करई छई ? तिहारे स्कन्द कहई छ-मारी AMSI पहिली ईहिं किम गणी? पुनः पार्वती कहई छइ-हे गजास्य ! तुजने आंषि गणवी नही. तिहारे गणेश कहई छइ-मारी हूंडी इणि किम मापी ? तिहारे पार्वती कह-मा मा मा इस बेटाने हसती थकी वारछे cha0 (2) तुमने राष इति. ____ अथ हे हालिक ! अस्य अष्ट प्रवचनमातरो vrtnte|punrdyaa पुत्री सर्वजीवहितकारिणी व्र्त्ते। पुनः पुर-काम-काला अरयो वर्तन्ते । पुनरस्य सर्वातिशायिनी ऋद्धिर्वर्तते । पुनः अमृतास्वाददायिनी शुद्धा गजभिक्षा वर्तते, न पुनर्दुष्यूरोदरा भिक्षा पार्वतीपतिवत् । यदाह "कृष्णात् प्रार्थय मेदिनीं 'धनपतेर्बीजं 'बलाल्लाङ्गलं 1देग्कीनाशान्महिषं वृषोऽस्ति भवतः 11शूलं त्रिशूलादपि । शक्ताऽहं तव भक्तपानकरणे स्कन्दश्च गोरक्षणे । दग्धाऽहरं हर ! भिक्षया कुरु कृषि गौर्या गिरः पान्तु वः ॥ 1 ॥ " शार्दूल0 इति । ईशेन प्रोक्तम्-हे षण्मुख ! त्वं पृथग् भूत्वा स्वयं स्वोदरपूर्तिं येन केनोपायेन कुरु । अहं तु तव जनन्या अगजायाः बृहदुदरकन्दराया निर्वाहं कष्टेन करिष्यामि । यतः स्वस्त्रीत्यजनं लोके निन्द्यमस्ति । अतोऽन्योपायमलभमानः कुमारो ब्रह्मचारी जाति iti12 प्रबोधचिन्तामणौ (a0 प, zlo0) अपरश्चायं देवो जन्मजरादिविमुक्तः, अपरो न, यतः "ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । 12शम्भुर्येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ 1 ॥ " शार्दूल0 1. क्षान्त्यार्जवेत्यादिकः । 2. क्षमा-मार्दवा-'ऽर्जव-शौच-सत्य-संयम-तपश्चर्या-त्यागा-'किञ्चनत्वब्रह्मचर्याणि । 3. गणेश ! / 4. कार्तिकेयः । 5. एतत्तात्पर्य त उपरितनपद्यगतम् । 6. शरीरकन्दर्पयमाः । 7. द्विचत्वारिंशद्दोषवर्जिता । 8. कुबेरात् । 9. बलरामात् हलम् । 10. यमात् । 11. 'फालं' इति पाठः प्रबोधचिन्तामणौ (a0 5, zlo0 339) / 12 अयं तु भावार्थः प्रबोध0 (a0 5, zlo0 340344) / 13. महर्षिश्रीभर्तृहरिकृते नीतिशतके (zlo0 92) तु 'रुद्रो येन....सेवितः' इति पाठः । Page #87 -------------------------------------------------------------------------- ________________ 70 श्रीजैनधर्मवरस्तोत्रम् अतो मुनिः प्राह-हे हलिन् ! निष्कलङ्कोऽयं ढेलडकदेवो जिनो वीतरागः सदा त्वया एकाग्रमनसा सेवनीयः जलादिपूजया, युगन्धर्यादिधान्यकणाः शुद्धा अग्रे मोच्याः । त्रिसन्ध्यं यो( ? )त्करणं कर्तव्यम् । ततो मुनिवचसा. तेन नित्यमेवं कर्तव्यमित्याभिग्रहो गृहीतः । मुनिस्त्वन्यत्र विजहार । अथो हली प्रभुसेवनमेवं कुर्वाण एकदा राजदेयभागदेयार्थं रुद्धः । एकविंशतिदिवसा जाताः । सेवां विना जलमपि तेन न गृहीतम् । ततो ग्रामाधीशेन मुक्तः । द्वाविंशतितमे दिवसे तृक्षुधातुरोऽपि श्रद्धाभक्तिवशतः प्रथमं प्रभुसेवनार्थं प्रभुसमीपमागतः । तस्मिन्नेवावसरेऽधिष्ठायिकयाऽम्बिकया तद्भक्तिशक्तिं विलोक्य जिनबिम्बं नवीनघुसृणविलेपनंपुष्पभूषणालङ्कृतं कृतम् । ततः स कृषीवलस्तद् बिम्बं तथाविधं दृष्ट्वाऽनुभूतपूर्वमिति चिन्त्यमानो जातजातिस्मृति: दृष्टभवत्रयः (जातः), तद्यथा-पूर्व 'मवन्त्यां' पुर्यां दयालाभिधो धनी जैनः श्रावको नित्यं जिनपूजां करोति साधून् प्रतिलाभयति । शुद्धाहारेण कालान्तरे निष्कषायगुरोः समीपे दीक्षां गृहीत्वा सिद्धान्तमधीत्य प्रान्ते चारित्रं विराध्य मृत्वा ज्योतिष्कसुरो भूत्वा च्युतोऽत्र कौटुम्बिको जातोऽहम् । अहो ! कर्मणां गतिः । ततो जिनस्वरूपं ध्यायन् क्षपकश्रेणिमारूढः केवलज्ञानं प्राप । सन्निहितदेवैः कृतकनककमलारूढो भव्येभ्यो देशनां ददौ । तत्रान्यत्र च बहून् भव्यजीवान् प्रतिबोध्य शिवं ययाविति द्रव्यस्तवाधिकारे सगडा शकड? )कथानकं समाप्तम् । इत्यष्टादशवृत्तार्थः ॥ 18 ॥ सूत्रम् नित्यं प्रसन्नवदनां महितां सुजैनी द्रव्यैः शुभै रुचिल ! कल्पलतोपमानाम् । यः सेवते न मलिनो ह्यधनो भवेत् स किं वा विबोधम्पयाति न जीवलोकः ? ॥ 19 ॥ व्याख्या हे ऽरुचिल !' रुचि-धर्माभिलाषं लाति-गृह्णाति इति हे धर्माभिलाषिन् ! यः प्राणी नित्यं सुजैनी-व्यङ्गादिदोषरहितां शुभजिनप्रतिमां द्रव्यैः-चन्दनादिभिः महितांपूजितां सेवते-ध्यानाश्रयं करोति । कथंभूतैः द्रव्यैः ? 'शुभैः' निर्दूषणघुसृणपुष्पादिभिः । कथंभूतां सुजैनीम् ? प्रसन्नवदनां-हसन्मुखपङ्कजाम् । पुनः कथं0 सुजैनी ? कल्पलतोपमानां-सेवकानां मनोवाञ्छितदाने कल्पवृक्षसमानाम् । हि इति निश्चितं स जीवलोकः-स संसारी प्राणी मलिनो न भवेत्, अधनो न भवेत् । वा-अथवा स जीवलोकः विबोधं किं न उपयाति ? अपि तु प्रतिबोधं प्राप्नोत्येव । अथ प्रतिलोमार्थमाह-यः जीवलोकः सुजैनी 1. 'वाऽविबोधं' इत्य्र्थान्त्रे। Page #88 -------------------------------------------------------------------------- ________________ 71 श्रीभावप्रभसूरिकृतम् न सेक्ते स जीवलोको मलिनः-सपापो भवेत् अधनो-निर्धनो भवेत् । वा-पुनः सः अविबोधं-अज्ञानं किं न ( उप )याति ? अपि तु प्राप्नोत्येव इति । सुप्रतिमामिति कोऽर्थः ? तदाह गृहस्थ निज घरे एक अंगुलथी मांडीने 12 बार अंगुल तांई प्रतिमा घरे पूजवी. तदुपरांति चैत्ये पूजाइ अने चैत्ये बार गुलथी लघु न पूजाइ, लोह-पाषाण-काठ-माटीदांत-वलांकित-गोछाण एटलां नी प्रतिमा घरे न पूजई. पुन: विखष्ठित वांका परिकररहित प्रमाण थकी अयिक तथा हीन विषमांग अप्रतिष्टित दुष्ट मलिन लंग एहवा बिंब घरे न पूजीइ, चैत्ये पूजाइ, पुनः वली धातुलेप्यमय बिंब व्यंग हुई तो फिरी समराइ, पणी तेहवी फिरी प्रतिष्ठा कर्या विना पूजाइ नही. पुनः वली काष्ट पाषाणनी प्रतिमा भंग थै हुइ फिरी समराववी नही. पुनर्विशेष:-जे बिंब महापुरुषे थाप्युं हुई अने जे शत वर्ष उपरांत काळनुं हुइ ते व्यंग थयुं हुइ तो चैत्ये पूजाइ, पणि घरे नही पूजई. पुनर्विशेष:-संस्कार समराववां प्रमुख दुष्ट प्लेच्छ मातंगादिकने फरसवई तोलवै परीक्षा 4217 यौने 7257 विंन प्रतिपाम । इति बिम्बशुद्धिः ॥ आचारदिनकरे (142 तमे पत्राङ्के) 3श्लोकाः सन्ति ॥ 1. 'आप्नोत्येव' इति ,क-पाठः । 2. तात्पर्यम्-गृहस्थो निजगृहे एकालमितां वृद्ध्या द्वादशाङ्गुलमितान्तां प्रतिमा पूजयेत् । ततोऽधिकाङ्गलमितां चैत्ये पूजयेत्, द्वादशाङ्गलेभ्यो लघु न पूजयेत् । लोह-पाषाण-काष्ठ-मृत्तिका-दन्तवलाङ्कित( द्रव्यविशेष)-गोमयैतावतां प्रतिमां गृहे न पूजयेत् । पुनर्विखण्डितं वक्र परिकररहितं प्रमाणतोऽधिकन्यूनं विषमाङ्गं अप्रतिष्ठितं दुष्टं मलिनं (वा) व्यङ्गं बिम्बं गृहे न पूजयेत्, चैत्ये पूजयेत् । पुनर्धातुलेप्यमये बिम्बे व्यङ्गे सति समीकुर्यात्, परन्तु तत् पुनः प्रतिष्ठामन्तरेण न पूजयेत्, पुनः काष्ठपाषाणप्रतिमायां तु व्यङ्गायां सत्यां सा पुनर्न समीकार्या । पुनर्विशेषः-यद् बिम्बं महापुरुषैः स्थापितं वर्षशताधिकालिकं सत् व्यङ्गं यदि भवति तर्हि तच्चैत्ये पूजयेत्, परं गहे न पूजयेत् । पुनर्विशेषः-संस्कारसमीकरणादिकर्मणि म्लेच्छ-मातङ्गादिस्पर्शे तोलने परीक्षाकरणे चौराद्यपहारे च बिम्बं पुनः प्रतिष्ठामर्हति ॥ 3. ते च यथा-विषमैरङ्गलैर्हस्तैः, कार्य बिम्बं न तत्समैः । द्वादशाङ्गलतो हीनं, बिम्बं चैत्ये न धारयेत् ॥ 1 ॥ ततस्त्वधिकमागारे, सुखाकाङ्क्षी न पूजयेत् । लोहाश्मकाष्ठमृद्दन्त-चित्रगोविड्मयानि च ॥ 2 ॥ बिम्बानि कुशलाकाङ्क्षी, न गृहे पूजयेत् क्वचित् । खण्डिताङ्गानि वक्राणि, परिवारोज्झितानि च ॥ 3 ॥ प्रमाणाधिकहीनानि, विषमाङ्गस्थितीनि च । अप्रतिष्ठानि दुष्टानि, बिम्बानि मलिनानि च ॥ 4 ॥ चैत्ये गृहे न धार्याणि, बिम्बानि सुविचक्षणैः । धातुलेप्यमयं सर्वं, व्यङ्गं संस्कारमर्हति ॥ 5 ॥ Page #89 -------------------------------------------------------------------------- ________________ 72 श्रीजैनधर्मवरस्तोत्रम् अथ पुष्पशुद्धिः "नैकं पुष्पं द्विधा कुर्यान्-न छिन्द्यात् कलिकामपि । पत्रपङ्कजभेदेन, हत्यावत् पातकं भवेत् ॥ 1 ॥ anu0 हस्तात् प्रस्खलितं पुष्यं, लग्नं पादेऽथवा भुवि । शीर्षोपरिगतं यच्च, तत्पूजाह~ न कर्हिचित् ॥ 2 ॥ anu0 स्पृष्टं nIca'janairduSTaM, कीटैः कुवसनै तम् । निर्गन्धमुग्रगन्धं वा, तत् त्याज्यं कुसुमं समम् ॥ 3 ॥ " anu0 अथात्र सर्वशुद्धयर्थं पूजाष्टकमाह "भृङ्गारानीतनीरेण, संस्नाप्याङ्गं जिनेशितुः । रुक्षीकृत्य सुवस्त्रेण, पूजां कुर्यात् ततोऽष्टधा ॥ 1 ॥ anu0 सच्चन्दनेन घनसारविमिश्रितेन । कस्तूरिकाद्रवयुतेन मनोहरेण । रागादिदोषरहितं महितं सुरेन्द्रैः . श्रीमज्जिनं त्रिजगतीपतिमर्चयामि ॥ 2 ॥ चन्दनम् ॥ जाती-जपा-बकुल-चम्पक-पाटलाद्यै मन्दार-कुन्द-शतपत्र-वरारविन्दैः । . संसारनाशकरणं करुणाप्रधानं पुष्पैः परैरपि जिनेन्द्रमहं यजामि ॥ 3 ॥ पुष्पम् । कृष्णागुरुप्ररचितं 'सितया समेतं ___ कर्पूरपूरसहितं विहितं सुयत्नात् । धूपं जिनेन्द्रपुरतो गुरुतोषतोऽहं भक्त्यै क्षिपामि निजदुष्कृतनाशनाय ॥ 4 ॥ धूपः ॥ काष्ठपाषाणनिष्पन्नं, संस्कारार्ह पुनर्नहि । यच्च वर्षशतातीतं, यच्च स्थापितमुत्तमैः ॥ 6 ॥ तद् व्यङ्गमपि पूज्यं स्याद्, बिम्बं तन्निष्फलं नहि । तच्च धार्यं परं चैत्ये, गेहे पूज्यं न पण्डितैः ॥ 7 ॥ चतुभिः कलापकम् प्रतिष्ठिते पुनर्बिम्बे, संस्कार: स्यान्न कर्हिचित् । / संस्कारे च कृते कार्या, प्रतिष्ठा तादृशी पुनः ॥ 8 ॥ " यदुक्तम्-"संस्कृते तुलिते चैव, दुष्टस्पृष्टे परीक्षिते । हृते बिम्बे च लिङ्गे च, प्रतिष्ठा पुनरेव हि ॥ 9 ॥ " 1. जनार्दष्टं' इति ख-पार्श्वस्थपाठः । 2. अतः परं सर्वाणि पद्यानि वसन्ततिलकाच्छन्दसि वर्तन्ते । 3. कर्पूरयुक्तेन । 4. जासूदः । 5. शर्करया । Page #90 -------------------------------------------------------------------------- ________________ 73 श्रीभावप्रभसूरिकृतम् ज्ञानं च दर्शनमथो चरणं विचिन्त्य पुञ्जत्रयं च पुरतः प्रविधाय भक्त्या । चोक्षाक्षतैः कणगणैरपरैरपीह श्रीमन्तमादिपुरुषं जिनमर्चयामि ॥ 5 ॥ अक्षताः ॥ सन्नालिकेर-पनसा-'मलबीजपूर जम्बीर-पूग-सहकारमुखैः फलैस्तैः । स्वर्गाद्यनल्पफलद: परमप्रमोदाद् देवाधिदेवमसमप्रशमं महामि ॥ 6 ॥ फलम् ॥ सन्मोदकैर्वटक-मण्डक-शालि-dAli__मुख्यैरसङ्ख्यरसशालिभिरत्र भोज्यैः । क्षुत्तृव्यथाविरहितं स्वहिताय नित्यं तीर्थाधिराजमहमादरतो यजामि ॥ 7 ॥ भोज्यम् ॥ विध्या( ध्मा ? )तपापटलस्य सदोदितस्य विश्वावलोकनकलाकलितस्य भक्त्या । उद्द्योतयामि पुरतो जिननायकस्य दीपं तमःप्रशमनाय शमाम्बुराशेः ॥ 8 ॥ दीपः ॥ तीर्थोदकै(तमलैरमलस्वभावं ___ शश्वनदी-नद-सरोवर-सागरोत्थैः । दुर्वारमार-मद-मोहमहाहितार्थ्य संसारतापशमनाय जिनं यजामि ॥ 9 ॥ जलम् ॥ पूजाष्टकश्रु( स्तु? )तिमिमामसमामधीत्य ___ योऽनेन चारुविधिना वितनोति पूजाम् । भुक्त्वा नरामरसुखान्यविखण्डिताज्ञं धन्यः स वासमचिराल्लभते शिवेऽपि ॥ 10 ॥ " इति श्रावकाचारात् पूजाष्टकं लिखितम् ॥ अथ जिनभक्तिकारकाणां सुकृतचिह्नानि दर्शयति "तिलकयुतललाटभ्राजमानाः स्वभाग्याङ्करमिव समुदी( ? )तं दर्शयन्ते जनानाम् । Page #91 -------------------------------------------------------------------------- ________________ 74 श्रीजैनधर्मवरस्तोत्रम् स्फुरदगुरु सुमालीसौरभोद्गारसाराः कृतजिनवरपूजा देवरूपा महेभ्याः ॥ 1 ॥ मालिनी स्पृशति तिलकशून्यं नैव लक्ष्मीर्ललाटं मृतसुकृतमिव श्रीः शौचसंस्कारहीनम् । अकलितभजनानां वल्कलान्येव वस्त्रा ___ण्यपि च शिरसि शुक्लं छत्रमप्युग्रभारः ॥ 2 ॥ " मालिनी इति प्रतिमाशतकवृत्तौ । स्थापनाभक्तितो दमयन्त्या कष्टं निवारितम् । लोकेऽपि ( एक )लव्यनाम्ना वनेचरेण कृता मृण्मयी द्रोणचार्यमूर्तिः सम्यक् सेविता च धनुर्विद्यासिद्धिकरी जाता । इति एकोनविंशतितमवृत्तस्यार्थः ॥ 19 ॥ अथ चैत्यमाश्रित्याहसूत्रम् जैनालया निजयशोनिचया इवैते यैः सम्प्रतिप्रतिमराजगणैः सिताभाः । उच्चैः कृताः शुचिरुचेद्भुतमत्र तैश्च गच्छन्ति नूनमध एव हि बन्धनानि ॥ 20 ॥ व्याख्या हे ऽशुचिरुचे !' शुचिः-निर्मला रुचिः-धर्मेच्छा यस्य स तस्य सम्बोधने । जिनस्य इमे जैनाः, जैनाश्च ते आलयाश्च जैनालया: यैः सम्प्रतिप्रतिमराजगणैः सम्प्रतिनाम्ना भूपेन प्रतिमैः-सदृशैः च तैः राज्ग्न्नैः-कुमार्पालादिनृप्स्मूहै। उच्चैः कृताः अत्र कारणे कार्योपचारात् कारिता इत्यर्थः । कथंभूता जैनालयाः ? सिताभाः-सुधाभिः श्वेतकान्तयः । उत्प्रेक्ष्यते-एते निजयशोनिचया:-मूर्तिमत्स्वकीय-कीर्तिपुञ्जाः नूनं-निश्चितं अत्र एतत् अद्भुतं-आश्चर्यं वर्तते । हि-यस्मात् कारणात् तैः राजगणैः बन्धनानिकर्मबन्धनानि अध एव गच्छन्ति । शत्रन्तं पदम् । एवंविधानि कृतानि । अत्र कर्मोक्तिः अर्थवशाद् विभक्तिविपरिणामः । यत्र गृहाद्यारम्भाः क्रियन्ते तत्र उच्चैः उच्चैः काष्ठडागलकबन्धाः क्रियन्ते कारुकैस्तत्र स्थित्वा उपरितनं कार्यं क्रियते । अत्र तु विपरीतम् । अत आश्चर्यम् । तेषां पापबन्धास्त्रुटिता इत्यर्थः । अत्र चशब्दात् तैः जिनालयैः कृत्वा कर्मबन्धनानि अध एव गच्छन्ति-प्रयान्ति । अत्र कवुक्तिः । प्राणिनामिति शेष इत्यपि शब्दार्थः । यतः 1. kusumshrennii| Page #92 -------------------------------------------------------------------------- ________________ 75 श्रीभावप्रभसूरिकृतम् "यो जैनमन्दिरमुदारविशुद्धबुद्धि विष्टकोपलतृणैः कुरुते स्वशक्त्या । रत्नांशुकर्बुरमनिन्द्यवधूसमेत माप्नोति 'कल्पभवनं भुवने स धन्यः ॥ 1 ॥ वसन्त0 जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुख-फलानि करपल्लवस्थानि ॥ 2 ॥ आर्या सन्मृत्तिकामलशिलातलरूप्यदारु सौवर्णरत्नमणिचन्दनचारु बिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं . ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥ 3 ॥ वसन्त0 2मट्टीमयं च बिब, तिणकट्ठीरेहिं कारए भवणं । ___ कासस्स य कुसुमेहिं, पूइज्जंतं करे मुत्तं ॥ 4 ॥ " आर्या . इति विंशतितमवृत्तस्यार्थः ॥ 20 ॥ सूत्रम् हे आस्तिकास्त्यजत नास्तिकतां नितान्तं चित्तोन्नतिं भजत लुम्पकतां लुनीत । चैत्यं विधत्त शृणुत प्रविलोक्य तत् सद् भव्या व्रजन्ति तरसाऽप्यजरामरत्वम् ॥ 21 ॥ व्याख्या-हे ऽआस्तिकाः !' अस्ति परलोकः पुण्यं पापं चेति मन्यन्ते ते हे श्रद्धालवः ! यूयं नास्तिकतां नितान्तं-अत्यन्तं त्यजत-दूरीकुरुत । नास्ति परलोकः पुण्यं पापं च तस्य भावो नास्तिकता ताम् । पुनः यूयं चित्तोन्नति-दानवीरतां भजत-आश्रयत । यूयं लुम्पकतां लुनीत-प्रतिमाद्वेषित्वं मर्दयत । पुनः यूयं चैत्यं विधत्त-कारणे कार्योपचारात् कारयत । पुनः 1. देवलोकम् । 2. छाया मृत्तिकामयं च बिम्बं तृणकाष्ठेष्टिकाभिः कार्यते भवनम् । काशस्य च कुसुमैः पूजयन्तं करोति मुक्तम् ॥ Page #93 -------------------------------------------------------------------------- ________________ 76 श्रीजैनधर्मवरस्तोत्रम् यूयं शृणुत-हितशिक्षा अङ्गीकुरुत । यतः भव्याः सत्-निरन्तरं सम्यक् प्रकारं वा तत् चैत्यं प्रविलोक्य तरसा-वेगेनापि अजरामरत्वं-अक्षयपदत्वं व्रजन्ति-गच्छन्ति । 1हिह?)वई इहां आस्तिकनां लक्षण कही छे - "अस्थि जिओ 1 तह निच्चो 2 कत्ता 3 भुत्ता स पुण्णपावाणं 4 / अत्थि धुवं निव्वाणं 5 तस्सोवाओ अ छट्ठाणा 6 ॥ 1 ॥ जीव छे 1. ते जीव नित्य छे 2. ते जीव स्वपुण्य पापनो कर्ता छई 3. ते जीव आपणा पुण्य पापनो भोक्ता छे 4. अस्ति-छे ध्रुव-निश्चय मोक्ष 5. तेह मोक्षनो उपाय पणि निश्चय छे 6. छठ्ठाणुं समकितना एह थकी विपरीत ते मिथ्यात्वी तिहां प्रथम नास्तिकवादी. यतः योपाई समकित थानकथी विपरीत, मिथ्यावादी अति अविनीत तेहना भाव सवे जूजूआ, जिहां जो ईजै तिहां UMDA कू. 1 पहिलो (ना) नास्तिक भाषे शून्य, जीव शरीर थकी नही भिन्न मद्य अंगथी मदिरा जेम, पंचभूतथी चेतन तेम. र मांषणथी वृत तिलथी तेल, अगनि अरणथी तरुथी वेल 4i 5डिया2 (?) 25 ta2वारी, 25o तो. ज्यो । पारी. 3 जिम जलथी पंपोटां थाय, ऊभणतां ते मांहि समाय , घूभादिक जिम थिति परिणाम, तिम चेतन तनुगुणविश्राम. 4 1. तात्पर्यम् अधुनाऽत्रास्तिकस्य लक्षणानि कथ्यन्तेअस्ति जीवः तथा नित्यः कर्ता भोक्ता स पुण्यपापानाम् । अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि ॥ 2. तात्पर्यम् सम्यक्त्वस्थानकाद् विपरीतो मिथ्यावादी अत्य्विनीत्ः। तस्य भावाः सर्वे भिन्ना यत्रालोक्यन्ते तत्रागाधाः कूपाः ॥ 1 ॥ प्रथमतो नास्तिको भाषते शून्यः जीवो शरीरात् न भिन्नः । मद्याङ्गात् मदिरा यथा पञ्चभूतेभ्यः चेतना तथा ॥ 2 ॥ नवनीताद् घृतं तिलात् तैलं अग्निः अरणे: तरोः वल्ली । यथा प्रतिहारात् (?) तरवारिः भिन्नो दर्शितोऽस्यां वेलायाम् ॥ 3 ॥ यथा जलाद् बुद्बुदाः भवन्ति शान्तत्वे तस्मिन् विलीयन्ते । स्तूपादिः यथा स्थितिपरिणामः तथा चेतनः तनुगुणविश्रामकः ॥ 4 ॥ Page #94 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 77 नहि परलोक न पुण्य न पाप, सुख पाम्युं ते विलसो आप 1454नी परि 1मय 17, 45TI ta5 45नी भात 245 (?). 25 "भवाभिनन्दिनां सा च, भवशर्मोत्कटेच्छया । श्रूयन्ते चैतदालापा, लोकशास्त्रेऽप्यसुन्दराः ॥ 1 ॥ " anu0 सा इति मोक्षेऽनिष्टप्रतिपत्तिः । "मदिराक्षी न यत्रास्ति, तारुण्यमदविह्वला । जडस्तं मोक्षमाचष्टे, "प्रयास इति नो मतम् ॥ 2 ॥ anu0 वरं वृन्दावने रम्ये, क्रोष्टत्वमभिवाञ्छितम् । न त्वेवाविषयो मोक्षः, कदाचिदपि गौतम ! ॥ 3 ॥ anu0 गालवस्य शिष्यामन्त्रणमिति द्वात्रिंशिकायां (12 पूर्वसेवाद्वा0 zlo0 23-24-25) यशोविजयोपाध्यायाः । अहं सुखी अहं दुःखी इत्यादि जीवसत्तास्थापकत्वं, तित् ततो ज्ञेयम् । इति एकविंशतितमवृत्तस्यार्थः ॥ 21 ॥ सूत्रम् श्राद्धैरकारिषत भागवता विहारा - यैर्दिग्गजैविणदानघनैरुदाराः । ये चात्र रक्षणपराः पतितं सजन्ति ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ 22 ॥ व्याख्या-श्राद्धैरिति । यैः श्राद्धैः-श्रावकैः भागवता विहारा:-जिननिवासाः अकारिषतकृताः । अत्र कारणे कार्योपचार: कृतोऽस्ति तेन कारिता इत्यर्थः । भगवतः नहि परलोकः न पुण्यं न पापं सुखं प्राप्तं तद् भुज्यतां स्वतः । वकपद इव भयं दर्शयित्वा कपटी तपोजपयोः मतिं ददाति (?) ॥ 5 ॥ 1. माता यथा बालकस्य 'हाउ' इति दर्शनेन भापयति, तथा दर्शनिनो नारकनिगोदादीनां भयं दर्शयित्वा भापयतीत्यादि कथनेन आस्तिक्यं लोपयति । 2. सन्तुल्यतां यदुक्तं श्रीहरिभद्रसूरिपुरन्दरैः षड्दर्शनसमुच्चये लोकायतमतनिरूपणावसरे__ "लोकायता वदन्त्येवं, नास्ति जीवो न निर्वृतिः । धर्माधर्मो न विद्येते, न फलं पुण्यपापयोः ॥ 80 ॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद् वदन्त्यबहुश्रुताः ॥ 81 ॥ " 3. 'च तदा' इति क-पाठः । 4. 'प्रिया स' इति जैनधर्मप्रसारकसंसदा मुद्रिते ग्रन्थे (75 तमे प्त्रान्ग्के)| 5. 'गोतम !' इति ख-पाठः । 6. 'तत्रतो' इति ख-पाठः । Page #95 -------------------------------------------------------------------------- ________________ 78 श्रीजैनधर्मवरस्तोत्रम् जिनस्य इमे भागवताः । ननु विहारा एव जिनस्य निवासाः 'चैत्यविहारौ जिनसद्मनि" इत्यभिधानचिन्तामणि( kA0 4, zlo0 60 )वचनात् । तर्हि कथं भागवता इति विशेषणेन पुनरुक्तदूषणम् ? उच्यते-नहि दूषणम्, यतः विशेषणपृथक्त्वे विशेष्यमात्रपरता इति । उक्तं च रघुवंशे ( sa0 2, zlo0 12, 73) "सकीचकइआरुतपूर्णरन्धइः" इति । कथंभूतैः श्राद्धैः ? दिग्गजैः-दिशां गजसमानैः । पुनः कथं0 श्राद्धैः ? 'द्रविणदानघनैः' द्रविणदानेन घना:-मेघा इव तैः । कथं0 विहाराः ? उदारा:-प्रधानाः च-पुनः ये श्राद्धाः अत्र चैत्येषु पतितं शृङ्गमित्त्यादिकं सूजन्ति-नवीनं कुर्वन्ति । कथं ? ये रक्षणतत्परा:सम्भालनादिषु आसक्ताः । नूनं-निश्चितं खलु । यतः ते श्राद्धाः ऊर्ध्वगतयः-स्वर्गादिगतिभाजो भवन्ति । यतः "नूतनाहद्वरावास-विधाने यत् फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम् ॥ 1 ॥ " anu0 कथं0 ? ते (शुद्धभावाः)-निर्मलाशयाः, पवित्रचित्ता इति । यतः 'prAgvATa'jJAtIyazrIdharaNakasAdhukAro 'राणकपुरे' श्रीऋषभजिनेश्वरत्रैलोक्यदीपकचैत्यं कारयति स्म । श्री सिद्धाचले' दम्पतीभ्यां च चतुर्थव्रतमादाय माला परिहिता इति । अथ पुनः विमलमन्त्री अम्बिका दत्तवरो ऽर्बुदाऽचलादिस्थाने चैत्यानि कारयति स्म इति । पुनः वस्तुपालतेजःपालौ 'अर्बुदाऽचले लुणगवसही तथा बहूनि चैत्यानि प्रतिबिम्बानि धर्मस्थानानि च सङ्घादिधर्मकार्याणि च कारयामासतुः । इत्यादयो बहवः श्रावका: जैनप्रासादकारकाः जीर्णोद्धारकारका अभ( भू? )वन् भवन्ति ( भविष्यन्ति) चेति । इति द्वाविंशतितमवृत्तस्यार्थः ॥ 22 ॥ अथ भरतचक्रिप्रभृतितश्चैत्यकारापणं दर्शयन्नाहसूत्रम् चैत्यं सवर्णभरितं भरतेन 1भव्यं निर्मापितं कलितकेकिकलापशृङ्गम् । यद् वीक्ष्य मक्षु दधति स्म मुदं हि मां श्वामीकरादिशिरसीव नवाम्बुवाहम् ॥ 23 ॥ व्याख्या-चैत्यमिति । भरतेन-भरतचक्रिणा-ऋषभपुत्रेण चैत्यं निर्मापितं-कारितम् । कथंभूतं चैत्यम् ? सुवर्णभरितं-सुवर्णेन भरितं-पूरितं, रचितमित्यर्थः । कथं0 चैत्यम् ? . 1. 'नव्यं' इति पाठः श्रीजैनस्तोत्रसङ्ग्रहनाम्नि mudrite granthe / Page #96 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 79 (भव्यं.) मनोहरम् । पुनः कथं0 cai0 ? 'कलितकेलिकलापशृङ्ग' कलिता:-कलां प्राप्ताः केकिना-मयूराणां कलापा:-समूहा यस्मिन् तत् एवंविधं शृङ्गं यस्य तत् । हि-निश्चितं 'मा:-मनुष्याः मङ्घ-शीघ्रं मुदं-हर्षं दधति-बिभ्रति । किं कृत्वा ? यत् चैत्यं वीक्ष्यदृष्ट्वा । किमिव ? चामीकराद्रिशिरसि-'meru'girizRGge नवाम्बुवाहं-नूतनमेघमिव दृष्ट्वा । चैत्यस्य मेरूपमानं शृङ्गस्य मेघोपमानम् । यतः श्री शत्रुञ्जये' भरतेन चैत्यं कारितं तथा 'अष्टापदे' च चैत्यस्तूपाः कारिताः । यदुक्तं आगमे (सिद्धस्तवेत्यपरनाम्नि सिद्धाणंबुद्धाणंसूत्रे gA0 5)-"1चत्तारि अट्ठ दस दो i(a) वंदिया" इत्यादि गाथा द्वादशार्था । इति त्रयोविंशतितमवृत्तस्यार्थः ॥ 23 ॥ अथ 2भरतप्रभृतित एव तीर्थादिसेवनं दर्शयन्नाहसूत्रम् शत्रुञ्जयः शमधनाः शमता च शान्तिः * शत्रुञ्जयाह्वयतपः सकलं दुरापम् ? / एतच्छपञ्चकजुषोऽस्ति नरस्य या भा - नीराग ! तां व्रजति को न सचेतनोऽपि ॥ 24 ॥ व्याख्या-शत्रुञ्जय इति । हे नीराग ! हे निर्गतसंसाराभिलाष ! अथवा हे नि:क्लेश ! "रागः स्याल्लोहितादिषु ॥ गन्धा( गन्धारादौ क्लेशादिको')नुरागे मत्सरे नृपे'' इति हैम: (kA0 2, zlo0 60-61) / एतत् सकलं दुरापं-दुर्लभं वर्तते । एतत् किं तदाहशत्रुञ्जयः-सिद्धाचलः शमधना:-साधवः शमता-उपशान्तिः शान्तिः-(षोडशो) जिनः शत्रुञ्जयाह्वयतपः-षष्ठाष्टमरूपं तप इति । यतः- . "छद्रेणं भत्तेणं अपाणएणं तु सत्त जत्ताओ । जो कुणई सित्तुंजे सो तैयभवे लहै सिद्धिम् ॥ 1 ॥ षष्ठाष्टमादितपसा, प्राप्यते फलमुत्तमम् । ततोऽत्र कार्यं तच्चैव, विशेषात् सर्वकामदम् ॥ 1 ॥ " 1. छाया-चत्वारः अष्ट दश द्वौ च वन्दिताः । 2. 'भरता नृ )पप्रभृ0' इति क-पाठः । 3. 'याऽऽभा' इत्यपि सम्भवति । 4. छाया-षष्ठेन भक्तेन अपानकेन तु सप्त यात्राः । यः करोति शत्रुञ्जये स तृतीयभवे labhate siddhim // Page #97 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् इति शत्रुञ्जयमाहात्म्ये । 'एतच्छपञ्चकजुषः' एतेषां शकाराणां पञ्चकं जुषते इति एतच्छपञ्चकं श्रितस्य नरस्य या भा-कान्तिः आभा शोभा वा अस्ति । यत्तदोः सम्बन्धात् कः-वह्निः सूर्यो वा तां भां न व्रजति-न प्राप्नोति । कथंभूतः कः ? सचेतनोऽपिचेतनायुक्तोऽपि "1चित्तं चेयण सन्ना" इत्यादि वचनात् । "को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले" इत्यनेकार्थः (kA0 1, zlo0 5) / अथवा सचेतनोऽपिचतेनायुक्तो नरोऽपि तां न व्रजति इति परमताक्षेपः । तथाहि "चेतनां नर्तकी कृत्वा, नृत्यं संसृतिसम्भवम् । भावागमेन संवीक्ष्य, योगी प्राप्नोति सम्पदम् ॥ 1 ॥ " ___ इति ज्ञानाङ्कशे । "सद्ध्यानज्ञानसंलीनचेतना । सा हि चेतना'' इति पातञ्जल:( ? ) / इति । "अमात्याः 1 स्वामिनः 2 सिद्धा 3, योगसिद्धश्च 4 चेतना: 5 / रसज्ञाः 6 कामुका 7 मेघा 8, नर्तका 9 योगिनो नव ॥ 1 ॥ " इत्यादि परमतम् ॥ अथात्र दृष्टान्तः कश्चित् कौलधर्मा पुरुषो मद्यमांसासक्तः परस्त्रीरक्तः । यतः" 2रण्डा चण्डादीक्षिता धर्मदारा, मांसं मद्यं भुज्यते पीयते च । भिक्षाभोज्यं चर्मखण्डं च शय्या, कौलो धर्मः कस्य नो भाति रम्यः ? ॥ 1 ॥ " शालिनी एवं कुर्वतस्तस्य पुरुषस्य स्पर्शन-रसन-घ्राण-नेत्र-श्रोत्रेषु विषमरोगा जाताः । दवदग्धपादप इव जातः सः । ततो जैनसाधुर्मिलितः । तेन तस्मै रोगकारणं पृष्टम् । साधुनोक्तम्-(जैन)धर्मोद्भवं व्रतं गृहाण, शत्रुञ्जयादि शकारपञ्चकमाराधय । समाधिभविष्यति । ततस्तेन रोगपराभवतो व्रतं गृहीतम् । शत्रुञ्जयक्षेत्रं श्रयति स्म । यमिनां वैयावृत्यं चकार । शमतां दधौ । शान्तिजिनं स्तौति स्म । शत्रुञ्जयषष्ठतपो वहति स्म च सः । एवं कुर्वाणः सम्प्राप्तसकललब्धिः निर्गतसमस्तरोग: निजतेजसा पराभूतवह्निसूर्यः सुवर्णवर्णसञ्जातकायः निर्मायः प्रान्ते मासानशनं कृत्वा प्राप्तकेवलज्ञानः सिद्धः । इति चतुर्विंशतितमवृत्तार्थः ॥ 24 ॥ 1. छाया-चित्तं चेतना संज्ञा । 2. दृश्यते पद्यमिदं श्रीजयशेखरसूरिकृते प्रबोधचिन्तामणी (a0 4, zlo0 103) / Page #98 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् अथ प्रत्यक्षदेवशुद्धिमाहसूत्रम् हस्तं हि हेतिविफलं विकलङ्कमङ्गं मुद्राऽप्यमुद्रसुषमा वनितोज्झितोऽङ्कः । तं देवमेव वदतीति हिताय नाके मन्ये नदन्नभिनभः सुर ! दुन्दुभिस्ते ॥ 25 ॥ व्याख्या-सुर इव यः स सुरः, अथवा सु-अतिशयेन राजते इति सुरः, तस्य सम्बोधनं हे सुर ! शोभमान ! अहं इति मन्ये-जानामि-नाके-स्वर्गे अभिनभः-आकाशे नदन्-शब्दं कुर्वन् सन् दुन्दुभिः तमेव देवं वदति । कस्मै ? ते-तुभ्यम् । हिताय इति । इति किम् ? हि-निश्चितं यस्य देवस्य हस्तं हेतिविफलं-प्रहरणशून्यं वर्तते । पुनः यस्य अङ्ख-शरीरं विकलङ्क-कलङ्करहितं वर्तते । पुनः यस्य मुद्रा-पद्मासनादिमयी मूर्तिरपि शान्तरसमयी । अमुद्रसुषमा-उत्कटशोभा एवंविधा वर्तते । "सुषमा सातिशायिनी" इति हैम्यां (अभि0 kA0 6, zlo0 148) / पुनः यस्य अङ्कः-उत्सङ्गः वनितोज्झित:-स्त्रीरहितो वर्तते इति । यतः. "वपुश्च धर्यकशयं श्लथं च, दृशौ न नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथै-जिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् ॥ 1 ॥ उपेन्द्र0 जिनेन्द्र ! यानेव विबाधते स्म, दुरन्तदोषान् विविधैरुपायैः । त एव चित्रं त्वदसूययेव, कृताः कृतार्थाः परतीर्थनाथैः ॥ 2 ॥ " उपेन्द्र0 इति द्वावपि हेमसूरयः (अयोगव्यवच्छेदिकाख्यायां द्वात्रिंशिकायां zlo0 20, 4) / अत्रान्यदेवे विपरीतत्वं darzayati"yad ब्रह्मा चतुराननः समभवद् देवो हरिर्वामनः शक्रो गुह्यसहस्रसङ्कलतनुर्यच्च क्षयी चन्द्रमाः । यज्जिह्वादलतामवापुरहयो राहुः शिरोमात्रतां तृष्णे ! देवि ! विडम्बनेयमखिला लोकस्य युष्मत्कृता ॥ 1 ॥ " शार्दूल0 तथा "ब्रह्मा गुनशिरा हरिदृशि सरुग् व्यालुप्तशिश्नो हरः __सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्वर्णाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः सन्मार्गस्खलनाद् भवन्ति विपदः प्रायः प्रभूणामपि ॥ 2 ॥ " शार्दूल0 1. स्वर्गपतिः-इन्द्रः । Page #99 -------------------------------------------------------------------------- ________________ 82 श्रीजैनधर्मवरस्तोत्रम् । तेत्रीश ओडी हे भिल्या वियार थयो । 42ने माता पिता न ज्ञायते । तदा ब्रह्मणः पञ्चममुखेन गर्दभमुखाकारेण सगर्वेण प्रोक्तम्-जानाम्यहम् । अकथ्यं कथ्यमाने हरेण ब्रह्मगर्दभशिरो लूनमिति । अन्ये त्वाहुः विष्णु-ब्रह्मणोर्महत्त्ववादे जाते ताभ्यां शम्भुः पृष्टः । तेनोक्तम्-मल्लिङ्गस्य अन्तमानय । 'ततः लिंगानो आन्त सेवा विष्णु पाता. Pudi q% नी (न) भनिसंतापथी कृष्ण शरीर थयुं. पाछो आवी कह्युं-लिंगनो अन्न न पाम्यो. तिमज ब्रह्माने हेष्ठि जातां लिंगथी माला पडी पामी पूछ्युं-किहांथी ? मलाइ कह्युं-हुं हरलिंग मस्तक थकी पडी. कियान् कालः (जातः) ? / षण्मासाः । उपछे मालायें पूछ्युं-तुं Bia छ ? लिङ्गस्यान्तं सेवा त्वत्पतनसमानकालो जातः, अन्तं न प्राप्तः । विषाद पाभ्यो. भासाने दूंटाक्षिई 42री. शंभुने मावी - लिङ्गान्तो लब्धः । इयं साक्षिणी । ततः शिवेन ब्रह्मगर्दभशिरो लूनम् । माला शपिता । इति पूर्णं ब्रह्मा लूनशिराः ॥ छ ॥ ___ अथ दुर्वसा महर्षिरुर्वशी कामितवान् । ति यु-पूर्व पाउन 752 57सी आवीयि तो तुझ सेती संग . तिहारे ऋषि कृष्णने याची । कृष्ण लक्ष्मी गोरूपधारी रथे जोडी स्वर्गे चाल्यो. कृष्णने वार्यो छइ जे चालतां पाछिलो भाग जो इस्य मां. वाटि हीडतां स्त्रीपर्ण करी लक्ष्मी अथडाइ, तिहार्वे पराणे मा है. नेहे हरि लक्ष्मी सातमुं जोयुं. कृष्ण वयन यूथी *षि ममि 52इओ धोयो. तेन नेत्रे सरोगो हरिः । अन्ये त्वाःनिहीतटें तपसी सहटिंहीही, ति s2|57 सरोगलोचनो हरिरिति सम्पूर्णः ॥ch। व्यालुप्तशिश्नो हरः । तथाहि-तपोवने ॥5सोने घरे महादेवो भिक्षार्थं गृहीतसमस्तस्व 1. तात्पर्यम्-एकदा त्रयस्त्रिंशत् कोटिर्देवानां मिलिता (तेषां ) विचारो जातः-हरस्य मातापितरौ न ज्ञायते । 2. ततो लिङ्गस्यान्तमानेतुं विष्णौ पाताले गच्छति सति तस्य देहः वज्राग्निसन्तापेन कृष्णोऽजनि । प्रतिनिवृत्योक्तं तेन-लिङ्गस्यान्तो न प्राप्तः । तथैव ब्रह्मणि अधो गच्छति सति लिङ्गात् पतिता माला मिलिता । (तस्यै) पृष्टं तेन-कुतः (पतसि) ? / तयोक्तम्-अहं हरलिङ्गशिरसः पतितवती । 3. पश्चात् मालया पृष्टम्-त्वं क्व गच्छसि ? तेनोक्तम्-लिङ्गस्यान्तमानेतुम् । 4. स विषादं गतः । मालां कूटशाक्षिणी कृत्वा शम्भुमभ्युपगम्य प्रोक्तं तेन । 5. साऽकथयत्-अपूर्वं वाहनमारुह्य यदि आगमिष्यसि तर्हि तव सङ्गमं करिष्ये । तदा ऋषिः (तदर्थं) कृष्णमयाचत । कृष्णं लक्ष्मी च गोरूपिणौ कृत्वा रथे नियोज्य स्वर्ग प्रत्यचलत् । ऋषिणा कष्णो वारितो यदुत त्वया गमनसमये पाश्चात्यो भागो न द्रष्टव्यः । मार्गे हिण्डत: तस्य स्त्रीरूपलक्ष्या आस्फाल्यते तदा प्राजनक मारयति । स्नेहात् हरिर्लक्ष्मीमपश्यत् । वचनभङ्गात् ऋषिणा कृष्णः प्राजनकेन लोचने प्रणोदितः । / 6. नदीतटे तापसी सरागदृष्ट्या दृष्टा (तस्मात् ) तस्याः शापेन । 7. तापसानां गृहे। Page #100 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 83 कीयालङ्कारो घण्टाटङ्कारतुम्बुरुझङ्काररवमुखरितदिक्चक्रवालः समागच्छति । 15सी कामातुर थाई तेहने भोगवै. ते तापसे जाण्युं. शार्पे लिंगच्छेद कर्यो. पुरुष लोक सर्व लिंगच्छेद थयो. संतान उत्पत्ति नाठी. सर्व देव तापसने प्रसन्न कर्या. पाछुं लिंग हतुं तिम "यु. 5 / पूर्व sa68 त्थित तुं. अत: प्रभृति भोगार्थं उत्थितं भविष्यति, अन्यथा न । ततो जना अपि एवंविधलिङ्गवन्तो जाताः, प्रजोत्पत्तिश्चेति ॥ छ । सूर्यने 2नावी स्त्री यमनामा पुत्रः सूर्यतापमसहमाना पोताने थान प्रतिछाय मुकीने छाया समुद्रतटएं वडवारूपे जई रही. पंठि प्रतिच्छायाये शनीश्वर 1 भद्रा 2 अपत्य जण्यां. एक दिने यमें भोजन मांग्युं. प्रतिच्छायाई नाखुं, यमें पाट मारी. प्रतिच्छाई शापे क्षयी कृत यमें पिताने युं, तिहारे सूर्य यितव्यु-कथं स्वमाता एवं करोति ? मे यमनी भाता नही. मालोयता घो[3पे हीही. ती x सातारे भोगवी. तया क्रुधा कुष्ठीकृतः । विश्वभ[ पासइ अंग छोसाव्यु. ततः अन्ये त्वाहुः- वडवारूप स्त्रीने भोगवीने शशराने कह्युं-ताहरी बेटी मुंझनै मुकी अलाधी रहै छे. तिव्या. रें शशर्टे कह्युं-ताहरो ताप सही नथी सकती; निज स्त्री स्युं काम हुई तो शरीर छोला । तिहारै छोलाव्युं छति ॥ छ । अनिलोऽप्यखिलभुक् । तथाहि-कश्चित् ऋषिः पोताने स्थान वैश्वानरनै माहुति पूजी भक्ति राषई छे । अन्यदा अनलनै घर स्त्रीने भलावीनै ऋषि प्रयोजनने गयो ! पूंठे बीजै ऋषि आवी ते स्त्री भोगवी अग्निसमक्ष । क्षणांतरे ते ऋषि आव्यो । इंगिताकार ते स्त्री पर नरे भोगवी जाणी पूछ्युं-अनल 1 स्त्री 2 बि जर्ण सत्य न (भाष्यु । शानोपयोगै अनसनै सर्वभक्षक इति शापं दत्तवान् । ततः शुथि अशुयि 1. तापसी कामातुरा जाता । तदा तामभुनक् ( ह्र्ः)| एतद् वृत्तान्तं tApasaiqhatam । (ततः) तैः शापेन लिङ्गच्छेदः कृतः । समस्तपुरुषलोकानां लिङ्गच्छेदोऽजनि, सन्तानोत्पत्तिर्नष्टा । सर्वैर्देवैस्तापसः प्रसन्नीकृतः । पुनः यथा लिङ्गमभूत् तथाऽकारि तेन, किन्तु पूर्वं सदा तद् उत्थितं आसीत् । .. 2. सूर्यस्य रन्नादेवी पत्नी यमनामा (च) पुत्रः । सूर्यतापमसहमाना (रत्ना) स्वस्थानके प्रतिच्छायाममुञ्चत् । सा छाया समुद्रतटे गत्वा वडवारूपेण वसति स्म । ततः पृष्ठे प्रतिच्छाया शनिश्चरभद्रेति नामापत्येऽजीजनत् । एकदा यमेन भोजनं (तस्याः ) याचितम् । प्रतिच्छाया तस्मै नायच्छत् । यमेन पादप्रहारः कृतः । प्रतिच्छायया शापेन स क्षयीकतः । यमः पित्रे न्यवेदयत । तदा सर्योऽचिन्तयत-कथं स्वमाता एवं करोति? इयं यमस्य माता नास्ति । आलोचयन् स घोटकीरूपेण तामपश्यत् । तत्र गत्वा बलात्कारेण स तामभुनक् । तया क्रुधा (स) कुष्ठी कृतः । ततो विश्वकर्माणमुपेत्य तेनाङ्गमुल्लिखापितम् । 3. वडवारूपां स्त्री भुक्त्वा श्वशुराय न्यवेदयत्-तव पुत्री मां विहाय अन्यत्र वसति । ततः श्वशुरेण प्रोक्तम्-तव तापं सोढुं साऽसमर्था, यदि निजस्त्रियः प्रयोजनं, तर्हि शरीरमुल्लिखाप्यताम्, तेन उल्लिखापितम् । 4. कश्चित् ऋषिः निजे स्थानके वैश्वानराय आहुतिभिः भक्त्या. पूजयति स्म । अन्यदाऽनलाय स्वभार्यां भलाप्य ऋषिः प्रयोजनार्थं (अन्यत्र) जगाम । पश्चादन्यः कश्चिदृषिरागत्य तां स्त्रियमभुनक् अग्निसमक्षम् । क्षणान्तरे स ऋषिरागच्छत् । इङ्गिताकारेण सा स्त्री परनरेण भुक्तेति ज्ञात्वा सः अनल-पल्यौ अपृच्छत् । उभाभ्यां सत्यं न भाषितम् । ज्ञानोपयोगेन (सर्वं वृत्तान्तं) ज्ञात्वा अनलः सर्वभक्षक इति शापं दत्तवान् । ततः स शुच्यशुचि सर्वं भक्षयति । Page #101 -------------------------------------------------------------------------- ________________ 84 श्रीजैनधर्मवरस्तोत्रम् सर्व मक्ष 43 तत् सर्वदेवानामुपतिष्ठति, मुखं ह्यसौ देवानां, ततोऽशुभादिरसास्वादी (दिनः) द्विग्न थया । CAR वे ऋषिनैः प्रसन्न र्यु । ति मन्निने सत. म रीब मैं माइति हैवनै पर्छ छइ, पांय म सर्व मक्ष इति पूर्णः ॥ छ । सोमः कलङ्काङ्कितः । तथाहि-चन्द्रो बृहस्पतिसमीपेऽध्येतुं स्थितः । तेन भुक्ता गुरुभार्या । ज्ञातं च गुरुणा । शपितः कलङ्कीकृतः इति पूर्णः ॥ इन्द्रः उटजं प्रविश्य गौतममुनेर हिल्यां नाम भार्यां रेमे । द्वारि गौतम आगतः । भयात् मार्जाररूपं कृत्वा निर्गतः । नायं प्रकृत( ति )बिडालः, उपयोगेन ज्ञात इन्द्रः । ततस्तेन कोपत इन्द्रदेहे शापेन भगसहस्रं कृतम् । स्वच्छात्रान् प्रति भोगाय प्रेषितवान् । मुनिश्च देवैः प्रसादितः । मुनिना भगाः सहस्रलोचनीकृताः इति पूर्णः ॥ छ । ब्रह्मा चतुर्मुखः । 3तथाहि-भोटै धानि ब्रह्मा तपस्यति तेउनै पावान छन्द्र तिलतिलरूप लैनै तिलोत्तमा करे ! ते तिलोत्तमा वली बीजी अप्सरा पूर्व मुखे ब्रह आगलि आवी गीत नृत्य माअ 1 चित्त चल्युं जाणी दक्षिण दिशि नाटक माड्युं. लज्जामामैं करी ब्रह्माइ फिरि जोवाई नहीं तिहारे दक्षिण दिशि बीजुं मुख कर्युं ! अम देवी फिरई तिम मुख नवां करतो जाई. चार दिशि चार मुख कर्या माथा उपरि नाचतां पांचमुं भुप माथ गईमनु युं । ते महावे यूटयूं तिहारै चतुर्मुख इति ॥ छ । हरिस्तु वामनः । तथाहि-4मलि हान वान वामन35 42. मढी 42वान दृष्य त्रिण पगलां पृथ्वी मागी . त्रिण पगलां तिणि आप्यां रूप वधारी विष्णुइ पातालें घाल्यो इति पूर्णः ॥ छ । 1. देवा उद्विग्ना जाताः । तैर्देवै ऋषिराराधितः । ततस्तेन अनलः सप्तजिह्वोऽकारि । द्वाभ्यां जिह्वाभ्यां गृहीताऽहुति: देवैः प्राप्यते, (शेषैः) पञ्चभिर्जिह्वाभिः स सर्वभक्षकः । 2. सन्तुल्यताम्-किमु कुवलयनेत्राः सन्ति नो नाकनार्य स्त्रिदशपतिरहिल्यां तापसी यः सिषेवे । हृदयतृणकुटीरे दह्यमाने स्मराग्ना वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ? ॥ 1 ॥ मालिनी 3. बृहति उद्याने ब्रह्मा (सार्धकोटित्रयवर्षाणि तपः) करोति । तं चालयितुं इन्द्रः तिलतिलरूपमादाय तिलोत्तमामकार्षीत् । सा तिलोत्तमा अप्सराः पूर्वमुखे ब्रह्माणमभ्युपगम्य गीतं नृत्यं च प्रारभत । ब्रह्मणः चित्तं चलितं (इति) ज्ञात्वा दक्षिणदिशि नाटकमारब्धवती । लज्जया ब्रह्मा मुखं न वालयति (किन्तु कामासक्त्या) तेन दक्षिणदिशि द्वितीयं मुखमरचि । यथा यथा देवी अन्यान्यां दिशं प्रति निवर्तते तथा तथा स नूतनां मुखरचनां करोति । चतसृषु दिक्षु चत्वारि मुखानि व्यरचयत् । यदा मस्कोपरि तिलोत्तमया नाटकं प्रारब्धं तदा शीर्षोपरि पञ्चमं गर्दभाकारं मुखमसृत् । एतत् तु महादेवेन लूनं, तदा स च्तुर्मुख्ः। 4. बलेर्दानवस्य बन्धनार्थं वामनरूपमादाय कृष्णो मठिकाकृते पदत्रयमात्रां पृथ्वीं तमेव ग्राचित्वान्। . त्रिपदी तेनादायि रूपं वर्द्धयन् विष्णुस्तं पाताले निहितवान् । Page #102 -------------------------------------------------------------------------- ________________ 85 श्रीभावप्रभसूरिकृतम् क्षयी चन्द्रमाः 14क्षनी सत्तावीस पुत्री चंद्रन 529॥vii, यंद्र में शास्यु भासत शेष a5मानी । ति पिताने । पिता' शापात् क्षयी कृतः । देवैः प्रसादितेन तेन एकत्र पक्षे वृद्धिमानिति पूर्णः ॥ छ । ___नागाः पुनरेवं द्विजिह्वाः । क्षीर समुद्री अमृत 5ढी दु देवता मया, मैं माघै, A5 25वाद भुस्या, मेति अमृत पीतै (मै म TI 56 थई । अन्ये त्वाहु:-अमृतपान 42दि OMndra 14 भुम्युं । जिह्वाभेदो जातः । इति पूर्णः ॥ छ ॥ ___ राहोः शिरोमात्रता पुनरेवम्-अमृत उमरी याने 25वास मुही 5 / / विक्षे54 राई, अमृत पीतां कृष्णेन शिरश्छेदः कृतः, पीतामृतत्वात् तच्छिरोऽजरामरत्वं संवृत्तमिति अष्टकवृत्तितो वार्ता कृता सम्पूर्णकाव्यद्वयम् ॥ अथात्र मासात. सिपी छइऽस्युं . भूस4 , दै सिस् न हीस5 39 / / विष्णुई छल करी राक्षस मार्या, देह थकी त्रिण नवि टाल्या । महादेवै मन्मथ जो बाल्यो, पार्वतीच्युं नेह न टाल्यो ना स्पं कीजै. आंकणी ब्रह्मानुं मन पुत्रीच्युं भेजुं, त्रिपुरारि तस मस्तक छेवुं जेहने तो नारी इंद्राणी, ईंद्र अहिल्या सडी जाणी //रा म्युं. जु नारी दीठइ हुई सुख, तु नारद कीं वानरमुख । मच्छगंधा मोह्यो पारासर, विश्वामित्र मेनका आदर फी . 1. दक्षस्य 27 पुत्रीभिः परिणायितः चन्द्रः । एकामेव रोहिणी प्रति आसक्तः, शेषा अपमानितवान् । ताभिः पित्रे प्रोक्तम् । पित्रा शापात् क्षयीकृतः । 2. क्षीरसमुद्रात् अमृतं निष्कास्य कुण्डानि देवताभि तानि, दर्भेश्चाच्छादितानि । सर्पा रक्षपालरूपेण स्थापिताः । एकान्ते अमृतस्य पानं कर्वतां तेषां दर्भेण जिहवा? भित्त्वा द्विधाजाता। 3. अमृतापनं कुर्वत्सु (नागेषु) इन्द्रेण वज्रं निवेशितम् । 4. अमृतेन कुण्डं भृत्वा कृष्णं रक्षपालरूपेण स्थापयित्वा देवा जग्मुः । कृष्णस्य कार्यविक्षेपे सति राहुणामृतं पीतम् । 5. (कवि)भालणकृतं कडवकं लिख्यतेकिं क्रियते यदि मूलमेव कूटं, यदि विचार्यते तर्हि किञ्चिदपि शुभं न भाति । विष्णुना च्छलेन रक्षांसि हतानि, किन्तु देहात् ( राग-द्वेष-कामरूपं) त्रिकं न निष्कासितम् ॥ 1 ॥ महादेवेन मन्मथो भस्मीकृतः किन्तु पार्वती प्रति स्नेहो न निवारितः । ब्रह्मणो मनः पुत्रीमकामयत, त्रिपुरारिणा तस्य मस्तकं छिन्नम् ॥ 2 ॥ यस्य इन्द्राणी नारी स इन्द्रोऽहिल्यां सुरूपाममन्यत । यदि नार्यां दृष्टायां भवति, सुखं तर्हि नारदः कथं वानरमुखः ? / मत्स्यगन्धायाममुह्यत पाराशरः, विश्वामित्रस्य मेनकायामादर: ॥ 3 ॥ Page #103 -------------------------------------------------------------------------- ________________ 86 श्रीजैनधर्मवरस्तोत्रम् जोग वाशिष्ट तां जेणि भाष्य, पुत्र मूइ वीरज नवि राख्युं ! व्यासइ वैद अर्थ तिहां कलियो, पुत्र तणो संशय नवि दलीयो ll4o म्युं. इम गणतां सरवालो नावाइ, मोटानी कुण वत चलावै ? | कलियुगएं सुर्ख वैष्णव थाजयो, हरि बोलोने पर धन पायो ॥ पीम्युं. कहिस्य सहूनी कीधी चाडी, व्यासे सहूनी वात उघाडी ! तरई नही ते थाई तारा, भालण सरिखा घणा धूतारा Ill'' म्युं. इति ॥ अथात्र दशावताराः शिष्याणां ज्ञापनार्थं लिख्यन्ते । यतः "1वनजौ 2वनजौ 3खर्व-स्त्रिरामी 5सदयो दयः । अवतारा हरेरेते, सन्दिशन्तु शुभानि वः ॥ 1 ॥ मस्त्यः1 'कूर्मो वराहश्च, "नारसिंहोऽथ वामन:5 / रामो रामश्च कृष्णश्च, बुद्धः 1देग्कल्की च ते दश ॥ 2 ॥ " मत्स्य 1, दूर्भ 2, 1208 3, नारसिंह 4, पामन 5, 52शुराम 6, श्रीराम 7, 50-5560.8, पौद्धावता2 8, 49.4ई 10 इति दशावतारा वासुदेवस्य । शङ्खनामा दैत्येश्वरोऽपि वेदानादाय रसातले प्रविष्टः । ततः पृथ्वी निर्वेदां दृष्ट्वा देवो मत्स्यावतारं गृहीत्वा रसातलं प्रविश्य तं शङ्ख हत्वा वेदान् महीतले पुनरानीतवान् । इति हेतोर्मत्स्यावतारः ॥ 1 ॥ पुनः पृथ्वी रसातले यान्तीं दृष्ट्वा देवः कूर्मरूपं कृत्वा निजपृष्ठे प्रतिष्ठाप्य दधे । इति कूर्मावतारः ॥ 2 ॥ ____ पुनः पृथ्वी रसातले यान्ती दृष्ट्वा देवो वराहरूपं कृत्वा निजदंष्ट्राभ्यां दधे । इति वराहावतारः ॥ 3 ॥ हिरण्यकशिपुर्नामा दैत्यः शिवभक्तः, दैत्याः प्रायः शिवभक्ता एव भवन्ति । हिरण्यकशिपुः शिवदत्तवरान्निःशूकत्वेन नाद्रिणा नाग्निना नाम्भसा न देवेन न दानवेन न मनुष्येण न तिरश्चा केनापि न म्रियते । तस्य पुत्रः प्रह्लादनामा । सोऽतीव विष्णुभक्तो जातः । योगावाशिष्टो येन भाषितः पुत्रे मृते वीर्यं न रक्षितम् । व्यासेन वेदार्थः तदाऽकलि किन्तु पुत्रस्य संशयो न छेदितः ॥ 4 ॥ एवं गणने न समाप्तिमायाति, परन्तु महतां वार्ता कः करोति ? / कलियुगे सुखेन वैष्णवा भवत, हरिं भाषध्वम्, परधनं भुङ्क्त ॥ 5 ॥ कथ्यतां सर्वेषां कृता निन्दा व्यासेन छिद्राणि प्राकट्यं नीतानि । तरन्ति नहि ते भवन्ति तारका भालणसदृशा बहवो धूर्ताः ॥ 6 ॥ 1. जलजौ द्वौ । 2. अरण्यजौ द्वौ । 3. वामनः । 4. रामत्रयम् । 5. बुद्धः । 6. कल्की । 7. हरिः । Page #104 -------------------------------------------------------------------------- ________________ 87 श्रीभावप्रभसूरिकृतम् ततः क्रुद्धेन पित्रा स्वदेवलोपित्वात् सोऽतीव मारितो बन्धितो दमितः (दूनः? ) / परं विष्णुरित्येव भणति । घातकं च न लगति । ततस्तं श्रुत्वा तुष्टो विष्णुस्तस्य वरं ददौ-त्वं इन्द्रो भविष्यसीति । पुनः पुनः एवं पीडयति । ततो विष्णुः स्वभक्तमेवं पीड्यमानं दृष्ट्वा मुखं सिंहस्यान्यत् सर्वं शरीरं नरस्य एवं नरसिंहरूपं धृत्वा हिरण्यकशिपोर्वक्षो विदार्य सोऽमारयत् ॥ 4 ॥ बलिनामा दैत्य इन्द्रपदप्राप्त्यर्थं शतं यज्ञानां कर्तुमारेभे । नवनवतिर्यज्ञा अखण्डा जाताः । शततमे जायमाने देवेनाचिन्ति-मया प्रह्लादस्य इन्द्रपदं दत्तम् । असौ बलिमुत्थाप्य स्वयं गृहीतेति क्रोधे उत्पन्ने देवो वामनरूपेण भूत्वा यज्ञस्थानमागत्योवाच-भो दानीश्वर ! बले ! यज्ञशतविधायक ! दानवेला अधुना ? ब्राह्मण ! किं याचसे ? / अऊठक्रममात्रभूमि मह्यं वासाय देहि । बलिना दत्ता । शुक्रोऽवदत्-बले ! वामनरूपेण विष्णुरायातः-त्वत्पार्श्वे याचितुम् । विशेषेण बलिः हृष्टः । तावद् वामनेन त्रिभिः क्रमैः सर्वां भूमिमाक्रम्य प्रोचेवद अऊठतमक्रमं क्व मुञ्चामि ? / ततस्तत्पृष्ट्वैवाक्रम्य बलिः पाताले क्षिप्तः । तदा बलिनोचे-मां लोकाः कथं ज्ञास्यन्तीति यद् बलिरीदृगभूत् । ततो वामनोऽवदत्दीपालिकायां चत्वारो दिनास्त्वद्राज्यम् । तदा त्वं राजा । अहं च द्वारे रक्षपालकः । ततोऽद्यापि तद्दिनेषु लोका गृहमध्ये बलिराजानं संस्थाप्य द्वारे छगणमयं गोइसं कुर्वन्ति गोपीशमित्यर्थः ॥ 5 ॥ . __ सहस्रार्जुननामा क्षत्रियः सहस्रभुजः । तस्य भग्नी रेणुका । सा बाला जमदग्निऋषिणा परिणीता । सहस्रार्जुनोऽन्यदा जमदग्नेराश्रमे ययौ । मिथो वदतो रोष उत्पन्नः । क्षत्रियाः स्वभावादतिरोषिणः । तेन ऋषिर्दुमितः । रेणुकाऽपि दुमिता तावदेव दधौ-रे दुरात्मन् ! ऋषिपीडा कृता, मया न संसह्यते इति योरेव परशुरामः पुत्रो भूत्वा सहस्रार्जुनं हत्वा तद्दोषेण 29 ( एकविंशति )वारान् निःक्षत्रियां पृथिवीं चक्रे । इति परशुरामावतारः ॥ 6 ॥ रावणेन समग्रा पृथिवी उच्चाटिता । ततो देवः श्रीरामस्यावतारमादाय रावणं हतवान् ॥ 7 ॥ कंसादिदैत्यान् निहन्तुं देवः कृष्णावतारं जग्राह ॥ 8 ॥ बुद्धावतार: शीतलरूपः तेन म्लेच्छायतनं च ववृधे ॥ 9 ॥ अथ कल्क्यवतारमादाय म्लेच्छान् 4निर्घोटयिष्यति ॥ 10 ॥ इति दशावताराः सम्पूर्णाः ॥ इति पञ्चविंशतितमवृत्तार्थः सम्पूर्णः ॥ 25 ॥ 1. सार्धत्रिसङ्ख्यावाचकोऽयं शब्दो गूर्जरगिरायाम् । 2. 'गोइमं' इति क-पाठः । 3. "भग्नी स्याद् भगिन्यन्विता" इति वाचनाचार्यश्रीसाधुसुन्दरगणिविरचिते श्रीशब्दरत्नाकरे (kA0 3, zlo0 147) / 4. 'निर्धाटयिष्यति' इति ख-पाठः । Page #105 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् अथ समवसरणे वृषभजिनो भरतमुद्दिश्य धर्ममाहसूत्रम्व्याख्यानसद्मनि वृषो गदितो जिनेन क्षेत्रे निजेन निहिते निहितोऽभिषिक्तः । अन्यत्र मोहचरटो विधि-विष्णु-रुद्र व्याजात् त्रिधा धृततनुर्बुवमभ्युपेतः ॥ 26 ॥ व्याख्या हे भरत ! जिनेन मया-'मरुदेवापुत्रेण वृषः-धर्मः अभिषिक्तः-भूपः कृतो वर्तते । कथंभूतो वृषः ? व्याख्यानसद्मनि-समवसरणे गदित:-कथितः । पुनः कथं0 वृषः ? जिनेन स्वकीयेन-आत्मना निहिते-स्थापिते क्षेत्रे निहित:-स्थापितः । अन्यत्र जिनोक्तक्षेत्रव्यतिरिक्त स्थाने मोहचरटो ध्रुवं-निश्चलं अभ्युपेतः-आगतः स्थितो. वर्तते । कथं0 मोह0 ? त्रिधा धृततनुः-त्रिविधधृतशरीरः । कस्मात् ? विधिः-ब्रह्मा विष्णुः-कृष्ण: रुद्रःमहादेवः एषां व्याजात्-कपटात् ॥ अत्र दृष्टान्तः 'कोशलायां' एका गरटानाम्नी विप्री जैनसंसर्गात् गलितमिथ्यात्वा ज्ञातनवतत्त्वा दृढशीलसत्त्वा श्राविका बभूव । सप्तक्षेत्रविषयं महत्प्रभावमयं निराकृतान्यक्षेत्रप्रचयं निहितदानफलितसदाऽक्षयं जिनधर्मं मत्वा सूत्रकर्तनादि कार्यं कृत्वा तद् विक्रीय धनेन युगन्धरीमुद्गादिधान्यानि लात्वा तेषां धान्यकणानां टङ्कप्रमित एकः पुञ्जः एवं सप्त क्षेत्रत्वात् सप्त पुञ्जान् धर्मार्थं कूलहडिकामध्ये पृथक् पृथक् मुक्त्वा नित्यं शेषान्नेन भाऽऽनीतेन च गृहनिर्वाहं करोति, परं दृढं पश्चात्तापं मनसि वहति, यत एतैः सप्तपुजैः कियान् क्षेत्रोद्धार इति ? / तस्या अतीव श्रद्धाभक्तिरञ्जितया शासनदेव्या ते पुञ्जाः सुवर्णमयाः क्रियन्ते । नित्यं सा विप्री तान् कनकमयसर्वकणपुञ्जान् दृष्ट्वा सञ्जातहर्षा चतुर्विधसङ्घाय ददौ । सप्तक्षेत्रे व्ययीकुरुत इत्युक्त्वेति । यतः "रम्ये हर्ये तीर्थनाथस्य बिम्बे, श्लाघ्ये सङ्के पुस्तके च प्रशस्ते । सप्तक्षेत्र्यां सत्तमं वित्तबीजं, भव्यरुप्तं मोक्षलक्ष्मी प्रसूते ॥ 1 ॥ " शालिनी कथितं च धर्ममाहात्म्यम् । एवं नित्यं धर्मार्थं तान् ददाति स्म । यतः "देयं स्तोकादपि स्तोकं, न व्यपेक्ष्यो महोदयः । / इच्छानुरूपो विभवः, कदा कस्य भविष्यति ? ॥ 1 ॥ " anu0 1. "मरुदेवा मरुदेव्यप्याद्यार्हन्मातरि स्मृता इति" इति श्रीशब्दरत्नाकरे (kA0 1, zlo0 8) / 2. उक्तं च जिणभवण 1 बिंब 2 पुत्थय 3 संघसरूवाइ 7 सत्त खेत्ताई । जीण्णुद्धारो 8 पोसहसाला 9 साहारणं 10 चेव ॥ इति सप्त क्षेत्राणि दश क्षेत्राणि च । Page #106 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् ___ सङ्घोऽपि चमत्कृतः । तस्या अधीनो जातः । अथ तस्याः पतिर्मैत्रनामा स च मिथ्यात्वी अज्ञानी नित्यं मृत्पिण्डान् पार्थिवान् करोति कुदेवादिभक्तः । एकदा दैवात् जटिलस्य 1अलाबुभाण्डं तेन भग्नं, ततः कुपितेन जटिलेन काम्बडिकया ताडितो नेत्रोपरि गतनेत्रो मैत्रो विप्रो जातः । स्त्रिया प्रोक्तम्-हे प्रिय ! दृष्टं कुसङ्गफलम् ? / यतः "कुदेशं च कुमित्रं च, क्वौषधं च कुसौहृदम् । / कुभार्यां च कुराज्यं च, दूरतः परिवर्जयेत् ॥ 1 ॥ anu0 वैद्यं पानरतं नटं कुपठितं मूर्ख परिव्राजकं योधं कापुरुषं विटं विवयसं स्वाध्यायहीनं द्विजम् । राज्यं बालनरेन्द्रमन्त्रिरहितं मित्रं छलान्वेषिणं ___ भार्यां यौवनगर्वितां पररतां नेच्छन्ति ये पण्डिताः ॥ 2 ॥ शार्दूल0 * खरं श्वानं गजं मत्तं, रण्डां च बहुभाषिणीम् । कुराजानं कुमित्रं च, दूरतः परिवर्जयेत् ॥ 3 ॥ " anu0 ततो जैनधर्मो ग्राहितः, परमजैनो जातः, क्रमेण गृहेऽपि महती समृद्धिर्जाता । एकदा विप्रपङ्क्तौ गत्वा स्थितः । विप्रैः प्रोक्तम्-अहो यतिभिर्गतनेत्रोऽपि मैत्रोऽयं प्रतिलेखितः । तदा मैत्रेण प्रोक्तम्-अहं दिव्यनेत्रो भवानि जैनधर्मप्रभावात्, यूयं गताक्षा भवत । तथैव जातम् । सर्वे पादौ श्रिताः जैनधर्मं ग्राहिताः, शासनदेवतया सर्वेऽपि दिव्यनेत्राः कृताः । गरटा मैत्रश्चायुःक्षये मृत्वा सुरौ भूत्वा मानवभवं प्राप्य मुक्तिं गमिष्येते ॥ इति षड्विंशतितमवृत्तार्थः सम्पूर्णः ॥ 26 ॥ . सूत्रम् क्षेत्राणि कानि तव धर्मनृपस्य सप्त चैत्यादिकानि भरतः पुनराह तातम् । सत्यं च तैः परिचितैर्हि पुराऽधुना त्वं 2शालत्रयेण भगवनभितो विभासि ॥ 27 ॥ व्याख्या-क्षेत्राणीति । भरतः प्राह हे प्रभो ! तव धर्मनृपस्य कानि क्षेत्राणि वर्तन्ते ? प्रभुः प्राह-हे चक्रिन् ! चैत्यादिकानि क्षेत्राणि सप्त । पुनः भरतः तातं प्राह-हे प्रभो ! त्वया यत् उक्तं तत् सत्यं, त्वदुक्तमेवाहं जानामि, 3श्रद्दधामि चेत्यर्थः । चः समुच्चयार्थः । हिनिश्चितं हे भगवन् ! अधुना त्वं अभितः-सर्वतः सालत्रयेण विभासि-रोचसे । कैः ? पुरा 1. तुम्बपात्रम् । 2. 'साल0' इत्यपि पाठः । 3. 'श्रद्दध्म' इति क-पाठः । Page #107 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् पूर्वभवे तैः-प्रसिद्धैः सप्तक्षेत्रैः परिचितैः कृत्वा करणभूतैः । शालशब्दः दन्त्यः तालव्यश्च । क्षेत्रसप्तकोपलक्षणत्वात् 'विंशतिस्थानकैरिति । __ अत्र पूर्वभवो यथा--'jambU'dvIpapUrva विदेह' 'puSkalAvatI'vijaye 'पुण्डरीकिण्यां' पुर्यां वज्रसेन-धारिण्योः पञ्च पुत्राः-वज्रनाभनामा चक्री ऋषभजिनजीवः 1, बाहुः भरतचक्रिजीवः साधूनामन्नपानानयनवैयावृत्यकरणात् चक्रिभोगफलं बद्धम्, 2, सुबाहुः साधूनां विश्रामणया बाहुबलजीवः बाहुबलमुपार्जितवान् 3, पीठ: ब्राह्मीजीवः 4, महापीठ: सुन्दरीजीवः 5, एतौ बाहुसुबाहुस्तुत्य(तिम )सहमानौ सर्वेषां 3 काम वालु कै चाम वाह्लु' इति भाषया 'मायया स्त्रीगोत्रबन्धं चक्रतुः । यतः-- "तद् भोजनं यद् गुरुदत्तशेषं, सा प्रज्ञता या न करोति पापम् । तत् सौहृदं यत् क्रियते "परोक्षे, दम्भैर्विना यः क्रियते स धर्मः ॥ 1 ॥ इन्द्र0 षष्ठस्तु सुयशा इति नाम्ना कस्यचित् राज्ञः पुत्रः वज्रनाभस्य सारथिर्गृहस्थावस्थायां श्रेयांसजीवः 6 / वज्रसेनतीर्थङ्करपार्वे गृहीतदीक्षाः षडपि । वज्रनाभेन विंशत्या स्थानकैः तीर्थकृन्नामकर्म समुपार्जितम् । सर्वेऽप्यायुःक्षये 'सर्वार्थसिद्धे' देवाः (जाताः) ततोऽत्रोत्पन्नस्त्वं भगवान् सर्वतिशयैर्विराजस इत्यर्थः । इति सप्तविंशतितमवृत्तार्थः ॥ 27 ॥ 1. विंशतिः स्थानकानि ज्ञाताधर्मकथाले (a0 8, sU0 64) यथा "arhNt-siddh-pvynn-guru-ther-bhussue-tvssiisu| वच्छल्लया य तेसिं अभिक्खणाणोवओगे य ॥ 51 ॥ दंसण विणए आवस्सए य सीलव्वए निरइयारं । खणलव तव च्चियाए वेयावच्चे समाही य ॥ 52 ॥ अप्पुव्वणाणगहणे सुयभत्ती पवयणे पभावणया । एएहि कारणेहिं तित्थयरत्तं लहै जीओ ॥ 53 ॥ " [ अर्हत्-सिद्ध-प्रवचन-गुरु-स्थविर-बहुश्रुत-तपस्विषु । वत्सलता च तेषामभीक्ष्णं ज्ञानोपयोगश्च । / दर्शनं विनय आवश्यकानि च शीलव्रतं निरतिचारम् । क्षणलवः तपस्त्यागौ वैयावृत्त्यं समाधिश्च ॥ अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने च प्रभावना । एतैः कारणैस्तीर्थकरत्वं लभते जीवः । ] श्रीनेमिचन्द्रसूरिसत्रिते प्रवचनसारोद्धारे (dvA0 10, gA0 310-312) श्रीप्रद्युम्नसूरिविरचिते विचारसारप्रकरणे (37 तमे पृष्ठे) च क्वचित् पाठभिन्नता वर्तते । 2. पीठ-महापीठौ । 3. तात्पर्यम्-कर्म वल्लभं किं वा चर्म वल्लभम् । 4. 'मायया' इति पाठः ख-प्रतौ नास्ति । 5. 'परोक्षं' इति ख-पाठः । Page #108 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् सूत्रम् जैनो यती जिनजनो जिनसद्म जैनं ज्ञानं जिनो जगति पञ्च शुभा जकाराः । नाभेयभूर्भणति तेष्वनघे सदा किं त्वत्सङ्गमे सुमनसो न रमन्त एव ? ॥ 28 ॥ व्याख्या--(जैनो यतीति ) जगति-लोके पञ्च शुभाः-श्रेयस्करा जकारा वर्तन्ते । तानाह-'जैनो यती' जिनो देवता अस्येति जैन: जिनसम्बन्धी साधुः, जिनजन:-सम्यग्दृष्टिः, जिनसद्म-जिनमन्दिरं, जैनं ज्ञान-जिनभाषित आगमः, जिन:-अर्हन् देवः इति । नाभेयभूःश्रीभरत:चक्री भणति-वक्ति-हे जिन ! सदा सुमनसः-पण्डिताः तेषु-पञ्चजकारेषु किं न रमन्ते एव ? अपि तु रमन्ते एव । कस्मिन् सति ? त्वत्सङ्गमे सति । कथंभूते त्वत्सङ्गमे ? अनघे-पापरहिते प्रशस्ये । यतः केशिकुमारसाधुना प्रदेशीराजा प्रतिबोधित: 1 / श्रीमहावीरेणापि अम्बडाय प्रोक्तम्-त्वया सुलसा मदर्थं सम्भाषणीया विलोकनीया च । तेन हरिप्रमुखं रूपं दर्शयताऽपि सा न चलितेति 2 / यत्र स्थाने जिनालयः तत्र साधुनाऽपि चातुर्मासकं स्थेयम् 3 / पुष्पचूलाराज्ञी नरकावासं स्वर्गं च स्वप्ने ददर्श । पाषण्डिभिस्तत्स्वरूपं प्रोक्तं न घटितं, श्रीअनिकासुताचार्यैस्तत् प्रोक्तं तु तथैव मिलितमिति सा प्रतिबुद्धा आर्या जातेति प्रसिद्धम् । / अष्टादशदोषरहितो रागद्वेषमुक्तो जिनोऽर्हन्नेव देवः । अत्र सवैया इकतीसा छुटे अन्तराय पञ्च रंचही न राग रोस हास छक्क काम कीनो अंचहीन देषीयै वंचना अज्ञानकी मिथ्यातको प्रपञ्च निद्द आश्रवको संचसो तो मूलथै विलेषीये । एसे जो अढार दोष घातीकर्मभाव पोष ताको परिशोष याके ज्ञानमै विशेषीइ सोइ शुद्ध नामकोष घोषतें अनंत तोष मोषमग्गदाता त्राता देवदेव लेखीये ॥ 1 ॥ 3 _ -(श्रीयशोविजयगणिगुम्फिते दिक्पट 84 बोलेतिसंज्ञके "ग्रन्थे 18) इत्यष्टाविंशतितमवृत्तस्यार्थः ॥ 28 ॥ 1. जैनो यतीत्यादीनां क्रमेण उदाहरणानि । 2. तात्पर्यम्विनाशोऽन्तरायपञ्चकस्य तिलमात्रमपि रागरोषयोरस्तित्वं न हासादिषट्कस्य कामस्य च क्षयः अज्ञानस्य वञ्चनायाः, मिथ्यात्वस्य प्रपञ्चस्य, निद्रायाः आश्रवसञ्चयस्य च मूलतो विलेखनम् । एते येऽष्टादश दोषा घातिकर्मभावपोषकास्तेषां परिशोषो यस्य ज्ञाने विशेषतः स एव शब्दनामकोषः तस्य घोषात् अनन्तस्तोषः, स मोक्षमार्गदाता त्राता देवदेवो गण्यते । 3. सन्तुल्यतां यदुक्तं श्रीहेमचन्द्राचार्यैः अभिधानचिन्तामणौ (kA0 1, zlo0 72-73)"अन्तराया दान-लाभ-वीर्य-भोगो-पभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ 1 ॥ कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ 2 ॥ " 4. मुद्रितोऽयं ग्रन्थः प्रकरणरत्नाकरे (भा01)| Page #109 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् तत्त्वानि तीर्थकर-तीर्थ-तपोधनाश्च तथ्यं च तात्त्विकतपः खलु षट्तकारी । तस्यां रतो भवति मक्षु नरो हि हित्वा चित्रं विभो ! यदसिकर्म विपाकशून्यः ॥ 29 ॥ व्याख्या (त्त्त्वानीति)| खलु-निश्चितं एषा षट्तकारी वर्तते । षण्णां तकाराणां समाहारः षट्तकारी । के ते तकाराः ? तानाह-तत्त्वानि-जीवाजीवादिकानि नव, तीर्थङ्करा:-चतुर्विंशतिर्जिनाः पञ्चदशकर्मभूमिसंस्थिता अपि, तीर्थानि-शत्रुञ्जयः 1 रैवताचल: 2 समेतशिखरी 3 अष्टापदः 4 तीर्थङ्ककल्याणकस्थानानि महामुनीनामनशनादिकस्थानानि यथाऽनिकासुताचार्यसिद्धिगमनं स्थानं प्रयाग इति तीर्थं 'जातमित्यादि तीर्थानि शाश्वतानि अशाश्वतानि, तपोधना:-मुनयः, तथ्यं-सत्यवाक्, तात्त्विकतपः-आकाङ्क्षादिरहितं निर्मलं तपः । चकारौ समुच्चयार्थौ । हे विभो ! हे युगादिदेव ! हि-निश्चितं यतःयस्मात् कारणात् नर:-भव्यपुरुषः तस्यां षट्तकारिकायां रत-आसक्तः सन् मङ्घ-शीघ्रं 'विपाकशून्यो' भवति विपाकेन-ज्ञानावरणाद्यष्टकर्मणां फलोदयेन शून्यः-रहित इत्यर्थः । किं कृत्वा ? असिकर्म हित्वा-त्यक्त्वा असिवत् च तत् कर्म च असिकर्म तीक्ष्णत्वात् भेदच्छेदकारित्वात् खड्गोपमानं युक्तं, दुस्सहं कर्म । कथं0 कर्म ? चित्रं-विचित्रं नानाप्रकारमिति ॥ प्रवचनसारोद्धारे (dvA0 41, gA0 451-452) तु yathA"annANa 1 कोह 2 मय 3 माण 4 लोह 5 माया 6 I 7 अरई 8 य । निद्दा 9 सोय 10 अलियवयण 11 चोरिआ 12 मच्छर 13 भया 14 य ॥ 451 ॥ पाणिवह 15 पेम 16 कीलापसंग 17 हासा 18 य जस्स इय दोसा । अट्ठारस्स वि पणट्ठा नमामि देवाहिदेवं तं ॥ 452 ॥ " [अज्ञानं क्रोध: मदः मानः लोभ: माया रतिः विरतिश्च । निद्रा शोकः अलीकवचनं चोरिका मत्सर: भयं च ॥ प्राणिवधः प्रेम क्रीडाप्रसङ्गः हासः च यस्य इमे दोषाः । अष्टादृशापि प्रणष्टा नमामि देवाधिदेवं तम् ॥ ] 1. श्रीवज्रस्वामिनोऽनशनस्थाने पर्वतो 'sthAvarta'nAma तीर्थं जज्ञे, यतः श्रीहेमाचार्याः परिशिष्टपर्वणि (sa0 13, zlo0 177-178) प्राहुः "शक्रः प्रदक्षिणीचक्रे, तं गिरिं सरथस्तदा । वृक्षादीन् नमयन्नुच्चैः, स्वदेहमिव भक्तितः ॥ 1 ॥ विनम्रा एव तेऽद्यापि, विद्यन्ते तत्र पर्वते । ततस्तस्याभिधा जज्ञे, 'रथावर्त' इति क्षितौ ॥ 2 ॥ " Page #110 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् ___अत्र- तथ्योपरि दृष्टान्त:-'कस्मिंश्चिद् ग्रामे खी(क्षी )रकद्मबोपाध्यायो निजपुत्रं पर्वताख्यं तथा वसुनामानं राजपुत्रं तथा नारदं ऋषि च पाठयति । एकदा कुड्यान्तरतो जैनसाधुमुखादेषु द्वौ नरकगामिनाविति श्रुत्वा क्षीरकदम्बकेन चिन्तितम्-राजपुत्रस्तु नरकगामी "राज्यं नरकान्तं" इत्युक्तेः, तेन द्वौ परीक्ष्येते । ततोऽलक्तरसेन भृतश्चर्मच्छगलो नारदाय समर्पितो यत्र कोऽपि न पश्यति तत्र त्वया हन्तव्य इत्युक्त्वा । तमादाय गतो वनान्तरे नारदश्चिन्तयितुं लग्नः । अत्र सिद्धाः केवलिनोऽहं च सर्वेऽपि पश्यन्ति, अतो न हन्तव्य एव, एत्य गुरवेऽर्पितः । कथितं च-विधिना निषेधः प्राप्तः । ज्ञातम्-सुगतिभागसौ । तथैव पर्वताय समर्पितः । तेन वनान्तरे हतः । ज्ञातम्-नरकगामी । उपाध्यायो व्रतं गृहीत्वा सुगतिं ययौ । ततो वसु पो जातः सत्यवादी लोकेऽभूत् । एकदा नारदः पाठकशाला समेतः । तदा पर्वतोऽजा:-बोत्कटा यष्टव्या इति द्विजानध्यापयति । नारदेन गदितम्-अजा:-सप्तवर्षव्रीहयः, न जायन्ते वापिता इति अजाः, अत्र गौणार्थः, न तु मुख्यार्थः द्वयोर्विवादे प्रभाते सकललोकसमक्षं पृष्टो वसुनृपः पर्वतदाक्षिण्यात् कूटसाक्षी बभूव । तदा देवेन सिंहासनात् पातितो मृत्वा नरकं जगाम । प्रशंसितो लोकैर्नारदः सत्यवाक् क्रमेण सुगतिं ययौ । इति एकोनत्रिंशत्तमकाव्यार्थः ॥ 29 ॥ अथ पुस्तकमाश्रित्य धर्ममाहसूत्रम् सद् बृंहितं प्रवरपुस्तकमस्तपापं पुण्योपकारि परमं परमैः प्रपूज्यम् । सम्भालनादिकरणाच्छिवदं त्वयोक्तं ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः ॥ 30 ॥ व्याख्या-सदिति । अयि इति कोमलामन्त्रणे । हे प्रभो ! त्वया प्रवरपुस्तकंसुवर्णाद्यक्षरमयज्ञानकोशलक्षणं शिवदं-मुक्तिदमुक्तं-कथितम् । कस्मात् ? सम्भालनादिकरणात् हेतोः । कथंभूतं प्रवरपुस्तकम् ? सत्-निरन्तरं अर्चितं वा बृंहितं-वृद्धि नीतं लिखितेन लिखापनेन चेति । पुनः कथं0 pra0 pu0 ? अस्तपापं-गतपापं, धर्मपुस्तकं-धर्मपुस्तकस्योपष्टम्भदायकं अन्यपुस्तकमपि नोपेक्षणीयम् । पुनः कथं- pra0 pu0 ? 'पुण्योपकारि' पुण्याय-धर्माय उपकरोतीत्येवंशीलम् । पुनः कथं0 pra0 pu0 ? परमं-प्रधानं, भाव 1. 'कस्मिन् ग्रामे' इति ख-पाठः । 2. 'भूतचर्म0' इति क-पाठः । Page #111 -------------------------------------------------------------------------- ________________ 94 श्रीजैनधर्मवरस्तोत्रम् ज्ञानहेतुत्वात् । पुनः कथं pra0 pu0 ? परमैः-गणधरादिभिः प्रपूज्यं-पूजनीयं "1नमो बंभीए लिवीए" 2इत्यागमोक्तत्वात् । तुः इति विशेषार्थे । ज्ञानं-भावज्ञानं विश्वविकाशहेतु:लोकालोकप्रकाशकारणं स्फुरति-द्योतते । ज्ञानज्ञानिनोरभेदोपचारात् उपयुक्तो ज्ञानी इत्यपि शब्दार्थः । पुनर्विशेषतो द्रव्यश्रुतमेव "विशिनष्टि यतः, "5नमो सुयस्सर्प इत्यादि( ना) द्रव्यनिक्षेपस्याराध्यत्वं सुप्रतीतं अक्षरादिश्रुतभेदेषु संज्ञाव्यञ्जनाक्षरादीनां भावश्रुतकारणत्वेन द्रव्यश्रुतत्वात्, पत्रकपुस्तकलिखितस्य (च) "दव्वसुयं जं पत्तयपोत्थयलिहियम्' इत्यादि प्रतिमाशतक( स्वोपज्ञ )वृत्तौ ( pR0 10) आचारांग 1 सु(a)गडांग 2 ठाणांग 3 समवायांग 4 भगवती 5 ज्ञाताधर्मकथा 6 उपासकदशांग 7 अन्तगडदशांग 8 अणुत्तरोववाईदशांग 9 प्रश्नव्याकरण 10 विपाक 11 इत्येकादशाङ्गानि । अथ उववाई 1 रायपसेणी 2 जीवाभिगम 3 पण्णवणा 4 जंबूद्दीवपन्नत्ती 5 सूरपन्नत्ती 6 चंदपन्नत्ती 7 कप्पिया 8 कप्पवडिंसिया 9 पुफिया 10 पुष्फचूलिया 11 वह्निदशा 12 थे 57i पांयनै निराली 56 इत्युपाङ्गानि ॥ अथ उत्तराध्ययन 1 आवश्यक 2 पिण्डनियुक्ति तथा ओघनियुक्ति 3 दशवैकालिक 4 इति चत्वारि मूलसूत्राणि ॥ अथ निशीथ 1 महानिशीथ 2 व्यवहार 3 दशाश्रुतस्कन्ध 4 बृहत्कल्प 5 जीतकल्प 6 इति षट् छेदग्रन्थाः ॥ अथ नंदीसूत्र 1 अनुयोगद्वार 2 इति ॥ अथ चउसरणपयन्नु 2 आउरपच्चक्खाण 3 भक्तपरिज्ञा 4 तंदुलवियालियं 5 चंदाविजय 6 गणविज्जा 7 मरणसमाहि 8 देवेंद्रसूत्र 9 संस्तारक 10 इति दश प्रकीर्णकानि ॥ 10 45 5स्तालीस. आगमाः । गाथा "इक्कारस अंगाइ 11 बारस उवंगाइ 23 दश पयन्नाई 33 / छ छेय 39 मूल चौरो 43 नंदी 44 अणुयोग पणयाला 45 ॥ 1 ॥ 1. छाया-नमो ब्राहयै लिप्यै । 2. भगवत्यां (sU0 1) / 3. 'क्तित्वात्' इति ख-पाठः । 4. विशेषेण व्याख्यानयति । 5. छाया-नमः श्रुताय । 6. भगवत्यां (sU0 3) / 7. छाया-द्रव्यश्रुतं यत् पत्रकपुस्तकलिखितम् । 8. उल्लेखोऽयं अनुयोगद्वारे (sU0 37) / 9. तात्पर्यम्-एतानि पाश्चात्यानि पञ्च निरयावली कथ्यन्ते । अमी पञ्चचत्वारिंशत् । 11. छाया एकादशाङ्गानि द्वादशोपाङ्गानि दश प्रकीर्णकानि । षट् छेद( सूत्राणि ) मूलानि चत्वारि नन्द्यनुयोगौ पञ्चचत्वारिंशत् ॥ Page #112 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् . पणयालीस आगमसव्वगहाणं हुंति छ लक्खा 600000 / एगुणसत्तसहस्सा 69000 छच्च सया 600 चेव पणतीसा 35 ॥ 2 ॥ " इति 1एगुणसट्ठिसहस्सा 59000 तिन्निसया 300 चेव तीसा य 30' इत्यपि पाठः, नियुक्तिचूर्णिभाष्यवृत्त्या समेताः वसुदेवहींडि प्रथम खण्ड 11000 द्वितीयखण्ड 24000 2एवं कारै जैनसिद्धान्तसंख्या इति पूर्णः ॥अन्ये च जैनन्यायाः-मल्लवादिकृतनयचक्रनामा ग्रन्थः । हरिभद्रसूरिकृतोऽनेकान्तजयपताकानाम ग्रन्थः, श्रीवादिदेवसूरिकृत: "स्याद्वाद्रत्नाकरनामा ग्रन्थः । श्रीहेमचन्द्रसूरिकृतप्रमाणमीमांसानामा ग्रन्थः । जैनतर्कभाषा 5आधुनिकश्रीयशोविजयकृतोऽनेकान्तव्यवस्थानामा ग्रन्थः । इत्यादि जैनताः ॥ जैनव्याकरणं हैमव्याकरणम् । यतः "किं स्तुमः शब्दपाथोधे-hemacandrayatema'tim ? / एकेनाऽपि हि येनेदृक्, कृतं शब्दानुशासनम् ॥ 1 ॥ " श्वेताम्बरमते नयाः सप्तैव-नैगमः 1 सङ्ग्रहः 2 व्यवहार: 3 ऋजुसूत्रः 4 शब्दः 5 समभिरूढ: 6 एम्भूतः 7 इति स्यात्कारलाञ्छिताः सर्वे जैनाः सर्वत्राजेयाः "नानेकान्तं प्रतिक्षिपेत्" इति (वीतरागस्तोत्रे pra0 ( ) हेमाचार्यवचनात् । अत्र सवैयो (दिक्पट 84बोलेतिनाम्नि ग्रन्थे) सागरके आगें कहा गगरि धरैगी गर्व खर्व वेसरके आगें कहा अर्व इंदको नाक वृक्षके आगें कहा आकको अंकूर छाजइ सूरतेज आगें कहा राजइ धाम चंदको कामधेनु आगें कहा कूकरी करै गुमान भूपतिके आगें कहा जोर है पुलिंदको ऐसै सर्वांग शुद्ध ग्रन्थ जो सेतांबरके ताकै आगैं कौन दर्प दुर्मतीके वृंदको ? ॥ 1 ॥ पञ्चचत्वारिंशदागमसर्व गाथानां भवन्ति षट्लक्षः । एकोनसप्ततिः सहस्राणि षट् शतानि चैव पञ्चत्रिंशत् ॥ 1. छाया-एकोनषष्ठिः सहस्राणि त्रीणि शतानि चैव त्रिंशत् c॥ 2. तृतीयचतुर्थखण्डानुपलब्धेस्तदानीमपि । 3. अद्याप्यमुद्रितः । 4. अयं ग्रन्थश्चतुरशीतिसहस्त्रश्लोकप्रमाणकः । अस्य टीका स्याद्वादरत्नाकरावतारिका जैनचिन्तामणीत्यपराभिधाना । 5. श्रीभावप्रभसूरीणां समसमयित्वात् इदं विशेषणम् । 6. स्तुतिकारैः प्रोक्तम्-"नयास्तव स्यात्' पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतकला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ " 7. तात्पर्यम्सागरस्य अग्रे कथं घटिका धारयेद् गर्वं खो वेसर: कथं अग्रेऽश्वादिन्द्रस्य नाकवृक्षस्य पुरतः कथं अर्कस्याङ्करः शोभते ? सूर्यतेजसः पुरस्तात् कथं राजते धाम चन्द्रस्य ? कामधेनोः अग्रतः कथं शुनिका कुर्यात् गर्वं भूपतेः पुरतः किं बलं पुलिन्दस्य ? एतादृशाः सर्वाङ्गशुद्धा ग्रन्थाः श्वेताम्बराणां तेषां पुरतः को दर्पः दुर्मतीनां वृन्दस्य ? Page #113 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् "धन्या भारतवर्षसम्भवजना यद् यत्र काले कलौ नोतीर्थेश्वरकेवले निरवधौ नश्यन्मनःपर्यये । त्रुट्यत्सूत्रविशेषसं परिनदद्दौर्गत्यदुःखास्पदे श्रीजैनेन्द्रवचोऽनुरागवशतः कुर्वन्ति धर्मोद्यमम् ॥ 1 ॥ " शार्दूल0 स्यात्कारपदरहितास्तु सर्वेऽपि मिथ्यादृष्टयः । अतः षट् दर्शनान्याह-जैनं स्याद्वादी आर्हतः 1 इति, बौद्धं शून्यवादी सौगतः 2 इति, शैवशासनं नैयायिकः अक्षपादो योगः 3 इति, साङ्ख्यं कापिलः 4, इति, वैशेषिकं कणाद औलूक्यः 5 इति, जैमिनीयं भाट्टदर्शनं 6 इति । नैयायिक वैशेषिकयोरभेदं केचिन्मन्यन्ते तदा पञ्चैवास्तिकवादिनः । ततः षष्ठं नास्तिकमतं बार्हस्पत्यः नास्तिकः चार्वाकः लौकायतिकः इति षड्दर्शनानां एकैकस्य नामान्तराणि ज्ञेयानि3 / अत्र दृष्टान्तः 'मथुराऽयां पुरि गुणप्रियनामा व्यवहारी मनीनाम्नी प्रिया । तयोः पुत्र सुन्दराह्वो वर्तते । स च दुर्विनीतो दुष्टाशयो नास्तिकमतिर्धर्मविमुखोऽस्ति । यतः (षड्दर्शनसमुच्चये zlo0 82) "पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते । न हि भीरु गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ 1 ॥ " वैतालीयम् गुणप्रियस्तु जैनधर्मरक्तः स्वगृहाने धर्मशालायां स्थितान् साधून सेवते स्म । सुन्दरस्तु तेषां विरुद्धवचनं जल्पति । यदा साधव आगमघोषं कुर्वन्ति कारयन्ति तदा स वक्ति-एते वायसा: क्रां क्रां कुर्वन्ति, श्वाना इव हाऊ हाऊ कुर्वन्ति । एकदा साधुषु बहिर्भूमिगतेषु पुस्तकमादा यानेनावकरे क्षिप्तम् । आयाता मुनयः, पुस्तकं न दृष्टम् । ज्ञातेन जनकेन हक्कितोऽसौ तत आनीतं पुस्तकम् । कथितं च किमेतस्य ज्ञानस्याशातनां करोषि ? महापापाय भविष्यति । यतः "ज्ञानस्य ज्ञानिनां चैव, निन्दा-प्रद्वेष-मत्सरैः । उपघातैश्च विनैश्च, ज्ञाननं कर्म बध्यते ॥ 1 ॥ " anu0 तदा दुर्विनीत उवाच-किं कागले कञ्जले वा ज्ञानं प्रविष्टमस्ति ? / एवं देशनान)'सौ विद्युत्पातात् मृतः काकोऽभवत् । नित्यं विष्ठामत्ति । एकदा श्येनेन गलं गृहीत्वा निपातितो 1. "दि भवद्दौ0' इति ख-पाठः । 2. सप्तापि नयाः । 3. स्याद्वादरत्नाकरावतारिकायां भट्ट-प्रभाकर-कणभक्षा-'क्षपाद-कपिला इत्यस्यार्थः । भट्टोजैमिनि: निष्कर्ममीमांसाकृत् 1, प्रभाकर:-सकर्ममीमांसाकृत् 2, दुर्गसिंहापरनामा वैशेषिकाचार्यः 3, अक्षपादः नैयायिकः 4, कपिलसूनुः साङ्ख्य इति । 4. 'य तेना' इति ख-पाठः । Page #114 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् मृत्वा तस्मिन्नेव गुणप्रियगृहे शुनीपुत्रो जातः । नित्यममेध्यमश्नाति । तत्र ज्ञानशाली सूरिराययौ । तं मण्डलं दृष्ट्वा जगौ-भो भषण ! त्वं स्मरसि सुन्दरपूर्वभवम् ? / इति श्रुत्वा जातजातिस्मृतिः पूर्वकर्म निन्द्यमानः सूरिपादौ श्रितः । सूरिणा सम्यक् प्रकारेण परमेष्ठिपूर्वकं धर्मध्यानं ग्राहितः । पाक्षिकमनशनं कृत्वा शुभध्यानेन मृत्वा पुनर्गुणप्रिस्यैव पुत्रो जातः । धर्ममतिरिति नाम दत्तम् । प्राप्तयौवनो मुनिसङ्गतो ज्ञाततत्त्वो लिखापितसिद्धान्तपुस्तकः । यतः "लेखयन्ति नरा धन्या, ये जैनागमपुस्तकान् । ते सर्वे वाङ्मयं ज्ञात्वा, सिद्धि यान्ति न संशयः ॥ 1 ॥ " anu0 ये लेखयन्ति जिनशासनपुस्तकानि ___ व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते ते मर्त्य-देव-शिव-शर्म नरा लभन्ते ॥ 2 ॥ वसन्त0 . न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । * नैवान्धतां बुद्धिविहीनतां च, ये लखयन्त्यागमपुस्तकानि ॥ 3 ॥ upa0 बाल-स्त्री-मन्द-मूर्खाणां, नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ 4 ॥ " anu0 इति । तेन कृतज्ञानभक्तिः सन्मानितसाधुसङ्घः श्रावकव्रतानि प्रपाल्य सम्यगतिचारान् सम्भाल्य मृत्वा 'अच्युते' देवोऽजनि 'महाविदेहे' प्राप्तनुभवो मोक्षं गमिष्यतीति ज्ञानोपरि कथानकम् । इति त्रिंशत्तमवृत्तार्थः ॥ 30 ॥ सूत्रम् दानं दया दमन-दर्शन-देवसेवा ___दोषापहार इति षट् प्रवरा दकाराः । तैः सेवितैर्दुरितराक्षस आत्तलोको ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ 31 ॥ व्याख्या-दानमिति । इह लोके हे प्रभो ! षट् दकाराः प्रवरा वर्तन्ते । ते के तानाहदानं दया दमनं-पञ्चेन्द्रियविषयवर्जनं दर्शनं-सम्यक्त्वं देवसेवा-जिनपूजा । दमनादिपदानां 'द्वन्द्वः' / दोषापहार:-कुलिङ्गिसंसर्गादि दोषत्यजनं इति । तुः अवधारणे । सेवितैः तैः Page #115 -------------------------------------------------------------------------- ________________ 98 श्रीजैनधर्मवरस्तोत्रम् अमीभिः प्रवरैः षड्भिर्दकारैः परं-केवलं अयमेव 'दुरितराक्षसो ग्रस्त:-भक्षितः । कथंभूतो दुरितराक्षस: ? आत्तः-गृहीतो भक्षितो लोको येन स इति । पुनः कथं0 ? दुरात्मा-दुस्स्त्तात्मा। अत्र दृष्टान्तः दाने श्रीऋषभजिनजीवधनसार्थवाहवत् । यतः (पद्मानन्दमहाकाव्ये)"धनस्य नव्यैः 2सुरभिस्वभावैः, 3क्रीडागतक्रोडमृगेन्दुगौरैः । .. पतद्ग्रहः स्त्यानघृतैरशोभि-ब्रह्माण्डभाण्डं "नु भृतं यशोभिः ॥ 1 ॥ " upa0 सवैया तेइसा 235सो धन सारथवाह धनो जगि साधुकौं आपनै थान बुलाये थीनेसे घृतके षो( घ ? )ट अबोटसे मोटेसे पात भरे विहराए । मानसैं दानसैं निर्मल भावसैं निर्मल सुंदर सम्यक्त्व पाये दान बडो भावप्रभ कहै जगि दान तित्थंकरगोत बंधाए ॥ 1 ॥ इति । दयायां हरिबलमात्स्यिकादिवत् इति । दमने ___6आंषि म मींचसी मिंच मन नयण निहाली जोइ । अप्पो अप्पा षींचीइ तो अवर न दूजो कोई ॥ 1 ॥ " / वेश्यया दत्तशिरष्ठंबकः (?) कुटिलजटिलः प्रतिबोधित इति । दर्शने कृष्णादिवत् । तथाहि-द्वारवत्यां' संयमग्रहणाक्षमः कृष्णवासुदेवोऽस्ति । यः कश्चिद् दीक्षां लाति तस्य दीक्षामहोत्सवं करोमीति नियमवान् कृष्णः स्वपुत्री निजोत्सङ्गे संस्थाप्य पृच्छति-वत्से ! त्वं स्वामिनी दासी वा भविष्यसि ? सा वक्ति-स्वामिनीति । तदा नेमिजिनान्तके महोत्सवेन स तस्या दीक्षां दापयति । एवं क्रियमाणाय कृष्णाय ज्ञातवार्तयाऽन्यया पुत्र्या निवेदितं यतोऽहं दासी भविष्यामीति । तेन चिन्तितम्-अन्याः सर्वा एवं मा भुवन् । ततस्तेन वीरो नाम कुविन्दो 1. पापरक्षः । 2. सुरभिः-सुगन्धः स्वभावो येषां तैः । 3 क्रीडार्थं गत उत्सङ्गे मृगो यस्य एवंविधो य इन्दुः-चन्द्रः तद्वद् गौरैः-शुभैः । 4. नुः वितर्के । 5. तात्पर्यम् स धनसार्थवाहो धन्यो जगति येन साधवः स्वस्थाने आमन्त्रिताः स्त्यानघृतघटैरुच्छिष्टतारहितैः बृहन्ति पात्राणि भृत्वा प्रतिलाभयाञ्चक्रे । मानेन दानेन निर्मलभावेन निर्मलं सुन्दरं सम्यक्त्वं प्रापत् दानं महत् (इति) भावप्रभः कथयति (यतः) जगति दानं तीर्थङ्करगोत्रं बन्धयति ॥ 6. तात्पर्यम् अक्षिणी मा निमीलय निमीलय मनः नयनाभ्यां निभालय । ( यदि) आत्मा आत्मानं आकर्षयति तर्हि अपरोऽन्यो न कोऽपि ॥ 7. कुं विन्दतीति कुविन्दः-तन्तुवायः । Page #116 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् भणित:1 / कुविन्देन निजसुकृतं कथितम् । कृष्णेन तत्सुकृतं सभायां प्रकटीकृतम् । तथाहि " 3जेण रत्तफणो नागो, वसंतो बयरीवणे । आहौ पढविसत्थेण, वेमई नाम खत्तिओ ॥ 1 ॥ anu0 जेण घोसवती सेणा, वसंती कलसीपुरे । निरुद्धा वामहत्थेण, वेमई नाम खत्तिओ ॥ 2 ॥ anu0 जेण चक्कुक्खया गंगा, वहंती कलुसोदगं । धारिया वामपाएण, वेमई नाम खत्तिओ ॥ 3 ॥ anu0 1. कथय त्वया किं सुकृतं कृतमिति । / 2. एतद् ज्ञायते त्रिषष्टिशलाकापुरुषचरित्र( pa0 8, sa0 10) गतैनिम्नलिखितपद्यैः 'बभाषे वीरकोऽप्येवं, बदरीस्थो मया पुरा । कृकलासोऽश्मना हत्वा, पातितश्च मृतश्च सः ॥ 222 ॥ रथाङ्गकृतरेखायां, मार्गे तोयं वहन् मया । / धृतं वामाज्रिणाऽऽक्रम्य, तच्च दूरमपासरत् ॥ 223 ॥ 'वस्त्रपटघटस्यान्तः, प्रविष्टा मक्षिका मया । द्वारे वामकर, दत्त्वा, रणन्त्यो विधुताश्चिरम् ॥ 224 ॥ 3. सन्तुल्यतां यदुक्तं त्रिषष्टिशलाकापुरुषचरित्रे (प-8, sa0 10) "येन रक्तस्फटो नागो, निवसन् बदरीवने । निजम्ने भमिशस्त्रेण, वेमतिः क्षत्रियो ह्ययम ॥ 227 ॥ चक्रोत्खाता येन गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, वेमतिः क्षत्रियो ह्यम् ॥ 228 ॥ येन घोषवती सेना, वसन्ती कलसी( शी? )पुरे । ... निरुद्धा वामहस्तेन, वेमतिः क्षत्रियो ह्ययम् ॥ 229 ॥ ", अनेन ज्ञायते पद्यत्रयस्य तात्पर्यम् । एतच्छाया तु यथा येन रक्तस्फटो नागो वसन् बदरीवने । आहतो भूमिशस्त्रेण वेमति म क्षत्रियः ॥ येन घोषवती सेना वसन्ती कलशीपुरे । निरुद्धा वामहस्तेन वेमति म क्षत्रियः ॥ येन चक्रोत्खाता गङ्गा वहन्ती कलुषोदकम् । धारिता वामपादेन वेमतिर्नाम क्षत्रियः ॥ 4. इदं पद्यंत्रितयं वर्तते आवश्यकसूत्रस्य वन्दनाध्ययनस्य श्रीहरिभद्रसूरिकृतटीकायां (514 तमे पत्राङ्के), परन्तु न तत्र केवलं द्वितीयतृतीयपद्ययोविनिमयः पाठभेदाश्च । ते एवम्-'रत्तसिरो', 'पाडिओ', 'घोसवई', 'धारिया', 'कलुसोदयं', 'धारिया' / . एतच्छायाकारैः 'वे मईनाम 'पदस्य 'वै मतिर्नाम (स उत्कृष्टः ) 'चक्कुक्खयाऽपदस्य च 'चक्रोत्क्षता' इति प्रतिसंस्कृतमसूचि । Page #117 -------------------------------------------------------------------------- ________________ 100 श्रीजैनधर्मवरस्तोत्रम् ___ इत्युदित्वा सा वीरेण सह परिणायिता । दिनान्तरे कृष्णेनोक्तम्-आज्ञाकारिणी तां कुरु । तेन गृहं गत्वा प्रोक्ता सा-पर्जनीकं( ? ) कुरु । रुष्टा समेत्य कृष्णाय निवेदितम्स्वामिनी कुरु । वीरादेशं लात्वा नेम्यन्तिके दीक्षापितेति । अन्यदाऽष्टादशसहस्रसाधूनां द्वादशावर्तवन्दनेन क्षायिकसम्यक्त्वं तीर्थङ्करनामगोत्रकर्म (च) बद्धं कृष्णेन खण्डितं नरकचतुष्ककर्मदलवितानम् । यतः "अनाद्यनन्तसंसार-कर्मधर्मश्रमापहम् । वन्दनं चन्दनमिव, श्रेयःसौरभसङ्कलम् ॥ 1 ॥ anu0 ददद् हरिर्वन्दनकानि भक्त्या, मुनीश्वराणां चरणाम्बुजेषु । अवाप तीर्थङ्करगोत्रकर्म, श्वभ्रादिकष्टानि तनूचकार ॥ 2 ॥ upa0 1तित्थयरत्तं संमत्त खाइयं सत्तमीय तइआए । एयं वंदणएणं बद्धं च दसारसीहेण ॥ 3 ॥ वन्दनं हृदयभावसम्भवं, माधवस्य विदधे फलत्रयम् । द्रव्यतः कृतमिदं तु केवलं, वीरकस्य विपुलक्लमं फलम् ॥ 4 ॥ रथोद्धता पापतापनिचयस्य चन्दनं, दीयतां मुनिजनस्य वन्दनम् । पूर्वसञ्चितकुकर्मखण्डनं, वीरशासनजनौघमण्डनम् ॥ 5 ॥ रथोद्धता विनयोऽहङ्कृतित्यागो, जिनाज्ञा गुरुपूजनम् । श्रुतस्याराधना मोक्षः, षड् गुणा गुरुवन्दने ॥ 6 ॥ anu0 नीचैर्गोत्रमविनयो-'मानः शासनहीलनम् । अबोधिर्भववृद्धिश्च, षड् दोषा गुर्ववन्दने ॥ 7 ॥ anu0 एकादशस्तीर्थङ्करो भावीति इत्यादि । इति एकत्रिंशत्तमवृत्तार्थः ॥ 31 ॥ सूत्रम् सैनेय-साधु-वरसङ्घक-सार्वसद्म सैद्धान्तिका इति सुपञ्चसकारवर्गः । येनाहतो भवकृपीटनिधौ निरस्तं तेनैव तस्य जिन ! दुस्तरवारि कृत्यम् ॥ 32 ॥ व्याख्या-सैनेयेति । हे जिन ! येन प्राणिना इति-एष सुपञ्चसकारवर्ग: आदृतःअङ्गीकृतः, सेवित इत्यर्थः । सु-शोभमानः पञ्चानां सकाराणां वर्ग इति तानाह--'सैनेयः' 1. छाया-तीर्थङ्करत्वं सम्यक्त्वं क्षायिकं सप्तम्याः तृतीयायाम् । एतद् वन्दनकेन बद्धं च दशार्हसिंहेन ॥ Page #118 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 101 सेनाया अपत्यं सैनेयः-सम्भवो जिनः, साधुः-सत्पुरुषः संवेगपक्षी "साधौ सभ्यार्यसञ्जनाः" इति हैमः (kA0 3, zlo0 43), वरसङ्घ-शुभचतुर्विधसङ्घः सर्वेभ्यो हितः सार्वो-जिनः तस्य सद्म-चैत्यं, सैद्धान्तिका:-गीतार्थ इति । तेन-सुपञ्चसकारवर्गेणैव तस्य प्राणिनो भवकृपीटनिधौ-भवजलधौ कृत्यं-कार्यं निरस्तं-त्यक्तम् । कथंभूते भवकृपीटनिधौ ? दुस्तरवारि । वार्शब्दोऽत्र रेफान्तः । दुस्तराणि वारि यस्मिन् स इति । कृपीटं-जलम् । . "जले दिव्यमिरा सेव्यं, कृपीटं घृतमङ्करः । विषं पिप्पलपाताल-मलिनानि च कम्बलम् ॥ " anu0 इत्यादि हैमशेषकोशे (kA0 4, lo0 9) अर्थात् जैनशासनभक्तिकारकः । कीदृशः ? "1पावयणी धम्मकही वाई निमित्तिओ तवस्सी उ । विज्जा सिद्धो य कई अद्वैव पभावगा भणिआ ॥ 1 ॥ "2 पालित्तो वृद्धवादी कविकुलतिलकः 5सिद्धसेनो दिवाकृद् विद्यासिद्धस्तथार्यः 6खपटगुरु रुमास्वातिसन्म ल्लवादी । सरि: श्री हारिभद्रः स्वपरसमयविद् 1देग्बप्पभट्ट ट्टिः) प्रसिद्धः ... . 11सिद्धर्षिर्देवसूरिः 12कुमरनृपनतो 13हेमसूरिस्तु जीयात् ॥ 1 ॥ " स्रग्धरा इति जैनधर्मप्रभावकाः । अत्र जैनधर्मोपरि कथा-काञ्चनपुरे' नगरे कुरुचन्द्रो राजा मिथ्यात्वी । रोहको मन्त्री जैनः भूपं प्राह-राजन् ! धर्मं परीक्ष्य गृह्यते, नान्यथा "यथा चतुभिः कनकं परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते, श्रुतेन शीलेन कुलेन कर्मणा ॥ वंस्थविलम् गतानुगतिको लोको, न लोकः पारमार्थिकः । वालुकालिङ्गमात्रेण, गतं मे ताम्रभाजनम् ॥ " anu0 1. छाया-प्रावचनी धर्मकथी वादी निमित्तकः तपस्वी च । विद्या सिद्धश्च कविः अष्टैव प्रभावका भणिताः ॥ 2. वर्तमानश्रुतार्थपारगामी 1, नन्दीषेणवद् धर्मकथाकथकः 2, मल्लवादिवद् राजद्वारे जयकमलाभाग् 3, भद्रबाहुवत् निमित्तकथकः 4, महातपोगुणधारकः 5, वज्रस्वामिवत् 6, कालिकाचार्यवत् सिद्धाञ्जनधारकः 7, सिद्धसेनवत् सरसमधुसुधारसभरकाव्यकृत् धर्मार्थं एतेऽष्टौ जिनधर्मप्रभावका इति . 'पावयणी गाथार्थः । ____3. पादलिप्तः सिद्धौषधभृत् । 4 मुशलफुल्लकारको वृद्धवादी चतुरशीतिहुंवडाकथकः । 5 सिद्धसेनः कल्याणमन्दिरादिकृत् । 6 खपुटाचार्यो बौद्धप्रतिबिम्बचालकः । 7 प्रशमरतिप्रमुखपञ्चशतप्रकरणप्रणेता उमास्वातिवाचकः । 8 मल्लवादी नयचक्रवालकारकः । 9 चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्थकर्ता हरिभद्रसूरिः । 10 आमराजादिप्रतिबोधको बप्पभट्टिसूरिः । 11 एकविंशति वारान् यो बौद्धसमीपे गतो यद्बोधनिमित्तं श्रीहरिभद्रसूरिणा ललितविस्तरानामग्रन्थो ग्रथितः स उपमितिभवप्रपञ्चाकथाकार: सिद्धर्षिः । 12 कुमुदचन्द्रदिक्पटजित् देवसूरिः । 13 हेमसूरिः कुमारपालभूपालप्रतिबोधकः । Page #119 -------------------------------------------------------------------------- ________________ 102 श्रीजैनधर्मवरस्तोत्रम् अथ गड्डरिकाप्रवाहं . त्यक्त्वा धर्मः क्रियते । तद्वाक्यं श्रुत्वा धर्मार्थिना नृपेण धर्मपरीक्षार्थं सर्वान् पाषण्डिन आकार्य समस्याऽर्पिता-"सकञ्जलं वा नयणं न व त्ति"| प्रथमं बौद्धैरपूरि "1उवासिया कंचनमंडियङ्गी, मालाविहारे मै अञ्ज दिट्ठा । वक्खित्तचित्तेण न सुटु णायं, सकञ्जलं वा नयणं न व त्ति ॥ 1 ॥ 2 इति सर्वैः शृङ्गाररसैः पूरिता । "3चित्तं चहट्टं थणमण्डलम्मि, पुरोभ( मं)तीअ ति (वि) अंगणाए । वक्खित्तचित्तेण न सुटु णायं, सकञ्जलं वा नयणं न व त्ति । 2 ॥ 14 इत्यादि । अथ जैन:""खंतस्स दंतस्स जींदियस्स, अज्झप्पजोगे गयमाणसस्स । किं मज्झ एएण विचिंतिएण, सकज्जलं वा नयणं न व त्ति ॥ 3 ॥ "6 उपजातिः 1. छाया-उपासिका काञ्चनमण्डिताङी मालाविहारे मया अद्य दृष्टा । विक्षिप्तचित्तेन न सुष्ठ ज्ञातं सकज्जलं वा नयनं न वा इति ॥ 2. उपदेशरत्नाकरे 30 तमे पृष्ठे त्वेवम् "मालाविहारम्मि गएण दिट्ठा उवासिओ क्ण्च्न्न्भूसिअण्गी। वक्खित्तचित्तेण मए ने नायं सकुंडलं वा वयणं न व त्ति ॥ " [ मालाविहारे गतेन दृष्टा उपासिता कान्य्च्न्भूस्सितान्ग्गी। ' व्याक्षिप्तचित्तेन मया न ज्ञातं सकुण्डलं वा वदनं न वा इति ॥ ] . 3. छाया-चित्तं निमग्नं स्तनमण्डले पुरोभ्रमन्त्या अपि अन्ग्ग्नायाः। विक्षिप्तचित्तेन न सुष्ठ ज्ञातं सकज्जलं वा नयनं न वा इति ॥ 4. कुमारपालप्रतिबोधे 27 तमे पृष्ठे अमरसिंहकथायां यथा चक्खं चहुटुं थणमण्डलम्मि, अणुक्खणं तेण मए न नायं । पुरोभमंतीइ वि अंगणाए, सकज्जलं दिट्ठिजुयं न व त्ति ॥ [चक्षुर्लग्नं स्तनमण्डले अनुक्षणं तेन मया न ज्ञातम् । पुरोभ्रमन्त्या अपि अङ्गनायाः सकज्जलं दृष्टियुगं न वा इति ॥ ] 5. छाया-क्षान्तस्य दान्तस्य जितेन्द्रियस्य अध्यात्मयोगे गतमानसस्य । किं मम एतेन विचिन्तितेन सकज्जलं वा नयनं न वा इति ॥ 6. उपदेश0 30 तमे पृष्ठे वर्तन्ते इमान्येव त्रीणि चरणानि, तुर्यं तु यथा "सकुंडलं वा वयणं न व त्ति । कुमार0 तु ittham"magge तसा( ? )थावरजंतुरक्खावक्खित्तचित्तेण मए न नायं । पुरोभमंतीइ वि अंगणाए सकज्जलं दिट्ठिजुयं न व त्ति ॥ [मार्गे त्रसस्थावरजन्तुरक्षाव्याक्षिप्तचित्तेन मया न ज्ञातम् । पुरोभ्रमन्त्या अपि अङ्गनायाः सकज्जलं दृष्टियुगं न वा इति ॥ ] Page #120 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 103 जैनानां नीरागत्वं ज्ञात्वा हृष्टः । मुनिभिर्नवतत्त्वादिविचारः कथितः । राजा जैनधर्म , प्रपद्य सिद्धः । इति कथानकम् । इति द्वात्रिंशत्तमवृत्तार्थः ॥ 32 ॥ सूत्रम् अर्हन्त अर्च्य अशरीर अहिंसकश्च ___ अर्चा अकारनिकरोऽकृतसन्धिकर्मा । मोऽश्रयद् यमनिशं परवत् किमेष । ___सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः ? ॥ 33 ॥ व्याख्या-(अर्हन्त इति ) अयं aW:-पूजनीयः । अकारनिकरः अकृतसन्धिकर्मा वर्तते । अकृतः सन्धिः सन्धानं-मेलनं येन तत् अकृतसन्धि, एवंविधं कर्म पापरूपं यस्य यस्माद् वा सः कर्मणा सह अकृतसन्धिः, कर्मविनाशकत्वादित्यर्थः । पुनः शब्दशास्त्रविचारणायामपि न कृतसन्धिकर्म यस्य सः अकृतसन्धिकर्मा । क एष अकारनिकर: तमाहार्हन्त:-जिनः, अकारान्तोऽयं शब्दः, 'अर्हन् अर्हन्तः' इति शब्दप्रभेदात् aW:-पूज्यः, अशरीर:-सिद्धः aWH, अहिंसकः-साधुः अर्ध्यः, सर्वसावद्यविरतित्वात् । जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । सर्वजीवमयं स्थानं, कथं भिक्षुरहिंसकः ? ॥ 1 ॥ ___ अप्रमत्तः सदोपयोगित्वादहिंसक इत्यागमः । अर्चा-जिनप्रतिमा अर्ध्या-पूज्या । अर्थवशाद् विभक्तिपरिणामः । चः समुच्चायार्थः मर्यो-मनुष्यः अनिशं-निरन्तरं यं अकारनिकारं अश्रयत्-असेवयत् स एषः अकारनिकरः अस्य-मर्त्यस्य प्रतिभवं-भवे भवे किं भवदुःखहेतुः अभवत् ? / क इव ? परवत्-शत्रुरिव । अपि तु सुखदायी एव अभवत् । अथात्र यदा सन्धिः क्रियते तदा अर्हन्तोऽर्योऽशरीरोऽहिंसक इति भवति । 'अतोऽत्युः' (सारस्वते sU0 109), 'उ o' ( sA0 sU0 45), 'एदोतोऽतः' (sA0 sU0 51) इत्यादि सूत्रत्रयं लगति । अर्चा अकार इत्यत्र 'सवर्णे दीर्घः सह' (sA0 sU0 52) इति ज्ञेयम् । मूढानामश्लिष्टोच्चारणे झटिति श्रद्धा प्रकटीभवेदिति हेतोः । ___ अथात्र दृष्टान्त:-कस्मिंश्चिन्नगरे द्वौ वणिजौ जन्मतः परस्परं पांसुक्रीडां कुर्वन्तौ वृद्धिं गतौ यौवनं प्राप्तौ सम्मिलितावेव तिष्ठतः । द्वयोर्मध्ये एकतरो यत् किञ्चित् कार्यं करोति तत् कार्यमन्यतरोऽपि करोति । तदा लोकैः 'एकमनीया' इति तनो म दत्तम् । एकदा सर्वज्ञो Page #121 -------------------------------------------------------------------------- ________________ 104 श्रीजैनधर्मवरस्तोत्रम् गुरुर्मिलितः, तस्य देशनां निशम्य प्रतिबुद्धः एको दीक्षां गृहीतवान्, इतरो न । तदा लोकै प्रोक्तम्-कथं भगवन् ! एकमनस्कौ इमौ धर्मकार्येऽधुना भिन्नमनसौ जातौ ? / सर्वज्ञः प्राह-श्रूयतामेतयोः पूर्वभवम्-कस्याञ्चिदटव्यां द्वौ किरातौ वसतः स्म । कदाचिद् कुतश्चित् गोधनमपहृत्य पृष्टलग्नावाहरकभयान्नष्टौ तौ प्रौढगिरिशिखरं गतौ । तत्रैको मुनिर्नासाग्रभागन्यस्तनेत्रयुग्मो ध्यानमग्नो योगसुखलग्नो दृष्टस्ताभ्याम् । तं दृष्ट्वा एकेन संस्तुतःअहो ! अयं निर्भयो मुनिः सुखासीनो वर्तते । तदा स एको दर्शनरुचिर्जातः । अन्यस्य काष्ठवत् साधुं समीक्ष्य न श्रद्धा जाता । कालान्तरे तो मृत्वा निगमाविमौ जातौ स्तः । तेन दर्शनरुचिनिस्तीर्णः, इतरस्तु नेति कथानकम् । इति त्रयस्त्रिंशत्तमवृत्तार्थः ॥ 33 ॥ अथ सङ्घमाश्रित्याहसूत्रम् सङ्घाधिपत्यतिलकं ननु ये वहन्तः ___ साधर्मिके सततदत्तवराशना ये । मुक्तिं व्रजन्ति लघु ते नितरां भजन्तः । ___पादद्वयं तव विभो ! भुवि जन्मभाजः ॥ 34 ॥ व्याख्या (सङ्केति) / हे विभो ! ननु-निश्चितं ये जन्मभाजो धनाढ्याः सङ्घाधिपत्यतिलकं वहन्तो-दधतो भवन्ति । ये पुनः साधर्मिके सततदत्तवराशना-सदा दत्तभोजनवात्सल्या भवन्ति भुनि-भूमौ ते जन्मभाजः-भव्या लघु-शीघ्रं मुक्तिं व्रजन्ति । कथंभूताः ते ? किं कुर्वन्तः सन्तः ? हे विभो ! तव पादद्वयं नितरां-भृशं भजन्तः । यत: "अद्य मे फलवती पितुराशा, मातुराशिषि 'शिखाङ्करिता यद् । यद् युगादिजिनयात्रिकलोकं, प्रीणयाम्यहमशेषमखिन्नः ॥ 1 ॥ 2स्वागता संसारेऽसुमतां नरामरभवाः प्राप्ताः श्रियोऽनेकशः कीर्तिः स्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् । स्वाराज्यं बहुधा सुधाशनचयाराध्यं समासादितं लेभे पुण्यमयं 'कदाचिदपि नः सङ्घाधिपत्यं पुनः ॥ 2 ॥ शार्दूल0 1. 'शिखा' इति क-पाठः । 2. स्वागता-लक्षणम्-"स्वागता रनभगैर्गुरुणा चा" 3. स्वर्गराज्यम् । 4. 'कदापि न पुनः' इति ख-पाठः । Page #122 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 105 तैरात्मा सुपवित्रितो निजकुलं तैर्निर्मलं निर्मितं तैः संसारमहान्धकूपपततां हस्तावलम्बो ददे । लब्धं जन्मफलं कृतं च कुगतेआ रैकसंरोधनं ये 'zatruJjaya'mukhyatIrthanivahe यात्रासु कॢप्तोद्यमाः ॥ 3 ॥ शार्दूल0 तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता ते वन्द्याः कृतिनः सतां सुकृतिनां वंशस्य ते भूषणम् । ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिर सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् ॥ 4 ॥ शार्दूल0 कल्पद्रुमस्तस्य गृहेऽवतीर्ण-श्चिन्तामणिस्तस्य करे लुलोठ । त्रैलोक्यलक्ष्मीरपि तं वृणीते, गेहाङ्गणं यस्य पुनाति सङ्घः ॥ 5 ॥ " इन्द्र0 अत्र प्रथमं भरतस्यैव कथानकम् । यतः पूर्वं वृषभजिनमुखात् सकलधर्मकार्यं श्रुत्वा पुनः निजनिश्चयार्थं स्वमुखेन भरतः प्रभोरगे कथयामास इति सर्वत्र ज्ञेयम् । एकदा भरतचक्री अष्टापदे' श्रीऋषभं प्रणम्याग्रे स्थितवान् । देशनाऽन्तेऽष्टानवतिभ्रातृन् निभाल्य चिन्तितम्-अहो ! महाव्रतधरा एते । मया दुष्टं कृतम्, यत एते भोगात् त्याजिताः । ततो भरतो भोगाय न्यमन्त्रयत भक्तिवशतः, तदा भगवान् ब्रूते स्म तम्-भो भरत ! तव भ्रातरस्त्यक्तान् भोगान् पुनर्मुखश्लेष्मवत् न गृह्णन्ति, तदा भरत आहारार्थं तान् निमन्त्रयामास । तदापि प्रभुणा निषिद्धः-राजपिण्डादिमुनीनां न कल्पते तदा स विषादवान् । तत इन्द्रपृच्छापूर्वकं पञ्चप्रकारवग्रहकथने स्वस्थीभूतो भरतो भगवन्तं बभाषे-आनीतेन भक्तपानेन मयाऽधुना किं क्रियते ? भगवता (शक्रेण ?) अभाणि-श्राद्धेभ्यो देयं तत् । गृहमागत्य तथैव चक्री कृतवान् । श्राद्धेभ्य उक्तम्-भवन्तो भोजनं कृत्वा मम गृहाग्रे स्थिताः "जितो भवान् भयं भूरि, ततो मा हन मा हन" (पद्मा0 sa0 18, zlo0 110) इति पदद्वयं वारंवारं पठनीयमिति । तन्निशम्य चक्री रह:स्थितश्चिन्तयति स्म "जित: कैरहमा ज्ञातं, कषायैर्मे कुतो भयम् ? / एतेभ्य एव तदहं, मा हन्यां देहधारिणः ॥ 1 ॥ anu0 धिग् धिङ् मे धर्मवैमुख्यं, हा हा संसारसक्तता । ही ही प्रमादमित्रत्वं, ह ह हा विषयाग्रहः ॥ 2 ॥ " anu0 -(पद्मा0 sa0 18, zlo0 112, 114) तदा श्राद्धानां पठनार्थं भरतेन जिनस्तुतियतिश्राद्धधर्मकर्माधिकारमया आर्या वेदाः कृताः । एकदा प्रभुः 'zatruJjaya'girimAyayau / पुण्डरीकाय प्रोक्तम्-त्वं यतिकोटीयुतोऽत्रैव तिष्ठ, सिद्धक्षेत्र' प्रभावात् तव केवलज्ञानं भविष्यति । तेन तथैव कृतम् । सिद्धः पुण्डरीको यतिकोटीभिः सह । श्लोकः 1. A iti smrnne| Page #123 -------------------------------------------------------------------------- ________________ 106 श्रीजैनधर्मवरस्तोत्रम् 1"चैत्रमास्यां पूर्णमास्यां, मासान्ते केवलं ततः । / प्रथमं पुण्डरीकस्य, श्रमणानां ततोऽभवत् ॥ 1 ॥ " anu0 शुक्लध्यानाधिरोहेण, क्षीणेष्वखिलकर्मसु । प्रापत् तपस्विकोटीभिः, पुण्डरीकः परं पदम् ॥ 2 ॥ anu0 स्वर्गादागत्य गीर्वाणा, निर्वाणाप्तिमहोत्सवम् । क्षणात् तेषां महर्षीणां, मरुदेव्या इव व्यधुः ॥ 3 ॥ anu0 तीर्थकृत् प्रथमः स्वामी, यथा श्रीवृषभस्तथा । तदानीं प्रथमं तीर्थं, जज्ञे 'शत्रुञ्जयो' गिरिः ॥ 4. anu0 सिद्धो महर्षिरेकोऽपि, तीर्थतां स्थानमानयेत् । / महर्षिकोट्यो यत्र, किं पुनः सिद्धिमव्रजन् ? ॥ 5 ॥ anu0. 'शत्रुञ्जयोऽऽद्रिषु सिद्धि-क्षेत्रत्वान्मुकुटं स्फुटम् । 2नामारूपमयं चक्रवर्ती चैत्यमकारयत् ॥ 6 ॥ anu0 प्रभुबिम्बं पुण्डरीक-युक्तं कृतं तदन्तरा । आत्मानमिव विश्वान्त-रात्मानं च चि( स्थि)रं व्यधात् ॥ 7 ॥ " anu0 इति पद्मानन्दमहाकाव्ये ( sa0 18, zlo0 173-179) वेणिकृपाणनामाऽमरचन्द्रः । इति भरतचक्री सङ्घपतितिलकधारकः चैत्यकारकः सङ्घवात्सल्यनिर्मापकः पुण्यवान् क्थित्ः। इत्येवंविधोऽपि यो भवति स मुक्तिगामी भवतीति स्थितम् । इति चतुस्त्रिंशत्तमवृत्तार्थः ॥ 34 ॥ अथ शीलमाश्रित्याहसूत्रम् शीलं कलङ्कतिमिरावलिहेलिकेलि विस्तीर्णविश्ववलये कृतकीर्तिखेलम् । मर्यो दधाति हदि यः प्रवरस्य तस्य किं वा विपद्विषधरी सविधं समेति ? ॥ 35 ॥ व्याख्या--(शीलमिति) / यो मो-मनुष्यः हृदि-हृदये शीलं-मैथुनपरिहाररूपं सद्ब्रह्मचर्यं दधाति-धरति । किंविशिष्टं शीलम् ? 'कलङ्कतिमिरावलिहेलिकेलि' कलङ्का एव तिमिराणि-अन्धकाराणि तेषां आवलिः-श्रेणिः तस्यां हेले:-सूर्यस्य केलिरिव केलियस्य तत्, तद्विनाशकत्वात् । पुनः किंविशिष्टम् ? विस्तीर्णे-विपुले विश्ववलये-भुवनमण्डले 'कृतकीर्तिखेलं' कृता कीर्त्याः खेला-क्रीडा येन तत् । वा पक्षान्तरे । विपद् एव विषधरी-सर्पिणी तस्य प्रवरस्य पुरुषस्य सविधं-समीपं किं समेति-आगच्छति ? / अपि तु न आगच्छति । 1. 'चैत्रे मासि पूर्णि0', 2. 'नानारत्नमयम्', 3. 'च स्थिरं' इति पाठान्तराणि पद्मा0 / . Page #124 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 107 अत्र दृष्टान्तःस्त्रिया कृतोपसर्गरणझणत्प्रविष्टनूपुरपादोपलसितसाधुवत् पालनीयमिति । तथा चतसृभिः स्त्रीभिर्यामिनीयामचतुष्कमुपसर्गितोऽपि munirna clitH। ततस्ताः स्त्रियोऽपि प्रभाते गृहीतशीला अभवन् इति । तथा एकदा सभास्थितेन श्रीसिद्धराजजयसिंहदेवेन वन्दितो हेमाचार्यो धर्मलाभं प्रोक्तवान् । तथा भूपेन धर्मलाभस्यार्थः पृष्टः सूरिंराह "दीर्घायुर्भव धार्मिको भव भव प्रौढप्रतापोद्धतो विद्या-विक्रम-वृत्त-वित्त-विनयालङ्कारयुक्तो भव । इत्याद्याः स्फुरदाशिषः श्रुतिसुखाः 'सत्या भवन्ति ध्रुवं यस्माद् विस्मयकारणं स भवतु श्रीधर्मलाभः श्रिये ॥ 1 ॥ शार्दूल0 दुर्वारा वारणेन्द्रा जितपवनजवा वाजिनः स्यन्दनौघा - लीलावत्यो युवत्यः प्रकटितचमरैर्भूषिता राज्यलक्ष्मीः । तुझं श्वेतातपत्रं चतुरुदधितटीसङ्कटा मेदिनी च ___प्राप्यन्ते यत्प्रभावात् त्रिभुवनविजयी सोऽस्तु वो धर्मलाभः ॥ 2 ॥ स्रग्0 - सकलकुशलवल्लीपुष्करावर्तमेघो दुरिततिमिरभानुः कल्पवृक्षोपमानः । भवजलनिधिपोतः सर्वसम्पत्तिहेतुः __ स भवतु सततं वः श्रेयसे धर्मलाभः ॥ 3 ॥ मालिनी कल्पद्रुचिन्तामणिकामधेनु-सुस्वामिमुख्याः सुखहेतवोऽमी । श्रयन्ति यस्य प्रतिहस्तकत्वं, धर्मः स वो यच्छतु वाञ्छितानि ॥ 4 ॥ upa0 लक्ष्मीर्वेश्मनि भारती च वदने शौर्यं च दोष्णोर्युगे त्यागं पाणितले सुधीश्च हृदये सौभाग्यशोभा तनौ । कीर्तिर्दिक्षु सपक्षता गुरुजने यस्माद् भवेदङ्गिनां सोऽयं सिद्धिफलप्रदाननिपुण: श्रीधर्मलाभोऽस्तु वः ॥ 5 ॥ शार्दूल0 पुण्डरीको ददौ पूर्वं, चक्रिणे भरतादये( य यम् ?) / गौतमः श्रेणिकस्यापि, धर्मलाभः स वः श्रिये ॥ 6 ॥ anu0 धर्मकल्पद्रुमः श्रीमान्, स वो यच्छतु वाञ्छितम् । / जागर्ति यस्य सेकाय, सत्कर्मश्रेणिसारणिः ॥ 7 ॥ " anu0 ततः पुनर्भूपेन श्रीहेमाचार्यः प्रोक्तः भवद्भिर्व्यवहारिसभायां साम्प्रतं कस्य व्याख्यानं क्रियते ? / सूरिणोक्तम्-सरसनवरसचित्रं श्रीस्थूलभद्रयतीन्द्रचरित्रं कर्मलवित्रं पवित्रं व्याख्यायते येन पूर्वं द्वादश वर्षाणि कोशा वेश्या विलसिता । पश्चाद् व्रतमादाय गुर्वाज्ञया 1. 'सभ्या' इति ख-पाठः । Page #125 -------------------------------------------------------------------------- ________________ 108 श्रीजैनधर्मवरस्तोत्रम् तस्या एव गृहे चित्रशालायां षड्रससरसभोजनकः सद्ब्रह्मचर्यधारकः कामविकारनिवारकः स्थितवान् मुनिः सः । एतन्निशम्य कश्चिद् विप्रः प्राह "विश्वामित्र-पराशरप्रभृतयो ऽये चाम्बुपत्राशना__स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । 2आहारं सघृतं पयोदधियुतं 3भुञ्जन्ति ये मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥ 1 ॥ '' शार्दूल0 सूरिराह "सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् । पारावत: खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ? ॥ 1 ॥ वसन्त0 इति । स स्थूलभद्रोऽखण्डशीललीलः तां कोशां प्रबोध्य गुरुसमीपमागतः सन् गुरुभिर्दुष्करकारक इति सङ्घसमक्षं प्रोचे । 'तद्वचसः पूर्वं समागताः सिंहगुहा-बिलकूपकाष्ठस्थायिनो मुनयस्त्रयः । तेषु सिंहगुहावासी मुनिर्मत्सरेण गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतः । दृष्ट्वा च तां दिव्यरूपां चलचित्ततया 'nepAla'dezAnAyitaratnakambalaM क्षाले क्षिप्त्वा प्रतिबोधितः सन् आगत उवाच-युक्तं दुष्करदुष्करकारक इति । गुरुभिरुक्तम्यत: "स्मर सिंहगुहागेहं, दृष्टिष्टिविषाहिभूः । / चित्रशाला कूपपट्टः, कोशायास्त्रिष्वसौ स्थितः ॥ 1 ॥ anu0 6गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हयेऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकडालनन्दनः ॥ 2 ॥ इन्द्रवंशा ध्योऽग्नौ प्रविष्टोऽपि हि नैव दग्ध-श्छिन्नो न खड्गाग्रग( कृ? )तप्रचारः । कृष्णाहिरन्धेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः ॥ 3 ॥ इन्द्रवज्रा "वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः । 1. 'वाताम्बु0', 2. 'शाल्यन्नं sa0', 3. 'ये भुञ्जते मानवा'-, 4. 'ग्रहो यदि भवेद् विन्ध्यस्तरेत् सागरे' इति पाठभिन्नता सुभाषित0 ( pR0 264) / 5. 'तद्वचसा च पूर्व' इति ख-पाठः । 6-8श्रीजयानन्दसूरिकृते स्थूलभद्रचरित्रे 550 तमादि 552तमपर्यन्तानि पद्यानि (de0laa0jai0)| Page #126 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् कालोऽयं 'जलदागमस्तदपि यः कामं जिगायादरात् तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ 4 ॥ शार्दूल0 22 काम ! वामनयना तव मुख्यमस्त्र वीरा वसन्त-पिक-पञ्चम-चन्द्रमुख्याः । त्वत्सेवका हरि-विरञ्चि-महेश्वराद्या हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ? ॥ 5 ॥ वसन्त0 3श्रीनन्दिषेण-रथनेमिमुनीश्वरा-'ऽर्द्र बुद्ध्या त्वया मदन ! रे मुनिरेष दृष्टः । ज्ञातं न नेमि-मुनिजम्बु-सुदर्शनानां तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥ 6 ॥ वसन्त0 इति लेशमात्रस्थूलभद्रकथानकम् ॥त्था अभयाह्वया राज्या भोगार्थ याचितोऽचलित उपसर्गितो राज्ञा शूलिकायामारोपितो रत्नसिंहासनं जातं सुदर्शनश्रेष्ठिनः । इति पञ्चत्रिंशत्तमवृत्तार्थः ॥ 35 ॥ सूत्रम् ब्राहयादिका विमलशीलविभूषणाढ्याः - सत्यो हि सन्ति बहवो भवितार एव । तासां तु नामजपनेन जिनेश ! पूतो . जातो निकेतनमहं मथिताश ! यानाम् ॥ 36 ॥ व्याख्या-ब्राह्मादिका इत्यादि । हि-निश्चितं हे जिनेश ! ब्राहयादिकाः सत्यः बहवः सन्ति । पुनः सत्यः बहवो भवितार:-भविष्यन्त्येव । कथंभूताः सत्यः ? विमलशीलमेव भूषणं तेन आढ्या:-संयुक्ताः । हे जिनेश ! हे ऽमथिताश !' मथिता-हता आशा-अभिलाषो येन, हे निरभिलाष ! / तुः अवधारणे । अहं भरतः तासां सतीनां नामजपनेन पूतः-पवित्रो जातः । कथंभूतोऽहं ? यानां-लक्ष्मीनां निकेतनं गृहम् । "लक्ष्मी: पद्मा रमा या सा" इत्यादि हैमः (kA0 2, zlo0 140) / यतः ( श्रीधर्मसूरिकृते मङ्गलस्तोत्रे zlo0 13) "ब्राह्मी चन्दनबालिका भगवती राजीमती. द्रौपदी कौशल्या सुमृगावती च सुलसा सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य दयिता चूला प्रभावत्यपि पद्मावत्यपि सुन्दरी दिनमुखे कुर्वन्तु वो मङ्गलम् ॥ 1 ॥ 1. 'जलदाविलस्तदपि' इति पाठः । श्रीहीरालाल हंसराजेत्यैभिर्मुद्रिते स्थूलभद्रचरित्रे । 2-3. स्थूलभद्रचरित्रे (de0lA0pu0jai0) 558-559 तमे पद्ये । Page #127 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् ____ तथा चेटकराजस्य सप्त पुत्र्यः-ज्येष्ठा 'क्षत्रियकुण्डन पुरे महावीरभ्रातृनन्दी( न्दि?)वर्धनस्य पत्नी 1, सुज्येष्ठा वीरजिनहस्ते व्रतिनी जाता यस्यां पेढालविद्याधरेण भ्रमररूपेण निक्षिप्तवीर्यजातः सत्यकिविद्याधरो लोके महादेव उच्यते 2, मृगावती 'कौशाम्बी 'पुरे शतानीकनृपस्य पत्नी यस्या उदयननाम्ना पुत्रेण चण्डप्रद्योतनपुत्री वासवदत्ताऽपहृता, मृगावती सा वीरपार्श्वे दीक्षां गृहीतवतीति 3, प्रभावती 'vItabhaya'pattane श्रीउदयननृपस्य पत्नी यया हासाप्रहासापतिविद्युन्मालिकृतजीवत्स्वामिप्रतिमा पूजिता निजगृहे उदयनराजर्षिस्तु 'गोकले' रोगवशात् भक्षितविषमिश्रितदधिः स्वर्गं गतवान् 4, चेलणा राजगृहे श्रेणिकनृपपत्नी 5, पद्मावती 'चम्पाऽनगर्यां दधिवाहननृपस्य पत्नी 6, शिवादेवी 'उज्जयिन्यां' चण्ड-प्रद्योतनस्य पत्नी 7, इति सप्तापि चेटकपुत्र्यः शीलयुक्ताः । तथा सकलतीर्थङ्करमातरः शीलवत्यः ॥ सवैया इकतीशा (दिक्पट 84 बोलेति नाम्नि ग्रन्थे sa0 45) 1पुण्यके कचोल रंग रोलके निचोल सोल शीलथै अडोल याकी जातिमैं महासती यामै जगतातनकी मात अवदात गात नमैं जाकुं इंद जात नित्तही महीपती । दानके स्वभाव साचे तपके प्रभाव जाकै 2राचइ नहीं भाव काचे माचे साधुसंगती धर्मकी अवलंबिनी जो दोषकी विलंबिनी नितंबिनी है ऐसी ताकू क्यूं न पंचमी ग्ती?॥1॥ इति निश्चयतो भावनया पालितं शीलं मोक्षाय भवति । परं व्यवहारतो लज्जयाऽपि पालितं शीलं वरम् । यतः "स्त्रिया कयाचिद् रतये हि कश्चि-दाकारितो मक्ष्वधिचन्द्रशालम् । भाण्डस्य भग्नादपराच्च मे ही-रित्युक्तितः सोऽपि ततो निवृत्तः ॥ 1 ॥ upa0 नो सेव्योऽन्यनरस्त्वया मयि गते देशान्तरे चेद् भृशं कामोद्दीपनता तदा भज हिया युक्तं गदित्वेत्यगात् । 1. तात्पर्यम्-पुण्यस्य कच्चोलकस्य ( पात्रविशेषस्य ) रङ्गस्य निष्कर्षरूपेण षोडश शीलेन अकम्प्रा यस्यां जातौ महासत्यः यस्यां जगत्तातस्य मातरः अवदातगात्रा नमन्ति यस्यै इन्द्रजातिनित्यं महीपतयः । दानस्य स्वभावः सत्यः (यस्याः) तपसः प्रभावः यस्यै रोचते न अपक्वभावेन रक्ता साधुसङ्गतौ धर्मस्य अवलम्बिनी या दोषस्य विलम्बिनी नितम्बिनी अस्ति ईदृशी तस्याः कथं न पञ्चमी गतिः ? ॥ 2. 'नहि भाव काचइ नाचे माचे साधु0' इति प्रकरणरत्नाकरे प्रथमे विभागे । 3. शिरोगृहम् । 4. 'भज हिया' इति पदेऽत्र संयुक्तत्वात् छन्दोभङ्गो दृश्यते, परन्तु श्रीहेमचन्द्राचार्टकाररकारादिसंयुक्ते वर्णे छन्दोभङ्गो न कथितः । यतः प्रोक्तं तैः छन्दोऽनशासने प्रथमे संज्ञाध्याये' xix पविसर्गानस्वारव्यञ्जनाहादिसंयोगे' इति सत्रस्य स्वोपज्ञवत्तौ-'जिह्वामलीये उपध्मानीये विसर्जनीयेऽनस्वारे व्यञ्जने हादिवर्जिते संयोगे च परे हुस्वोऽपि गो भवति वक्रश्च । अहादीति समस्तव्यस्तसङ्ग्रहात् हेसंयोगे हंसयोगे रसंयोगे च न गुरुः । आदिशब्दात् यथादर्शनम्' / हादिसंयोगे च यथा-"स्पृष्टं त्वयेत्यपहियः खलु कीर्तयन्ति । " Page #128 -------------------------------------------------------------------------- ________________ . 111 श्रीभावप्रभसूरिकृतम् तज्जातं हि तथा स्त्रिया'''हुतनरे पृष्टेऽपहर्षे कथं त्रुट्यद्भाण्डविवेकतो धृतहिया शीलश्रिये तत् स्थितम् ॥ 2 ॥ शार्दूल0 ' जन्तूनां विधिवशादन्यथाऽपि जायते । यतः "हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद् गणिका च जाता । पुत्रं पति समधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ? ॥ 1 ॥ " वसन्त0 इति । "कोकिलानां स्वरो रूपं, नारी रूपं पतिव्रतम् । _ विद्या रूपं कुरूपाणां, क्षमा रूपं तपस्विनाम् ॥ 1 ॥ " anu0 अतो महानिशीथे प्रोक्तम् । धन्यः पुण्यः स यः शीलं पालयति । इति षट्त्रिंशत्तमवृत्तार्थः ॥ 36 ॥ सूत्रम् सीताहतिर्जलधिलङ्घनमाहवश्च ___रक्षोवधः प्रतिह (कृ ? )तिर्खलनप्रवेशः । पुण्या यतो विमलशीलतया पदार्थाः . प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ? ॥ 37 ॥ व्याख्या-सीतेति । हे प्रभो ! यतः कारणात् एते पदार्थाः विमलशीलतयानिर्मलशीलत्वेन करणेन पुण्या:-पवित्राः वर्तन्ते, श्रोतृणामपि धर्मप्राप्तये भवन्तीत्यर्थः । अन्यथा शीलं विना एते पदार्थाः कथं पुण्याः ? यतो लौकिकरामायणादीनि शास्त्राणि शृण्वतामपि पापाय भवन्ति । तथा तव हियाऽपहियो मम हीरभूच्छशिग्रहेऽपि द्रुतं न धुता त्त्ः। बहलभ्रामरमेचकतामसं मम प्रिये ! क्व समेष्यति तत् पुनः ? ॥ " काव्यकल्पलतायाः प्रथमे प्रतानेऽपि "ग्वक्रो दी? विसर्गान्तः सानुश्वारो द्विमात्रकः । .. अहादिसंयुते वर्णे, व्यञ्जने चाग्रगे लगुरुः ॥ तीव्रप्रयत्नोच्चारेण, हादावपि लघुर्गुरुः । बर्हभारेषु केशान् वा, सुप्तमीन इव हृदः ॥ 1. आकारिते पुरुषे । 2. तस्मात् कारणात् 3. 'काऽस्मि' इति सुभाषितरत्नभाण्डागारे (pR0 378) / 4. अत्र पाठप्रपातः प्रतिद्वये । Page #129 -------------------------------------------------------------------------- ________________ 112 श्रीजैनधर्मवरस्तोत्रम् कथंभूता: पदार्थाः ? 'प्रोद्यत्प्रबन्धगतयः' प्रोद्यत्सु-उत्कटेषु प्रबन्धेषु-वीररसादिमयेषु गतिःगमनं येषां ते इति । ते के पदार्थाः ? तानाह-सीताहतिः रावणेन सीतायाः हरणं कृतम्, तदनन्तरं रामचन्द्रेण जलधिलङ्घनं कृतम्, ततश्च रावणेन सह आहवः-सङ्ग्रामः कृतः, ततो रणेन रक्षस:रावणस्य वधः कृतः-जातः । रक्षःशब्दो नपुंसकः हसान्तः । ततः प्रतिह ( कृ? )तिःसीता गृहं नीता । ततो लोकापवादात् सीता अटव्यां मोचिता । ततः सीतायाः दिव्यं दत्तम् । तेन सीताया ज्वलनप्रवेशः कृतः । ततो विमलशीलतया सीता पुण्या-पवित्रा जाता । अत्रापि पुण्यशब्दो योज्य इति । सीताशब्दो दन्ततालव्य इति ॥अत्र् लेशतः सम्बन्धमाह__'अयोध्याऽयां दशरथपुत्रौ राम-लक्ष्मणौ स्तः । 'पद्मन जनकनृपपुत्री जानकी परिणीता । कैकयीराज्ञीवरव्यतिकराता सीताया सह राम-लक्ष्मणौ वनं गतौ । सौमित्रिणा वंशजालान्तरस्थितो विद्यां साधयन् शम्बूकनामा सूर्पणखापुत्रो हतः क्रीडताऽज्ञानतः । तत्रागतया सूर्पणखया दृष्टो रामः । रूपरञ्जितया कामातुरया भोगार्थं याचितः । तेन तिरस्कृता । इतश्च शम्बूकनिमित्तं लक्ष्मणस्य रामेण सह सिंहनादो मया सङ्कटे विधेय इति कृतसङ्केतस्य शम्बूकपक्षीयविद्याधरैः सह युद्धं लग्नं वर्तते स्म । तया चन्द्रणखया गत्वा रावणाग्रे सीतारूपं वर्णितम् । तस्य मनश्चलितम् । yataH"dvijarAjamukhI मृगराजकटि:, तरुराजविराजितजङ्घतटी । यदि सा वनिता हृदये वसिता, क्व तपः क्व जपः क्व समाधिविधिः ॥ 1 ॥ " तोटकम् अथ बालभारते (आदिपर्वणि sa0 1, zlo0 36) अपि- . "अभ्यस्य शश्वज्जघने घनेऽस्याः, सौभाग्यसिन्धोः पुलिने पुलिन्दः । वेध्यं शराणां कुरुते न कस्य, चलं च सूक्ष्मं च मनो मनोभूः ? ॥ 1 ॥ " upa0 स पौलस्त्यस्तत्र गत्वा मन्त्रविद्याविज्ञाततत्सिंहनादसङ्केतः स्वयं सिंहनादकरणच्छलेन तदनुकृतगमने रामे मुनिप्रतिबोधितं जातिस्मरणवन्तं सीतासमीपस्थं रक्षार्थं युध्यमानं जटायुनामानं पक्षिणं हत्वा गृहीत्वा सीतां 'लङ्कां' समाययौ । लौकिकास्तु "न भूतपूर्व(o ) न च केन दृष्टो, हैमः ( हेम्न: ?) कुरङ्गो न कदापि वार्ता । तथापि तृष्णा रघुनन्दस्य, विनाशकाले विपरीतबुद्धिः ॥ 1 ॥ " उपेन्द्रवज्रा इति सौवर्णमृगच्छलं कथयन्ति । ततो ज्ञातव्यतिकरौ राम-लक्ष्मणौ पुण्यवशाद् वानरविद्याधरैः सुग्रीवादिभिर्मिलितैः समुद्र-सेतुनामानौ नृपौ रावणसेवको सागरोपकण्ठं जित्वा बद्ध्वा विद्याबलेन 'लङ्काऽसमीपमाजग्मतुः । अत्र लौकिका:-सागरमध्ये पाषाणइबद्धपालिः वानराः पशव एव । एतः 1. रामचन्द्रेण । 2. तमनु-लक्षीकृत्य कृतं गमनं येन स तस्मिन् । Page #130 -------------------------------------------------------------------------- ________________ - 113 श्रीभावप्रभसूरिकृतम् . "ये मज्जन्ति निमज्जयन्ति नितरां ते प्रस्तरा दुस्तरा वार्थी वीर ! तरन्ति वानरभटानुत्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः सोऽयं दाशरथेः प्रतापमहिमा सर्वः समुज्जृम्भते ॥ 1 ॥ " शार्दूल0 इत्यादि । "विजेतव्या लङ्का चरणतरणीयो जलनिधि विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमवधीद् राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ 1 ॥ " शिखरिणी अथ 'दूताङ्गदनाटके (pR0 5-6) मन्दोदरी रावणं प्रत्याह 3"पि( पे )क्ख पि( पे )क्ख अच्छ (च्च )रियं । [गाहा-] विलसि( द )सरोसवाण(न)र-वरूहिणीकलयलस्स कल्लोला । , इह तुह विलासवासम्मि वीर ! विरयंति पडिसद्दा( इं) ॥ 1 ॥ अज्जवि न को वि दोसो, रहुपहुणो देव ! देहि वियदेहिं (वैदेही)| मन्दोदरीइ(a) मंडनमखण्डभावं समब्भेउ दु) ॥ 2 ॥ सोपहासं रावण आह "एकं तावदकृत्यमेतदतुलं यन्मैथिलीयं हृता द्वैतीयीकमिदं विमृश्य यदसौ तस्मै तदा नार्पिता । तार्तीयीकमदश्च( मिदं तु) यत् कपिभटैर्बद्धेऽपि( द्य) वारांनिधौ सन्धानं दशकन्धरो रचयति क्ष्मानन्दिनीमर्पयन् ॥ 1 ॥ " शार्दूल0 1. समस्ति पद्ममिदं सुभाषितरत्नभाण्डागारे (pR0 124), परन्तु तृतीयं चरणं विहाय सर्वत्र पाठभेदाः, यतः प्रथम-द्वितीय-तुरीयपादा अनुक्रमेण यथा ये मज्जन्ति निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे, वाधौं वीर ! तरन्ति वानरभटान् संतारयन्तेऽपि च, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते । 2. इदं नाटकं श्रीसुभटकविना प्राणायि । काव्यमालायां 28 तमगुच्छकरूपेण मुद्रितं निर्न्न्य्साग्राख्य्य्न्त्राल्ये। 3-4. छाया-प्रेक्षस्व प्रेक्षस्व आश्चर्यम् । गाथा विलसितसरोषवानरवरूथिनीकलकलस्य कल्लोलाः । इह तव विलासवासे वीर ! विरचयन्ति प्रतिशब्दान् (m) ॥ अद्यापि न कोऽपि दोषो रघुप्रभोर्देव ! देहि वैदेहीम् । मन्दोदर्या मण्डनमखण्डभावं सम्मभ्येतु ॥ Page #131 -------------------------------------------------------------------------- ________________ 114 श्रीजैनधर्मवरस्तोत्रम् बिभीषण आह "मनुष्यौ न मनुष्यौ तौ, वानरास्ते न वानराः । व्याजेन किमपि छन्नं, देव ! दुर्दैवमेव ते ॥ 2 ॥ " anu0 तदियं मुच्यतां निशाचरकुलकालरात्रिमैथिली इति वचसा रुष्टेन रावणेन निष्कासितो बिभीषणो रामाय मिलित इति । अथ रावणं प्रति अङ्गद आह "समं प्रतिज्ञया येन, तीत्वा दुस्तरमर्णवम् । वनद्रुमाः सुवेलस्य भज्यन्ते त्वद्भुजा इव ॥ 1 ॥ anu0 तदा साटोपं रावण आह "पारावतैः किमयमम्बुनिधिर्न तीर्णः क्रान्ताः कथं न कपिभिः क्वचनापि शैलाः । . तद् वेद्मि दोर्बलमसौ यदि शौर्यरेखा माविष्करोति करवालकषोपले मे ॥ 1 ॥ " वसन्त0 इति दूताङ्गदनाटके ( pR0 10, zlo0 34) लौकिकाः पठन्ति अथैकविंशतिदिवसानन्तरं हनुमता राममुद्रिकां समर्प्य सीताया भोजनं कारापितम् । ततो मिथो युद्धं जातम् । प्रान्ते रावणेन शक्त्या वक्षसि ताडितो लक्ष्मणो मूर्च्छया प्तित्ः। ततो रात्रावेव हनुमत्प्रमुखैर्विद्याधरैः कन्यासहस्रयुता विशल्या नाम्नी कन्याऽऽनीता । पूर्वकृतपुण्यातिशायिन्या तया स्पर्शितः (स्पृष्टः ?) लक्ष्मणः सज्जो जातः । पर्यणायि ताभिः सह, लौकिकास्तु 'विशल्यां' औषधी पठन्तीति । प्रभाते युद्धे लग्ने हतो लक्ष्मणेन rAvaNa'zcaturthyAM गतः । ततः सीतां लात्वा 'अयोध्यां' गतौ राम-लक्ष्मणौ । यतः सीता महासती राज्यशृङ्गारार्पणप्रलोभिताऽपि रावणेन न शीलाद् भ्रष्टा । एकदा नष्टचर्यागतेन रामेण गाञ्छिकवचनं श्रुत्वा त्यक्ता । यतः "न राज्ञा सह मित्रत्वं, न सो निर्विषः क्वचित् । न कुलं निर्मलं तत्र, स्त्रीजनो यत्र जीवति ॥ 1 ॥ anu0 पश्चात् पुत्र-लवाङ्कशप्रयोगेण सीता आनीता । रामेणोक्तम्-वैदेहि ! एहि, दिव्यं विधेहि, कलङ्कं पिधेहि । अथात्र दिव्याधिकार: "दिव्यं सप्तविधं प्रोक्तं, यथायोग्यं तथा बुधैः । / दिव्याधिवासनापूर्वं, कर्तव्यं देवसन्निधौ ॥ 1 ॥ anu0 1. नरकभूमौ इति ज्ञेयम् । Page #132 -------------------------------------------------------------------------- ________________ 115 श्रीभावप्रभसूरिकृतम् फालं जलं घटं चैव, विषं कोषश्च पञ्चमः । षष्ठं च चापि (?) तुला दिव्यं, सप्तमं तप्तमाषकम् ॥ 2 ॥ anu0 आज्ञाभङ्गो नृपवधः, स्त्रीवधो वर्णसङ्करः । परस्त्रीगमनं चौर्य, गर्भं चैव पति विना ॥ 3 ॥ anu0 बाढवदण्डपारुष्यं, गर्भपातनमेव च । अपराधा दश प्रोक्ता, नीतिशास्त्रविशारदैः ॥ 4 ॥ " anu0 पाठान्तरम् "जल1मग्निरर्घटं 3 कोशो 4, विषं 5 माषाश्च 6 तन्दुलाः 7 / / काल8स्तुला 9 सुतस्पर्शो, 10 दिव्यानां दशकं जगुः ॥ 5 ॥ " anu0 इति दिव्याधिकारः । तेषु अग्निदिव्यमत्र रामेण दत्तम् । तदा पञ्चाशद्धनुर्मित-"रिकायां खादिराङ्गारपूरितायां तत्र सीता महासती सत्यश्रावणा यथा "मनसि वचसि काये जागरे स्वप्नमार्गे ___ यदि मम पतिभावो राधवादन्यपुंसि । तदिह दह शरीरं मामकं पावकेदं । विकृतसुकृतभाजां येन साक्षी त्वमेव ॥ 1 ॥ " मालिनी इत्युक्ते "हाकारगर्भितमुखेषु वलीमुखेषु - वैमानिकेषु न्य्नोद्क्मुत्सृज्त्सु। व्योमाङ्गणाक्रमणकौतुकदत्तफाला ज्वालाकलापविकटाऽनलमाविवेश ॥ 2 ॥ " वसन्त0 देवैः पुष्पवृष्टिविहिता । वह्निर्जलम् । यत:"सीतया दुरपवादभीतया, पावके स्वतनुराहुतिः कृता । पावकोऽपि जलतां जगाम यत्, तत्र शीलमहिमा विजृम्भितः ॥ 3 ॥ " रथोद्धता तत्र जलपूरप्लाव्यमाना लोकाः हे सीते ! महासति ! रक्ष रक्ष अस्मानिति कथ्यमानाः । तदा सीतया मण्डलाकारहस्त चालनेन स्तम्भितं जलम् । मण्डलाकारकुण्डजलाशयो जातः । तरत्कमलस्था कमला इव स्वयं जलाशयान्निर्गता सीता रामं त्रपाश्याममुखं दृष्ट्वा प्राह "मा गा विषादभवनं भुवनैकवीर ! निष्कारणं विगणिता किमियं मयैव । 1. 'वालनेन' इति ख-पाठः । Page #133 -------------------------------------------------------------------------- ________________ 116 श्रीजैनधर्मवरस्तोत्रम् देवेन केनचिदहं दहने निरस्ता । निस्तारिता च भवतैव हदि स्थितेन ॥ 4 ॥ " वसन्त0 रामो मूर्छा गतः । सीता तु तदैव जयभूषणकेवलिपार्श्वे दीक्षां लात्वा तपस्तत्त्वा मृत्वाऽच्युतेन्द्रो जातः । यदा 'videha'kSetre रावणजीवस्तीर्थङ्करो भविष्यति तदा सीताजीवोऽस्य गणधरो भूत्वा मोक्षमेष्यति । अथ कालान्तरेण रामोऽपि व्रतं गृहीत्वा केवली भूत्वा मुक्तिं ययौ । इति सम्बन्धलेशः सीतायाः सम्पूर्णः इति सप्तत्रिंशत्तमवृत्तार्थः ॥ 37 ॥ सूत्रम् आबालगाङ्गसलिलामलशीललीले ! ___ हे भग्नि ! सुन्दरि ! पुरा चरणे निषिद्धा । .. प्रोद्यत्तपाः प्रकुरु ते शुचिचित्तवृत्त्या यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः ॥ 38 ॥ व्याख्या-आबालेति । हे सुन्दरि ! हे भग्नि ! सहजे ! आबालगाङ्गसलिलामलशीललीले ! बालं अभिव्याप्य इति आबालं गङ्गाया इदं गाङ्ग सलिलं तद्वद् अमला शीललीला यस्याः सा तस्याः सम्बोधनं इति । त्वं तत् 1चरणं कुरु । कया ? शुचिचित्तवृत्त्या-निर्मलचित्तव्यापारेण कृत्वा । कथंभूता त्वं ? पुरा-पूर्वं मया-भरतेन चरणे-चारित्रे निषिद्धा । (पुनः) कथंभूता त्वम् ? 'प्रोद्यत्तपाः' प्रोद्यत्-उत्कटं तपो यस्याः सा, षष्टिसहस्राणि कृताचाम्लतपाः । यस्मात्यतः क्रियाः भावशून्याः न फलन्ति । 2भग्नी भगिनी' इति शब्दप्रभेदे (zlo0 41) / अत्र लेशतः सम्बन्धः- . भरतः षट्खण्डं साधयित्वा 'अयोध्यां' समागतोऽभिषेकोत्सवप्रान्ते सम्भालनार्थ नियुक्तनरैर्निजान् आकारयामास । यतः "षष्टिवर्षसहस्राणि, विरहोत्कण्ठिताशयान् । राजा निजान्निरैक्षिष्ट, नियुक्तनरयोजितान् ॥ 1 ॥ " anu0 . ततः दुर्बलां बाहुबलिनः सोदरी हेमन्तम्लाननलिनीमिव नि:श्रीकरूपां सुन्दरी वीक्ष्य क्रोधाध्मातश्चक्री तान् ब्रूते स्म-रे रे नियुक्ताः ! किं मदीयेऽपि गृहे न सूदाः सन्ति ? ओदनानि न सन्ति ? अथवाऽसौ किमपि नाश्नाति ? किं वाऽस्याः किं रोगोऽस्ति ? तर्हि किं वैद्या न सन्ति ? भर्वन्ध्या वर्तते ? ओषधीन प्रसौति ? वा किमसौ यतो दरिद्रपत्रीवत् कृशामेनां दृष्ट्वाऽहं दुःखितो जातः । तदा चैरधिकारिनरैः प्रोक्तम्-युष्माकं गृहे सर्वमस्ति । 1. चारित्रम् । 2. 'भगिनीमपि भग्नी च' इति पाठान्तरम् । Page #134 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 117 परं यद्दिनादारभ्य यूयं देशसाधनार्थं चचाल तत्प्रभृति नित्यश इयं आचाम्लानि करोति । तथा 1स्वामिना प्रव्रजन्ती असौ निवारिता तत्प्रभृति भावसाध्वी जाताऽसौ संसारच्छेदनाय । तदा भरतेन सुन्दरी सम्भाषिता । तदा सुन्दर्या प्रोक्तम्-एवमेव । तदा चक्री प्राह स्म-हे सुन्दरि! हे महासत्त्वे ! साधु साधु तव तत्त्वे मतिर्निर्मला रमते, त्वं प्रव्रज्यां प्रपद्यमाना प्रमादतो मया तदा निवारिता । ततो दीक्षामहोत्सवेन चक्रिणा कृतेन सुन्दरी 'अष्टापद गिरौ समवसृतस्य श्रीऋषभदेवस्वामिनः समीपे व्रतं गृहीत्वा निर्मलं चारित्रं पालयामास । इति पूर्णः अस्याः सम्बन्धस्तपोऽधिकारेऽपि वाच्यः । यतः "दातव्यं धन्यवद् दानं, शीलं सीतेव निर्मलम् । सुन्दरीवत् तपः कार्य, भावना भरतेशवत् ॥ 1 ॥ " anu0 इत्यष्टत्रिंशत्तमवृत्तार्थः ॥ 38 ॥ अथ तप आश्रित्याहसूत्रम्... ब्राह्मी सुसुन्दरिकया सह तं वनस्थं वल्ल्यावृताङ्गवरबाहुबलिं बभाषे । गर्जाश्रयं जहिहि कर्मलयं लभस्व ___ दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ 39 ॥ व्याख्या-(ब्राह्मीति । ) सुसुन्दरिकया सुभगिन्या साध्व्या सह ब्राह्मी तं वल्ल्यावृताङ्गवरबाहुबलिं बभाषे-जगाद । वल्लिभिः आवृतं-आच्छादितं अङ्गं यस्य सः, वरश्चासौ बाहुबलिश्च तम् । कथंभूतं तम् ? वनस्थं-वनवासिनमिति । हे भ्रातः ! त्वं गर्जाश्रयं जहिहि-त्यज । गर्जे-गजे आश्रयो-निवासः ( यस्य) तं, गजारोहणमित्यर्थः । "गर्जः गज" इति शब्दप्रभेदः (?) / त्वं कर्मलयं लभस्व-कर्मनाशं प्राप्नुहि । अत एव त्वं दुःखाकरोद्दलनतत्परतां विधेहि-दुःखाङ्करस्य उद्दलने-उत्पाटने तत्परतां-आदरत्वं विधेहि-कुरु । कायोत्सर्गस्तपोमध्ये कथितोऽस्ति-"3पायच्छित्तं विणओ" इत्यादि (अतिचारगाथायां सप्तमी) गाथा । अत्र सम्बन्धः 1. त्वया भरतेन । 2. वैजन्तीकोशे भूमिकाण्डे (zlo0 60) "स्तम्बेरमो गजो गर्जः इति पाठः । 3. सम्पूर्णा गाथा तच्छाया चैवम् "पायच्छित्तं विणओ, वेयावच्चं तहेव स्ज्झाओ। झाणं उस्सग्गो वि a, अभितरओ तवो होइ ॥ " [ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति ॥ ] Page #135 -------------------------------------------------------------------------- ________________ 118 श्रीजैनधर्मवरस्तोत्रम् ___ यदा षट्खण्डं जित्वा 'अयोध्याऽयां समेतः श्रीभरतोऽष्टानवतिभ्रातृणां दीक्षाऽनन्तरं स्वस्थानप्रवेशाभावे चक्रस्य सुवेगनामानं दूतं बाहुबलेराकारणाय मुमोच । स दूतो ऽबहुली 'देश तक्षशिलाऽनगरी गत्वा भरतसुखोदन्तमुदित्वा बाहुबलेराह्वानकारणं कथयामास-चेद् भवान् बाहुबली तत्र नागमिष्यति तदा विरोधो भविष्यति । बलिष्ठो भरत इन्द्रेण सहैकत्र सिंहासने तिष्ठति । अस्य सेवां सर्वेऽपि राजानः कुर्वन्ति । अस्य चलितं चतुरङ्गसैन्यं को रुणद्धि ? सर्वैः सर्वत्र चक्री इति गीयते । यदि राज्येन जीवितव्येन कार्यं तदैनं भजस्व इत्युक्ते दूतेन सति बाहुबलिः प्राह "1सदा तदाज्ञां स्वशिरःकिरीटं, कुर्वन्ति किं नाम न ते नरेन्द्राः । यस्यानुजः स्फूर्जति वर्यशौर्यो, महामहा बाहुबली बलिष्ठः ॥ 1 ॥ upa0 चक्री स चक्रभ्रमतो बभूव, तन्निग्रहाद् बिभ्यति ये वराकाः । ते तस्य सेवां रचयन्तु तं तु, न कुम्भकारादधिकं करोमि ॥ 2 ॥ " upa0 इत्याद्युक्त्वा त्वं दूतोऽवध्य इति मुक्तः । स आगत्य चक्रिणं यथोक्तं जगौ । भरतोऽपि समग्रसैन्यमादाय 'बहुली देशं ययौ । चक्रि-बाहुबलिनोईयोरपि सैन्ययोयुद्धं लग्नम् । अथ महारणे प्रवृत्ते मा भूत् सकललोकक्षय इति विचार्य देवाः श्रीवृषभाज्ञया सैन्ययुग्मं युध्यमानं निवार्य चक्रिणं प्रबोधयामासुः काव्यानि ( पद्मानन्दे sa0 17, zlo0 230, 231, 233, 235) "के न पूर्वमभवन् भुवो 2धवा, मेदिनी कमपि नेयमन्वगात् । व्रीडमप्यभृत नागभर्तरि, भ्रंशभाजि दधती नवं नवम् ॥ 1 ॥ रथोद्धता नैतया कति पतित्वधारिणो, मारिता बत परेषु लुब्धया । रागिणो गुणनिधीन् यदृच्छया, जीवतोऽपि कति ते यमत्यजन् ॥ 2 ॥ रथो0 वैभवेऽपि भुवनस्य भोग्यता-मेति तल्पमितमेव भूतलम् । श्रीभरेऽपि सति भोज्यताऽधिकं, स्वस्य किञ्चिदपि नोपकारकम् ॥ 3 ॥ रथो0 तद्भुनीवनरेबिलगसागर, रुद्धमस्ति न कियद्धरातलम् । भूलवोऽयमपि तद्वदुच्यतां, मुच्यतां सह कुलेन विग्रहः ॥ 4 ॥ " रथो0 इति । हे भरत ! त्वं रणं त्यज । गृहं याहि । पाहि जनान् । तदा भरतेन भणितम्-मम चक्ररत्नं 'विनीतां' न प्रविशेत्, द्वितीयं कार्यं नहि । ततो देवा आगत्य बाहुबलिं बोधयन्ति स्म । तेनोक्तम्-तातदत्तं राज्यं पालयामि । इमं लोभिनं भरतं न भजामि । अयुध्यमानेन समं नाहं युध्ये ततो विवादभञ्जनार्थं द्वाभ्यां स्वामिभ्यां दृग्-वाग्-भुज-दण्ड-युद्धैर्योध्यं । येन गजादिसंहारो न स्यात् । ततो भरतस्य दृष्टियुगं सङ्कचितं रविदर्शनात् कैरववत् मिथो विलोकनात्, 1. इमे पद्ये वर्तेते पद्मानन्दमहाकाव्ये (sa0 17) यच्छ्लोकाङ्कौ 77,92 / 2. पतयः । 3. विभाग' इति क-पाठः । Page #136 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 119 न बाहुबलेरिति जितं बाहुबलिना । अथ तयोर्वाग्युद्धम् भरतेन 1क्ष्वेडा तेने । ततो बाहुबलिना सिंहारवः कृतः ततः (पद्मा0 sa0 17, zlo0 303) "क्रमेण कार्यं भरतेश्वरस्य, क्ष्वेडा खलस्यैव जगाम मैत्री। बलोदधेर्बाहुबलेः पुनः सा, सन्मित्रमैत्रीव परां प्रवृद्धिम् ॥ 1 ॥ " upa0 शास्त्रीयवादेऽपि बाहुबलिर्जयं प्राप इति । अथ भुजाभ्यां युध्यमानौ तौ बाहुबलिना व्योम्नि भरत उल्लालितः पतन् कृपया धृत इति प्राप्तजयः सौनन्देय इति । अथ मुष्टियुद्धेऽपि बाहुबलेविजयो जात इति । अथ दण्डेनापि भूमण्डलान्तरा कण्ठभारं भरतो ममज्ज । इति युद्धैः समग्रैरमुना जितोऽहं किं नास्मि चक्रीति वितर्कभाग् । ततो यक्षैश्चक्रं चक्रिहस्तेऽर्पितम् । प्रत्ययो जातः । ततो भरतोऽनुजं जगौ । काव्यानि ( पद्मा0 sa0 17, zlo0 340-346) "अद्यापि किञ्चिन्न विनष्टमास्ते, मा चक्रपातात् प्रलयं प्रयाहि । मन्यस्व मन्यस्व ममानुवृत्तिं, दत्से कथं भ्रातृवधात् कलङ्कम् ॥ 1 ॥ upa0 इत्युन्नदन्तं प्रसरन्मदं तं, ज्येष्टार्षभिं बाहुबलिर्बभाषे । किं लोहखण्डेन करस्थितेन, विगर्हसे बाहुबलेर्बलौघम् ? ॥ 2 ॥ upa0 कृ)क्ष? )तोऽसि युद्धेनिखिलैर्न किञ्चि-च्चक्रस्य से सर्पति यस्य दर्पः । तद् ब्रूहि दण्डेन निहत्य चूर्णी-करोमि नालीदलवद् बलेन ॥ 3 ॥ upa0 प्रोल्लासयाम्भयभ्रपथेऽथ वात-क्रान्तार्कतूलावलिलीलया किम् ? / घनेन लोहाधिकरण्युरोऽन्तः, किं वज्रवत् क्षोणितले क्षिपामि ? ॥ 4 ॥ upa0 अरान् सहस्रं विशरारुभावं नयेऽस्य किं वा लवशो विदार्य । करोम्यधिष्ठायकतां प्रपन्नान्, यक्षान् विलक्षान् कणशो विशीर्य ॥ 5 ॥ upa0 अन्यानिव क्षोणिधवाननेन, मामप्यमुं भापयसे किमु त्वम् ? / लब्धं त्वया स्वस्य बलप्रमाणं, चक्रस्य सम्प्रत्यवलोकय द्राक् ॥ 6 ॥ upa0 तेनेति चक्रोदितगर्हणाभि- लस्थलस्थभृकुटीकरालः । चक्री क्रुधा बाहुबलेर्वधार्थं, सौजसा प्रेर्य मुमोच चक्रम् ॥ 7 ॥ इन्द्रवज्रा तत् चक्रं गत्वा बाहुबलिनः प्रदक्षिणां दत्त्वा पुनर्भरतहस्ते ययौ । स्वगोत्रजान् न हन्ति चक्रम् । 'बहली पतिः प्राह स्म-हे भरत ! त्वया सन्धा भग्ना । यतो दण्डयुद्धं मुक्त्वा चक्रं मुक्तम् । न्यायभ्रष्टस्त्वम् । निर्मले कुले कलङ्को दत्तः । काव्यम् "एकेन्द्रियस्यापि तवास्य चक्रिन् !, चक्रस्य मद्रक्षणदक्षिणस्य । - योऽभूद् विवेकः स न ते कृतोरु-लोभक्रुधो मद्वधबद्धबुद्धेः ॥ 1 ॥ " इन्द्र0 1. सिंहनादः । 2. सुनन्दाया अपत्यं सौनन्देयः-बाहुबलिः । 3. 'इत्थं नदन्तं' इति क-पाठः । 4. 'श्राक्' इति ख-पाठः । 5. पद्मा0 sa0 17, 358 तमे पद्ये 'तवापि' इति पाठः । Page #137 -------------------------------------------------------------------------- ________________ 120 श्रीजैनधर्मवरस्तोत्रम् इत्युक्त्वा मुष्टिमुत्पाट्य चक्रयुतं भवन्तं चूर्णयामि इति ब्रुवन् भरतस्य पार्श्वे गतोऽथो दध्यौ । काव्यम् (पद्मा0 sa0 17, zlo0 361-363) "राज्यस्य लोभादमुनेव धिग् धिङ् मयाऽप्यदो भ्रातृवधो विधेयः । न तेन राज्येन ममास्ति कार्य-1मित्थं मयाऽदः क्रियते यदर्थम् ॥ 1 ॥ upa0 लोभेन कोपेन विनिर्जितेऽस्मिन्, जितेऽति को मे प्रमदो मदो वा । याभ्यां जितोऽसावहमप्यहो चेत्, ताभ्यां जितोऽस्मात् किमु गौरवं तत् ? ॥ 2 ॥ upa0 राज्येऽपि लोभं भरतेऽपि कोपं, त्यक्त्वा ततस्तातपथं प्र्प्द्ये॥ चेद् राज्यलक्ष्मीः परिणामरम्या, तत्याज तातोऽपि कुतस्तदेताम् ? ॥ 3 ॥ इन्द्रवज्रा इदं गदित्वा बाहुबलिः पूर्वोत्पाटितमुष्टिना शिर:केशान् समूलमुन्मूलयति स्म । आत्तव्रतस्य तस्योपरि देवैः पुष्पवृष्टिश्चक्रे । कथं लघुबान्धवान् नमामि ? / तत उत्पादितकेवलस्तातपादान्तं गमिष्यामि । तत्रैव प्रतिमां प्रपन्नः भरतस्तं प्रणम्य स्वस्थानं जगाम । स राजर्षिः प्रावृट्कालेऽपि निष्कम्प आसीत् । काव्यम् (पद्मा0 sa0 17, zlo0 393, 394, 392) "तस्य वल्लिकुलकुञ्जनिकाये-'भूत् खगैः कृतकुलायनिकाये । वैरिणोविहगयोरविरोध-श्छायया दलततेरविरोधः ॥ 1 ॥ स्वागता तत्र वल्लिवलयेन सङ्कले, खेलनं खगकुलस्य रक्षया । बिभ्रतां फणभृतां फणव्रजैः, पल्लवद्विगुणता व्यतन्यत ॥ 2 ॥ रथो0 पावित्र्यं परमद्धिबाहुबलिनः साधोः समाराधये ___ यस्यांहिद्वयसेवया ध्रुवमभूद् दर्भेऽद्भुता पूत्ता। किं ब्रूमो जगतोऽपि हि व्यवहतौ तेनार्हतामप्यसौ. __ प्राक् पीठे स्नपनेऽप्यपावनकृतिप्रष्ठः प्रतिष्ठास्वभूत् ॥ 3 ॥ " शार्दूल0 ___ इत्येवं वर्षान्ते श्रीऋषभजिनेन प्रेरिताभ्यां ब्राह्मी-सुन्दरीभ्यां तत्रागत्य वने कार्योत्सर्गस्थो बाहुबलिरिति प्रोक्तः-गजारोहणं त्यज, तदा तव केवलज्ञानं भवष्यति ऋषभस्वामिना प्रोक्तमस्तीति स्वस्थानं गते ते । अथ बाहुबलिश्चिन्तयति स्म-ज्ञातं मया, मान एव गजः । अधुनाऽनेन सृतम् । सर्वान् लघूनपि प्रव्रज्यावृद्धान् वन्दे । एवं चित्ततोऽभिमानं मुक्त्वा यावत् पादमुदक्षिपत् तावत् त्रुटितघनघातिकर्मा केवलज्ञानं प्राप । अथ साधुवेषं देव्या दत्तं प्राप्य केवलज्ञानी इत्येव ऋषिमण्डलवृत्तौ प्रोक्तमस्तीति समवसरणे गत्वा प्रदक्षिणां दत्त्वा तीर्थाय नमः कृत्वा स मुनिः केवलिसभां भेजे । क्रमेण श्रीवृषभेण सम 'मष्टापद गिरौ मुक्तिं जगाम । इति बाहुबलिसम्बन्धः । इति एकोनचत्वारिंशत्तमवृत्तार्थः ॥ 39 ॥ 1. पद्मा0 361 तमे पद्ये तु 'मकार्यमित्थं क्रियते' इति पाठः । 2. विहित्नीद्द्म्न्दिरे। Page #138 -------------------------------------------------------------------------- ________________ 121 श्रीभावप्रभसूरिकृतम् अथ दानादित्रयाणामुपसंहारेण भरतः स्वगतमाह . सूत्रम् यत् साधवे वितरणं न कृतं च शीलं व्याघ्रादिभीतिभिदुरं न तपोऽपि तप्तम् । यत् क्रूरकर्मभिदतो जिन ! तैर्विभावै र्वध्योऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ॥ 40 ॥ व्याख्या-यदिति । यत्-यतः मया-भरतेन साधवे वितरणं न कृतं, तस्मिन् काले राजपिण्डस्य साधूनामग्राह्यत्वात् । च-पुनः मया शीलं तथाविधं न कृतं-न पालितम् । अपि-पुनः मया तपो न तप्तम् । कथंभूतं तपः ? व्याघ्रादिभीतिभिदुरं-व्याघ्र-व्यालज्वलनादिभयनाशनशीलम् । पुनः यत् मया क्रूरकर्मभित्-क्रूरकर्मभेदकं अनुष्ठानंनिश्चलतया सामायिकादिव्रतं न कृतम् । अतो हेतोः हे जिन ! अहं तैः-प्रसिद्धैः विभावैःप्रमाद कषायादिभिः वध्योऽस्मि-मरणीयोऽस्मि चेत् । हे भुवनपावन ! हा इति खेदे । अहं हतोऽस्मि । तेन पूर्वं मा हन मा हन इति ब्रुवन्तो द्वारि स्थिताः शिक्षिताः श्रावकाः सन्ति स्म । इति चत्वारिंशत्तमवृत्तार्थः ॥ 40 ॥ अथ भावमाश्रित्याहसूत्रम् रम्येऽत्र दर्पणगृहे वृषभाङ्गजन्मा स्वीयोमिकापतनतः परपुद्गलेन । शोभा विभाव्य वदतीत्यव देव ! रागात् सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ 41 ॥ व्याख्या-रम्ये इति । रम्ये-मनोहरे अत्र-अस्मिन् दर्पणगृहे वृषभाङ्गजन्मा-भरतचक्री इति वदति । किं कृत्वा ? परपुद्गलेन शोभां विभाव्य । कस्मात् ? स्वीयोमिकापतनतःनिजमुद्रिकापतनात् । इति किम् ? हे देव ! हे जिन ! अद्य-साम्प्रतं त्वं मां अव-पाहि । कथंभूतं माम् ? सीदन्तं-विषीदन्तम् । कस्मात् ? रागात्-संसाराभिष्वङ्गात् । कथंभूताद् रागात् ? 'भयदव्यसनाम्बुराशेः' भीतिप्रदकष्टानां समुद्रस्तस्मात् । "व्यसनं निष्फलोद्यमे ॥ दैवानिष्ठफले श(स)क्तौ स्त्रीपान-मृगयादिषु । पापे विपत्तावशुभे" इति हैमानेकार्थः (kA0 3, zlo0 1007-1008) / इत्येकचत्वारिंशत्तमवृत्तार्थः ॥ 41 ॥ Page #139 -------------------------------------------------------------------------- ________________ 122 श्रीजैनधर्मवरस्तोत्रम् सूत्रम् शुद्धात्मदर्शसदनं भरतस्य जज्ञे शुद्धात्मदर्शनमहो शुभभावयोगात् । इत्युक्तिलेशकथकस्य ममैधि नाथ ! स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ 42 ॥ व्याख्या-शुद्धेति । शुद्धात्मदर्शसदनं-निर्मलदर्पणगृहं कर्तृपदम् । अहो इति आश्चर्ये । भरतस्य चक्रिणः शुद्धात्मदर्शनं जज्ञे-जातम् । शुद्धस्य-निर्मलस्य आत्मनो दर्शनं-विलोकनं यस्मिन् तत्, विगलितघनघातित्वेन केवलज्ञानं जातिमित्यर्थः । कस्मात् ? शुभभावयोगात् । अथ सम्पूर्णाधिकारत्वात् स्तवनकारः स्वगतं कथयति । हे नाथ ! अत्र भुवने भवान्तरेऽपि मम त्वं स्वामी एधि-भूयाः । अस्तेः एधि रूपम् । कथंभूतस्य मे ? इति-अमुना प्रकारेण उक्तिलेशकथकस्य जैनधर्मवाक्यलेशप्रभाषकस्येत्यर्थः । अत्र सम्बन्धः श्रीऋषभमुक्तिगमनानन्तरं श्रीभरतेन 'सिंहनिषद्याऽख्यं प्रासादं मणिमयमेकयोजनायामं त्रिगव्यूतसमुच्छ्रयं चतुरि षोडशरत्ननिर्मितप्रतिद्वारतोरणं द्वारेष मण्डपप्रेक्षामण्डपाद्यखिलाङ्कितं वर्धकिरत्नेन निर्मापितम् । चतुर्विंशत्यर्हन्मानवर्णादिसहितप्रतिमायुतमिति । पुनः चैत्याद् बहिरेकोनशतं भ्रातॄणां स्तूपान् कारयामास चक्री देवैः प्रतिबोधितः । यतः बालभारते (pa0 11, sa0 1, zlo0 25-26) "1मृतयो हि भवानुचारिका, बत जन्तुं भवनित्यबालकम् । गमयत्यमुमङ्कमङ्कतः, कुरुते तन्मयतां मुधा जनः ॥ 1 ॥ अजनि स्वजनो न कस्य को, न भविष्यत्यथ वा भवभ्रमे । जगदेककुटुम्बिनो जनाः, क्व विपन्ने जनयन्तु तच्छुचम् ॥ 2 ॥ " यदुक्तं रघुवंशे (sa0 8, zlo0 87) "मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्, यदि जन्तुर्न तु लाभवानसौ ॥ 1 ॥ " मुक्तिं गतः प्रभोः शोकं विहाय चक्री भोगान् बुभुजे । ततः स्वामिनिर्वाणवासरात् पञ्चपूर्वलक्षेषु गतेषु रत्नदर्पणधाम्नि स्थितश्चक्री तत्र सर्वाङ्गप्रतिबिम्बितः, केवलिनो ज्ञाने यथोर्ध्वपुरुषाकृतिलोकः । तदा मुद्रिका करात् पतिता । ततो भूपः स्वरूपं दर्पणभित्तौ निभालयन् पतितमुद्रां निःश्रीकां तामङ्गली ददर्श । अहो सधवानां मध्ये विधवामिव गतशोभां विमृश्य सर्वानलङ्कारान् मुमोच चक्री । ततो निःश्रीकं स्वशरीरं समीक्ष्य सर्वमसारतां भावयन् अपूर्वकरणक्रमात् प्राप्तक्षपकश्रेणिः केवलज्ञानं प्राप सः । आसन 1. मरणानि । 2. संसारदासिकाः । Page #140 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 123 कम्पेन शीघ्रमिन्द्रस्तत्राययौ । तेनोक्तः-स्वामिन् ! द्रव्यलिङ्गं गृहाण । तदा केवलश्रीगृहे भरतः केशलोचं चकार । रजोहरणमुख्योपकरणं व्रतलक्षणं समीपदेवतादत्तं जग्राह । यत: "आत्तदीक्षो नमश्चक्रे, शक्रेण भरतस्ततः । सम्प्राप्तकेवलोऽपि स्या-न्न नमस्यो ह्यदीक्षितः ॥ 1 ॥ " anu0 दशसहस्रमितैर्भूपैस्तमनु दीक्षा गृहीता । इन्द्रेण भरतपुत्र आदित्ययशा राज्येऽलङ्कृतः । अथ भरतो यतिदीक्षाकालात् पूर्वलक्षं भुवि भव्यान् प्रबोधयन् परिवारयुतो विजहार । 'अष्टापदे' गत्वा चतुर्विधाहारत्यागेनैकमासान्ते भरतकेवली सिद्धि ययौ, सिद्धानन्तचतुष्टय इति । कौमारे सप्ततिः पूर्वलक्षा अतिवाहिताः भरतेन । वृषभध्वजे राज्यं कुर्वति सति मण्डलिकत्वे भरतो वर्षाणामेकं सहस्रमत्यवाहयत् । ब्रह्मस्थे प्रभुर्यथा वर्षेकसहस्रोनानि षट्पूर्वलक्षाणि चक्रित्वेऽयं व्यतिक्रामति स्म । जातकेवलः पूर्वलक्षमेकं विजह्वे , इत्यायुश्चतुरशीति-पूर्वलक्षाः प्रपाल्य सः । सिद्धि ययौ सुरास्तस्य, निर्वाणमहिमां व्यधुः ॥ 1 ॥ anu0 इति भरतचक्रिसम्बन्धः पूर्णः । इति द्वाचत्वारिंशत्तमवृत्तार्थः ॥ 42 ॥ अथ स्तवनसमाप्तिमङ्गलमाचरन् स्तुतिकारकाणां फलं दर्शयतिसूत्रम् त्रैलोक्यरूपविषये सुपरीक्षणेऽत्र . बिम्बं त्वदीयमतुलं नयनामृताभम् । कर्मापहारि हृदयाम्बुरुहे निधाय ये संस्तवं तव विभो ! रचयन्ति भव्याः ॥ 43 ॥ व्याख्या-त्रैलोक्य इति राका इति युग्मम् । हे विभो ! हे जिन ! ये पुरुषाः तव संस्तवनं रचयन्ति-कुर्वन्ति । किं कृत्वा ? त्वदीयं-तव इदं बिम्ब-प्रतिबिम्बं स्वरूपं वा हृदयाम्बुरुहे-हृत्कमले निधाय-धृत्वा । कथंभूतं त्वदीयं बिम्बम् ? अत्र त्रैलोक्यरूपविषयेत्रिभुवनस्वरूपवस्तुनि परीक्षणे-परीक्षाकरणे अतुलं-उपमानरहितम् । पुनः किंविशिष्टं बिम्बम् ? नयनामृताभं-लोचनेषु सुधातुल्यम् । पुनः किं बिम्बम् ? कर्मापहारिअष्टकर्मनि शकम् । (इति) त्रिचत्वारिंशत्तमवृत्तार्थः ॥ 43 ॥ Page #141 -------------------------------------------------------------------------- ________________ 124 श्रीजैनधर्मवरस्तोत्रम् सूत्रम् राकागणेश्वरनिभास्तेज:पुजैरतीव पुण्याढ्याः । तेऽनन्तसुखसमेता अचिरान्मोक्षं प्रपद्यन्ते ॥ 44 ॥ युग्मम् -आर्याच्छन्दः ते भव्याः पुरुषाः अचिरात्-स्तोककालेन मोक्षं-अचलस्थानं प्रपद्यन्ते-प्राप्नुवन्ति तदनुक्रमणिकामाह-कथंभूताः ते ? राका-पूर्णचन्द्रोपलक्षिता तिथि:-पूर्णिमा, अत्र अधिकारात् चैत्रपूर्णिमा तया उपलक्षितो गणेश्वर:-चैत्रपूर्णिमायां लब्धकेवलज्ञानपुण्डरीकगणपतिः तेन निभाः-सदृशाः । कैः ? तेज:पुजैः । अत्र श्लेषपदत्वात् राकागणेश्वरैः श्रीपूर्णिमागच्छपतिभिः श्रीसुधर्मस्वामिपरम्परागतपट्टाम्बुजप्रभापतिभिर्निभा इति । पुनः कथंभूताः ? अतीव पुण्याढ्या:-भृशं सुकृतभृतः, प्राप्तदेवभवा इत्यर्थः । ततोऽनन्तरं पुनः कथं0 ? अनन्तसुखसमेताः-अनन्तचतुष्टयसमेताः इति । अत्र ये संस्तवं रचयन्तीति पूर्वकाव्योक्तं तस्यायमर्थः-व्यवहारतो जिनशरीरादिवर्णनम् । यतः "सुवर्णवर्णं गजराजगामिनं, प्रलम्बबाहुं सुविशाललोचनम् । . नरामरेन्द्रैः स्तुतपादपङ्कजं, नमामि भक्त्या वृषभं जिनोत्तमम् ॥ 1 ॥ " वंशस्थम् इति । अथ यत्र ज्ञानदर्शनगुणवर्णना क्रियते सा निश्चयनयस्तुतिः । "स्वयंभुवं भूतसहस्रनेत्रमनेक-मेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतविश्वलोक-मनादिमध्यान्तमपुण्यपापम् ॥ 1 ॥ " upa0 इत्यादि सिद्धसेनकृतद्वात्रिंशद्वात्रिंशिकायाम् पुनर्यतः "ज्ञानविष्णुः सदा प्रोक्त-श्चारित्रब्रह्म उच्यते । सम्यक्त्वं तु शिवः प्रोक्तो-'प्यर्हन्मूर्तिस्त्रयात्मिका ॥ 1 ॥ anu0 क्षिति-जल-पवन-हुताशन-यजमाना-'ऽकाश-सोम-सूर्याख्याः । इत्येतेऽष्टौ भगवति, वीतरागे गणा मता:1 ॥ 2 ॥ क्षितिरित्युच्यते क्षान्ति-र्जलं ज्योतिः प्रसन्नता । निःसङ्गता भवेद् वायु-र्हताशो योग उच्यते ॥ 3 ॥ anu0 यजमानो भवेदात्मा, तपोदानदयादिभिः । 3अलेपत्वात् तदाकाश-सङ्काशः सोऽभिधीयते ॥ 4 ॥ anu0 सौम्यमूर्तिरुचिश्चन्द्रो, वीतरागः समीक्ष्यते । ज्ञानप्रकाशकत्वेन, आदित्यः सोऽभिधीयते ॥ 5 ॥ anu0 पुण्यपापविनिर्मुक्तो, रागद्वेषविवर्जितः । श्रीअर्हद्भ्यो नमस्कारः, कर्तव्यः शिवमिच्छता ॥ 6 ॥ anu0 1. अत्रत्यश्छन्दोभङ्गश्चिन्त्यः । 2-3. 'या च', 'अलेपकत्वादाकाशः' इति पाठान्तरे तत्त्वनिर्णयप्रासादे (pR0 75) / Page #142 -------------------------------------------------------------------------- ________________ 125 श्रीभावप्रभसूरिकृतम् अकारेण भवेद् विष्णू, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्त-स्तस्यान्ते परमं पदम् ॥ 7 ॥ anu0 अकार आदिधर्मस्य, आदिमोक्षप्रदेशकः । स्वरूपे परमं ज्ञानं, अकारस्तेन उच्यते ॥ 8 ॥ anu0 रूप( पि? )द्रव्यस्वरूपं वा, दृष्ट्वा ज्ञानेन चक्षुषा । दृष्ट्वा लोकमलोकान्तं, रकारस्तेन उच्यते ॥ 9 ॥ anu0 हता रागाश्च द्वेषाश्च, हता मोह परिग्रहाः । / हतानि येन कर्माणि, हकारस्तेन उच्यते ॥ 10 ॥ anu0 सन्तोषेणाभिसम्पूर्णः, प्रातिहार्याष्टकेन च । ज्ञात्वा पुण्यं च पापं च, नकारस्तेन उच्यते ॥ 11 ॥ anu0 * भवबीजाङ्करजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ 12 ॥ आर्या इत्यादि स्वरूपतो निश्चयतोऽर्ह इत्यक्षरमध्ये यं परमेष्ठिवाचकं सिद्धचक्रस्यादिबीजं जिनबिम्बस्तुतिद्वारेण अचिरान्मोक्षं प्रपद्यन्ते । इति फलद्वारसहितेन स्तवनस्यान्ते परममाङ्गल्यभूतं दर्शितम् । इति चतुश्चत्वारिंशत्तमवृत्तार्थः ॥ 44 ॥ अथ स्तवनकारः स्वप्रशस्तिमाहसूत्रम् भावप्रभाख्यवरसूरिगणाधिपेन श्रीजैनधर्मवरसंस्तवनं सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं कल्याणमन्दिरसदन्तिमपादलग्नम् ॥ 45 ॥ व्याख्या-भावेति । 'भावप्रभाख्यवरसूरिंगणाधिपेन' श्रीभावप्रभनाम्ना वरसूरिणागच्छपतिना कर्तृपदेन श्रीजैनधर्मवरसंस्तवनं नाम्ना रचितं-कृतम् । कस्मै ? शिष्यस्य कौतुककृते-शिष्यजनस्य हर्षार्थम् । कृते इत्यव्ययं तादर्थे । यत: "कौतुकं नर्मणीच्छाया-मुत्सवे कुतुके मुदि । पारम्पर्यगतख्यात-मङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च ॥ " इति हैमानेकार्थः (kA0 3, 635-636) / कथंभूतं (श्री )जैन0 ? सुरम्यमतिमनोहरम् । पुनः कथंजैन ? सुबोधं-उत्तानार्थम् । पुनः कथं जैन0 ? 'कल्याणमन्दिरसदन्तिमपादलग्नं' कल्याणमन्दिरनाम्नः श्रीपार्श्वनाथस्य श्रीसिद्धसेनस्तुतिकारकृतस्य सदन्तिमपादं-शोभनप्रान्तचरणे लग्नं-संलग्नं-प्रवीभूतं, आश्रितमित्यर्थः ॥ 45 ॥ 1. परीषहाः' इति पाठान्तरं तत्त्व0 (pR0 77) / Page #143 -------------------------------------------------------------------------- ________________ 126 श्रीजैनधर्मवरस्तोत्रम् __ इति श्री 'पूर्णिमा' गच्छीयप्रधानशाखीयसुधर्मस्वामिपरम्परागतपट्टाम्बुजतपनवादिमदमर्दनकृतमिथ्यात्वतर्जनश्रीभट्टारकश्रीविद्याप्रभसूरिर्बभूव । तत्पट्टाम्बुजभास्करललितवचनविबोधितभविकनिकरभट्टारकश्रीश्रीललितप्रभसूरिजज्ञे । तत्पट्टचकोरशीतरश्मिभस्मीकृतहृच्छ (द )यसुविनयनशिक्षितशिष्यसमुदयभट्टारकश्रीविनयप्रभसूरि: समजनि । तत्पट्टोदयाचलदिनकरसद्गुणनिकरसच्चारित्रधरसकलविद्यामन्दिरकीर्तिकमलामहिमाकलितमहीमण्डलभट्टारकाखण्डलभ0 श्रीश्रीमहिमाप्रभसूरीश्वरा बभूवुः । कवित्तम् शंकर 1 खनशशधरन 2 अवर सुरतुरग 3 रु सुरगज 4 सेस 5 महेश बयल 6 गिरौ 7 उडुगेन 8 वृषभध्वज 9 इन पर छवि अति धरत करत उज्जल इह जानह पूज्य श्रीमहिमाप्रभसूरिरावरो सुजस प्रमानह कवि कहै कल्याण तुय अरि अजस उन पट ? उन 1 उन रिपु 2 पुछ उनहि 3 मद उनहि 4 नयन 5 नासा 6 उनहि अलक 7 रु अंबर 8 गलगुनहि ॥ 9 ॥ ___तत्पट्टे द्विसप्ततिसप्तैकमित( 1772 )वर्षे माघशुक्लपक्षसुदिने श्री zrImAli'jJAtIyavRddhazAkhAlaGkArahArazrIvIrAhvavaMzAvataMsadosIzrIjayatasIsutadauSyamukhyazrItejasInAmnA श्रेष्ठिना सकलमहाजनशृङ्गारहारेण सुकलत्रपुत्रपरीवारसहितेन उदारचित्तेन सहस्रशो मिलितमहाजनैश्चतुर्विधसङ्घः सह सुवासनाभिगीयमानेषु धवलमङ्गलेषु, गान्धर्वैर्वाद्यमानेषु वादित्रेषु, भट्टभोजकादिभिः पठ्यमानेषु जिनगुणेषु, दीयमानेषु दानेषु, प्रभावनापूजापुरस्सरबहुद्रव्यव्ययेन कृतपरमोत्सवश्रीभट्टारकश्रीश्रीभावप्रभसूरिः सपरीवारो विजयते । तेन सूरीश्वरेण श्री ukeza'vaMzajJAtIya 'वाणी' गोत्रसाहाश्रीमाण्डणभार्यावाह्निमदेवीकुक्षिसम्भवेन श्रीजैनधर्मवरसंस्तवनस्वोपज्ञवृत्तिविरचिता शिष्याणामनुग्रहहेतवे चन्द्रनवसप्तैकमित (1791) वर्षमार्गशीर्षशुक्लपक्षाष्टम्यां तिथौ सम्पूर्णा जाता । पण्डितजनैर्विशोधनीया मयि कृपां कृत्वा ॥ इति श्रीकल्याणमन्दिरान्त्यपादसमस्यामयं श्रीजैनधर्मवरसंस्तवनं श्रीभट्टारकश्रीश्रीभावप्रभसूरिणा विरचितं सूत्रतो वृत्तितश्च सम्पूर्णम् ॥ श्रीमदखिलभूपालभालचुम्बितपादपीठविशिष्टनरपालश्रीविक्रमादित्यभूपालसमयातीतभूमिनन्दसप्तचन्द्रमिते (1791) वर्षे वैशाखमासे कृष्णपक्षे श्रीमदणहिल्लपुर पत्तने 'DhaMDhera'pATake श्री पूर्णिमागच्छे प्रधानशाखायां भट्टारकश्रीभावप्रभसूरिचरणसरोजचञ्चरीकायमानशिष्यभाणरत्नेन पुस्तकमिदं लिबीकृतम् । / ॥ श्री शुभं भवतु ॥ श्रीकल्याणस्तु ॥ श्रीः ॥ ___1. तात्पर्यम्-शङ्करः, खशशधरौ (आकाशचन्द्रौ), पुनः सुरतुरगः (उच्चैःश्रवाः), सुरगजः (ऐरावणः), शेष (नाग):, महेषवृषभः, गी: ( सरस्वती), उडुगणः, वृषभध्वजः ( महादेवः) अस्योपरि छविं अत्यन्तं धारयन्ति कुर्वन्ति उज्ज्वलं इति जानीध्वं पूज्यमहिमाप्रभसूरिराजवरस्य सुयशः प्रमिमीत इति कविः कथयति कल्याणं, तव अरे: अपयशः अस्य पट: (गजचर्म ), अस्य रिपुः ( राहुः), पुच्छकमस्य (उच्चैःश्रवसः), मदोऽस्य (ऐरावणस्य), नयनं (शेषस्य), नासिका ( मेहेशवृषभस्य), अस्या अलकानि (सरस्वत्या वेणी) पुन: अम्बरं कालकूटम् ( इव) / Page #144 -------------------------------------------------------------------------- ________________ / का . अथास्य काव्यक्रमेण बीजकं लिख्यते काव्याङ्कः काव्याङ्कः 1-2 प्रथमं काव्यद्वये धर्मप्रियकथा, दश- | 28 केशीकुमार-परदेशी-अम्बह-सुलसा दृष्टान्तकाव्यानि, हरिहाटकसञ्चय- अनिकासुतनाममात्रसम्बन्धः मुकारियाकथा, वणिक्कथा 29 नारद-पर्वत-वसुसम्बन्धः 3 मृगध्वजकुमारकथा 30 आगमनामानि,षड्दर्शननामानि, सुन्दर4 मेघरथनृपकथा ___ वणिक्कथा, ज्ञानोपरि श्रीकृष्ण5 मेघकुमारकथा वासुदेववीरकुविन्दक्षामणादिकथाः 6 मांसनिवारणेऽभयकुमारबुद्धिः 31 वेश्याजटिलसम्बन्धः 7 जगडूसम्बन्धः 8 चन्दनबालासम्बन्धः 32 कुरुचन्द्रराजकथानकं जैनधर्मपरीक्षा करणे 9 गोभद्र-शालिभद्रसम्बन्धः 10 मूलदेवसम्बन्धः 33 एकमनस्कयोः कथा 11 नन्दिषेणसम्बन्धः 34 भरतसङ्घपतितिलकफलं सङ्घभोजन12 अश्वावबोधः, मनोरमा-भानुसम्बन्धः । भक्तिफलं चेति 13 मरीचि-कपिलसम्बन्धः 35 हेमाचार्यकथितधर्मलाभकाव्यानि 14 वेश्या-कालिदासादिसम्बन्धः स्थूलभद्रसम्बन्धकाव्यानि च . 15 कालिकाचार्य-श्रेणिक-सेडकादिः । 36 ब्राह्मीप्रमुखसती-चेटकनृपसप्तपुत्री16 शय्यम्भवसम्बन्धः वक्तव्यता, लज्जयाऽपि शीलपालनं 17 आर्द्रकुमारसम्बन्धः शुभमित्यादिवक्तव्यता 18 सगडकौटुम्बिककथा 37 सीतासतीसम्बन्धो ज्ञेयः 19 जिनबिम्बशुद्धिविचारः 38 सुन्दरीऋषभपुत्री तत्कथा . 20 पुष्पशुद्धिः पूजाष्टकम् 39 बाहुबलिकथा 21 नास्तिकमतवर्णनं निषेधश्च 40 राज्यस्थितभरतचक्युपयोगः 22-23 धरणक-विमलमन्त्रिप्रमुखाश्चैत्य । 41 ऋषभमुक्तौ भरतशोकनिवारणम् कृतः 24 कौलधर्मनरकथा 42 भरतमुक्तिगमनप्रबन्धः 25 लौलिकदेववक्तव्यता दशावतारश्च । 43 जिनस्तुतिकारकफलम् 26 गरटाविप्रीकथा 44 जिनस्वरूपवर्णनम् 27 ऋषभदेवपूर्वभवषड्जीवसम्बन्धः । 45 ग्रन्थकारप्रशस्तिः ॥ इति श्रीजैनधर्मवरस्तवस्य वृत्तौ लेशतो बीजकं समाप्तम् ॥ Page #145 -------------------------------------------------------------------------- ________________ 128 . श्रीजैनधर्मवरस्तोत्रम् 1अम्बरम्बुनि पत्रमरातिः, परीतमहीनगणस्य ददाह । यस्य वधूस्तनयं गृहमब्जा, पातु स वो हरलोचनवह्निः ॥ 1 ॥ अस्यार्थ:-स देवः कृष्णः वः-युष्यान् पातु-रक्षतु । स कः ? यस्य-देवस्य अम्बरंवस्त्रं पीतं वर्तते । यस्य गृहं अम्बुनि-जले समुद्रे वर्तते । पुनः यस्य अहीनगणस्यसर्पराजसमूहस्य अरातिः-शत्रुः गरुडः पत्रं-वाहनं वर्तते । यस्य वधूः अब्जा-समुद्रजाकमला वर्तते । पुनः हरलोचनवह्निः यस्य तनयं-पुत्रं कन्दर्प ददाह । इति सम्पूर्णोऽर्थः । अस्मिन् काव्ये व्यस्तालङ्कारोऽस्ति ॥ इति सूक्तं सम्पूर्णं शिष्याणां पठनाय श्रीकल्याणमस्तु ॥ 1. सुभाषितरत्नभाण्डागारे (pR0 197, zlo0 58) प्रेक्ष्यमाणं इदं काव्यं प्रक्षिप्तमिति प्रतिभाति, परन्तु प्रतियुगले विद्यमानत्वात् अत्रोपस्थितम् । Page #146 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिसूत्रितः ॥ गुंहलिकापरपर्यायगोधूलिकार्थः ॥ श्रीमहिमाप्रभसूरिसद्गुरुभ्यो नमः ॥ ऐं नमः ॥ नत्वा पार्श्वजिनेन्द्राय महिमाप्रभसद्मने । ब्रवीमि गुंहलीकार्थं सूरिर्भावप्रभाह्वयः ॥ 1 ॥ श्रीमति जिनशासने देवगुरुप्रमुखपुरतो भक्तिहेतोर्माङ्गल्यहेतोः सिद्धान्तविनयहेतो लोकेऽपि च सुखभक्षिकाभाजनसमीपभूमण्डले तदक्षयहेतोः स्वस्तिकरचना क्रियते । अत्र केचित् तु गुरुकुलभ्रष्टा ज्ञानविकलास्तां नाङ्गीकुर्वन्ति तेऽनन्तसंसारिणो ज्ञेयाः । यतः साधुस्तान्यर्चनादीनि मनसाऽपि न प्रार्थयेत् । परं श्रावकैस्तु गुरुभक्त्या तानि कर्तव्यान्येव । अन्यथा तत्रैव पञ्चत्रिंशोत्तराध्ययने प्रोक्तानां क्रियमाणानां च व्न्द्नादीनाम्प्य्क्र्त्व्याप्त्तेः। यतस्तत्र (अष्टादशी) गाथा "1अच्चणं रयणं चेव, वंदणं पूअणं तहा । इडीसक्कारसम्माणं, मणसा वि न पत्थए ॥ 1 ॥ " अत्र रयणं रञ्जनं इत्यस्यार्थो 'गुंहली' इति कथित इति । स्वस्तिकरचनाया नाम गोधूलिका इत्यादि संस्कृते । प्राकृतभाषायां तु गुंहुलिका गुंहुली इत्यादि नामान्तराणि कथ्यन्ते । तेषां काव्यव्युत्पत्तिरत्रोच्यते । प्रथमत उपयोगार्थ कोशा लिख्यते "गौर्वाणी-बाण-भू-रश्मि-वज्र-स्वर्गाऽक्षि-वारिषु । दिशि धेनौ श्रुतेश्वर्यां, गणेशे चापि गौः स्मृतः ॥ 1 ॥ " ( 'सुधा0, zlo0 13) * तथा च-"हः शूलिनि करे नीरे, क्रोधे गर्भप्रभाषणे । निवासे च" इति ( सुधा0, zlo0 45) इति एकाक्षरनिघण्टौ ॥ छ । "गौर्वजं गौः प्रभा भूमि-र्वाणी तोयं त्रिविष्टपम् । धेनुर्बस्तो वृषो दिग् गौ-र्नेत्रं लज्जा गुरू रमा ॥ 1 ॥ इन्द्रियं श्रीरुमा च" इति "हो हर्षो हिरण्याक्षोऽथ तस्करः ॥ " इति सौभरिनामकोषे ॥ छ । 1. छाया-अर्चनं रञ्जनं चैव वन्दनं पूजनं तथा । ऋद्धिसत्कारसन्मानं मनसाऽपि न प्रार्थयेत् ॥ 2-3. श्रीसुधाकलशप्रणीतायां एकाक्षरनाममालिकायामिति । Page #147 -------------------------------------------------------------------------- ________________ 130 श्रीजैनधर्मवरस्तोत्रम् "(शून्ये बिन्दौ सुखे खस्तु, सूर्ये) गौरुदके दृशि ॥ स्वर्गे दिशि पशौ रश्मौ, वजे भूमाविषौ गिरि ॥ 1 ॥ " इति हैमानेकार्थसूत्रे (kA0 1, zlo0 6) / 'धुगमिभ्यां डोः' (सिद्ध0 उणादि0 867) इति सूत्रेण गमेर्डी प्रत्यये डित्वाट्टिलोपे गच्छतीति गौः दशस्वर्थेषु स्त्रीपुंसयोः । अन्ये तु आचार्याः "वागादौ स्त्रियां स्वर्गादौ पुंसि पशौ द्वयोः जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा-"गावौ वहन्ति विमला: शरदि स्रवन्त्याम्" इत्यादि । इति हैमानेकार्थस्य कैरवाकरकौमुद्यां टीकायाम् ॥ छ ॥ "स्वर्गे रश्मौ च वजे च, बलीवर्दे च गौः पुमान् । स्त्री-बाण-रोहिणी-नेत्र-दिग्-वाग्-भूष्वप्सु भूम्नि च ॥ 1 ॥ " "हेमसूरयोऽमुं सर्वेष्वर्थेषु पुंस्त्रीलिङ्गमाहुः" इति धातुरत्नाकरे श्रीसाधुसुन्दरोपाध्यायाः ॥ch। "गौर्वजे सुवृषे धेनौ वाचि दिग-बाणयोगिरि । भू-मयूख-सुख-स्वर्ग-सत्य-वय-'क्षि-मातृषु ॥ 1 ॥ " 'ला आदाने' "ल इन्द्रे चलने मृते लिः लावे ली श्लेषककणेव ॥ " इति महीपकोषे ॥ch॥ "बाणे चापि पशौ भूमौ, दिशि रश्मिजले दृशि । . स्वर्गे मातरि वजेऽग्नौ, सुखे सत्त्वे च गोध्वनि ॥ 1 ॥ " इति अनेकार्थध्वनिमञ्जर्याम् ॥ch॥ "ल इन्द्रे चलनेऽपि च" इति अमरानेकाक्षर्यां (काव्यकल्पलतायां pra0 3, sta0 5, pR0 111) // छ ॥ अथ मङ्गलाचरणविचारणायां प्रथमतः श्रीनाभिराजाङ्गजश्रीऋषभदेवगतमङ्गलमाह-गौ:-वृषभः 'सर्वं वाक्यं सावधारणं भवति' इति न्यायात् तेन वृषभलाञ्छनेन उपलक्षितः a:-अर्हन् । 'असिआउसानमः' इति वचनात् 'विशेषणशक्त्या विशेष्यः प्रतीयते' तेन श्रीनाभेयजिनः तस्य धूलिका (धूलौ भवा धूलिका)-धूलिक्रीडा गोधूलिका सुखाय भवत्वित्यन्वयः । अत्र 'एदोतोऽतः' (sA0 sU0 51) इति सूत्रेणाकारलोपः । एवमग्रेऽपि यथास्थानं ज्ञातव्यम् ॥ 1 ॥ अथवा गौः-स्वर्गः आधारे आधेयोपचारात् तन्निवासिनो देवाः तैः सह अः तस्य धूलिकाधूलिक्रीडा गोधूलिका । शेषं पूर्ववत् ॥ 2 ॥ अथ सकलतीर्थङ्करादिगतमङ्गलमाह गोभिः-ज्ञानैः अन्योन्याविनाभावात् ज्ञान-दर्शन-चारित्रैनिजोचितगुणस्थानान्वितैः कृत्वां उपलिक्षता: वा, न विद्यन्ते धूलयः-अघरजांसि येषां ते तीर्थङ्कराः गणधराः साधवश्च Page #148 -------------------------------------------------------------------------- ________________ गुंहलिकापरपर्यायगोधूलिकार्थः 131 तेभ्यः कानि-सुखानि यस्यां प्रणतौ सा गोधूलिका तीर्थङ्करादिसुखकृतप्रणतिरस्तु । "कं सुखे शीर्षे जले च" ( ) प्रसिद्धम् ॥ 3 ॥ अथ मरुदेवागतमङ्गलमाह गौः-वृषभः तेन वृषभलाञ्छनेन उपलक्षित: a:-अर्हन् तस्य धूलिः अर्थात् शरीरलग्नधूलि: तस्याः सकाशात् अर्थात् आलिङ्गनात् कानि-सुखानि यस्याः सा गोधूलिका भगवज्जननी मरुदेवा सुखायास्तु । यतः (पद्मानन्दमहाकाव्ये sa0 8, zlo0 52) ___ "धूलिधूसरममुं मरुदेवा-'ऽश्लिष्य मीलिनयना स्वयमासीत् । - अन्तरे वपुरिदं सुखपूरैः, पूरितं कियदितीव दिदृक्षुः ॥ 4 ॥ " (स्वागता) अथ गुरुगतमङ्गलमाह गौ:-गुरुः तस्य धूलिः अर्थात् चरणकमलरजः तस्याः कानि-सुखानि यस्यां प्रणतो सा गोधूलिका । गुरुचरणकमलरजःस्पर्शसुखप्रणतिः सुखायास्तु ॥ 5 ॥ अथ सरस्वतीगतमङ्गलमाह गोभिः-जलैः धूल्या च उपलक्षितः कः-आत्मा रूपं यस्याः सा गोधूलिका-सरस्वती ज्ञानवृद्धयेऽस्तु । "को ब्रह्मण्यात्मनि रवौ" इति कोषे ( हैमेऽनेकार्थसङ्ग्रहे kA0 1, zlo0 5) / अत्र श्लिष्टार्थत्वात् गौ:-श्रुतदेवीबीजं गकारं विनाऽपि अरपि बीजम् । यतः "अस्त्वउर्वोऽपि सरस्वती मनुगतो जाड्याम्बुविच्छित्तये । ___ गोशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥ " इति लघुस्तवे । सरस्वत्या हि जलानि धूल्याविलानि भवन्तीति युक्तोऽयमर्थः ॥ 6 ॥ इति मङ्गलाचरणार्थः ॥ __अथ प्रस्तुतमाह गो:-पृथिव्याः प्रधाना धूली-कुङ्कमादिः यस्यां रचनायां सा गोधूलि, मध्यपदलोपत्वात् गोधूली एव गोधूलिका चेति । धूलिशब्दो हृस्वो दीर्घश्च ईब्विधानविकल्पात् गोधूली इत्यत्र सम्बन्धमात्रत्वात् केसरखटिकाधुचितद्रव्यपरिग्रहः ॥ 7 ॥ (गौः-धूली) अथवा । गौः-अग्निः तद्वत् तद्वर्णसमाना धूली-कुङ्कमादिः यस्यां रचनायां सा रचनायां सा । शेषं पूर्ववत् ॥ 8 ॥ गोभिः-जलैः द्रवीकृता प्रधानधूली-कुङ्कमादिरसो यस्यां रचनायां सा |shessN पूर्ववत् ॥ 9 ॥ अथवा |ग्वि-पृथिव्यां प्रधानधूलिः-कुङ्कमादिः यस्यां रचनायां सा|shessN पूर्ववत् ॥ 10 ॥ 1. "कं सुखे वारि शीर्षे च" इति पाठो विश्वलोचने ( zlo0 3) / 2. अयं लघुस्तवनाम्नः सरस्वतीस्तोत्रस्य पञ्चमपद्यस्य उत्तरार्धः । पूर्वार्धस्तु यथा "यत् सद्यो वचसा प्रवृत्तिकरणे दृष्टप्रभावं बुधेस्तार्तीयं तदहं नमामि मनसा त्वबीजमिन्दुप्रभम्" Page #149 -------------------------------------------------------------------------- ________________ 132 श्रीजैनधर्मवरस्तोत्रम् अथवा । गौः-पृथिवी "भूस्तु भूमिरिव क्षितौ ॥ स्थाने च" इति हैमानेकार्थवचनात् (kA0 1, zlo0 9-10) / अत्र गोशब्दः स्थानवाची । तेन पट्टकाधुचितस्थाने प्रधाना धूली यस्यां रचनायां सा । शेषं पूर्ववत् ॥ 11 ॥ ___ अथवा । गवा-वाण्या वचनपर्यायमय्या उपलक्षणत्वात् सधवमहिलामञ्जुलगीतध्वन्युपलक्षिता प्रधानधूली-कुङ्कमादिः यस्यां रचनायां सा गोधूली ॥ 12 ॥ __ अथवा । गौ:-गुरुः हिताहितोपदेशकः तस्याने प्रधानधूली-कुङ्कमादिः यस्यां रचनायां सा गोधूली ॥ 13 ॥ ___अथवा । गौ:-गुरुः धर्मोपदेशकः तेन उपलक्षणत्वात् तच्चरणन्यासेन प्रधाना धूलि:रजो यस्यां वसतौ उपाश्रये तत्र वा गोधूलिका । कप्रत्ययः । प्रत्ययाणितो वा भवन्ति कर्णाटककार्णाटक इत्यादिवत् वृद्धिविकल्पत्वम् । वृद्धौ सत्यामपि गोधूलिका । प्राकृते हृस्वत्वं समानम् ॥ 14 ॥ ___ अथवा । गोखुरैरुत्खातधूलिसमये जातं गोधूलिकं अंशकलग्नमिति यावत् ज्योतिःशास्त्रप्रसिद्धं तद्वत् । गवा-वाण्या अर्थात् गुरुणा शास्त्रार्थकथनेन निषिध्यमानधूलिसमये निवार्यमाणपापरजोऽवसरे भवा-सधवाभिः कृता गोधूलिका उपचारत्वेन (प्र)सिद्धा ॥ 15 ॥ अथवा । गावः-वृषभाः सिद्धान्तभाषया गीतार्थाः तेषामग्ने प्रधानधूल्या भवा गोधूलिका ॥ 16 ॥ अथाध्यात्मदशायां गोधूलिकार्थो लिख्यते गावः-इन्द्रियाणि गुणगुणिनोरभेदात् तद्विषयाः शब्दादयः पञ्च ते धूलयः-रजांसि इव यस्याम् अध्यात्मदशायां सा गोधूलिका अध्यात्मस्वरूपमयी ॥ 17 ॥ अथवा । गवा-ज्ञानेन न विद्यते धूलि:-पापरजो यस्यां अध्या0 सा गोऽधूलिका ॥ 18 ॥ अथवा । गौः-स्वर्गः श्रीः रमा च एते पदार्थाः धूलयः-रजांसि इव यस्यां अध्या0 सा गोधूलिका अध्यात्मदशा ॥ 19 ॥ __ अथवा । गवाः-सुखानि इन्द्रियजन्यसुखानि A-समता(t) धूलयः-रजांसि एव यस्यां अध्या0 सा गोधूलिका । अत्र 'एदोतोतः' (sA0 sU0 51) इति सूत्रेण क्वचिदाकारस्यापि लोपः ॥ 20 ॥ __ अथवा । गौः-चित्तभूमिः तस्यां न विद्यन्ते धूलयः-अघरजांसि यस्यां अध्या0 sA0 गोधूलिका अध्यात्मदशा ॥ 21 ॥ अथवा । गवा-वह्निना तपसा न धूलयः-अघरजांसि यस्यां अध्या0 सा गोधूलिका अध्यात्मदशा ॥ 22 ॥ अथवा । गाव:-जलानि शमजलानि तैः न धूलयः-अघरजांसि यस्यां0 सा गोऽधूलिका अध्यात्मदशा ॥ 23 ॥ अथवा । गौः-नेत्रं ज्ञाननेत्रं तेन न धूलयः-पापरजांसि यस्यां0 सा गोऽधूलिका अध्यात्मदशा ॥ 24 ॥ Page #150 -------------------------------------------------------------------------- ________________ गुंहलिकापरपर्यायगोधूलिकार्थः 133 अथवा |गौ:-ल्ज्जा चारित्रधर्मरक्षणलज्जा तया न dhU0-pA0 यस्यांसा गोऽधूलिका ॥ 25 ॥ अथवा । गाव:-बाणा: उपयोगलक्षणा: तैर्न dhU0-pA0 ya0 सा गोऽधूलिका ॥ 26 ॥ अथवा |गाव्:-मात्र्ः अष्टप्रवचनमातरः ताभिः न dhU0-pA0 ya0 सा गोऽधूलिका ॥ 27 ॥ अथवा । गौः-वाणी जिनवाणी तया न dhU0-pA0 ya0 सा गोऽधूलिका ॥ 28 ॥ __इति अध्यात्मदशायां गोधूलिकाशब्दार्थः ॥ अथ लोकेऽपि गोधूलिकाशब्दोऽस्ति । यतः गौः-पृथिवी तज्जातित्वात् मृत्तिका खटिका वर्णिका उपलक्षणत्वात् गोमयमपि, एतेषां लेपनेन न धूलि:-रजो यस्यां भूमौ सा गोधूलिका मृत्तिका गोमयादिभिरञ्चितभूमिमण्डलानि गुंहलीचतुष्क इत्यादीनि दीयन्ते क्रियन्ते च लोके प्रसिद्धम् । उक्तं च अर्धशीर्षकपीडानिवारणमन्त्रकथायां 'OM नमो औट्ठावली' इत्यादिपदपङ्क्तौ 'गुंहुली कर मांडलांद्यै' इत्यादि । संस्कृते गोधूलिकाशब्दः गोधूलिका गोधूलिः गोधूली प्राकृते तु गुंहुली गुंहलिया गुंहुलिका हृस्वत्वं मकारागमश्च भवत्यलाक्षणिक इति ॥ 29 ॥ ___ अथ द्वितीयं पदं गोहली गुंहली इति कोऽर्थः ? उच्यते-गवि-पृथिव्यां हलवत् हलकर्षणोपचारो यस्याः स्वस्तिकरचनाया साः गोहलिका ॥ 30 ॥ अथवा । हलिः इति महद्धलं धातुरत्नाकरोक्तं तदुपचारो यस्यां सा गोहलिः ॥ 31 ॥ अथवा । गु:-कान्तिः हः-हर्षः अनयोः ली-श्लेषो यस्यां सा गुहली ॥ 32 ॥ अथवा । गुः-कान्तिः हः-हर्षः अनयोः ला-आदानं यस्यां सा गुहलिका । अत्र 'गुः' इति पदेन सधवता सुनेपथ्या सुरूपा चोक्ता । 'harSa'padena चित्तप्रसन्नता चोक्ता ॥ 33 ॥ - अथवा । गौः-ज्ञानं वाणी प्रभा कान्तिश्च तेषां हः-निवासः आधार: आचार्यः "ओयंसि तेयंसि वच्चंसि" ( ) इत्यादिवचनात् तेषां अग्रे ला-इन्द्राण्य इव ला:सधवाः श्राविकाः ताभ्यः सकाशात् भवा गोहलिका ॥ 34 ॥ ... अथवा । गौः-ज्ञानं तेन न हः-क्रोधो यस्याः सा एवंविधा सधवा ला-इन्द्राणीव तस्याः भवा गोऽहलिका ॥ 35 ॥ अथवा । गौः-श्रीः रमा वा तया उपलक्षितो हः-हर्षो यासां ताः सधवाः लाः-इन्द्राण्य इव ताभ्यो भवा गोहलिका ॥ 36 ॥ ___ अथवा । गवां-श्रीणां शोभानां प्रभाणां च हः-निवासः आधारः अर्थात् सकलशोभामिलितदीपावलिकलितं दीपावलिकापर्व तस्मिन् लसतीति ला गोहला । गोहला एव गोहलिका ॥ 37 ॥ __ अथवा । गवा-श्रिया केवलज्ञानलक्ष्या उपलक्षितः a:-अर्हन् तस्य हः-निवासः चैत्यः तत्र लसति-द्योतते या सा ला । क्वचिडप्रत्यये सिद्धम् । गोहलिका स्वार्थे कः आप्न काप्यत (?) इति सिद्धम् ॥ 38 ॥ __ अथवा । गौः-श्रीः प्रभावः ताभ्यां उपलक्षितो हः-निवासः जिनप्रासादः तत्र लसतीति ल:-जिनः तस्य इयं मूर्तिः ली तस्याः अग्रे भवा गोहलिका ॥ 39 ॥ Page #151 -------------------------------------------------------------------------- ________________ 134 श्रीजैनधर्मवरस्तोत्रम् अथवा । गौः-सुखं प्रभा उद्द्योतश्च ताभ्यां उपलक्षितः हः-निवासः जीवाजीवाधारक्षेत्रं जगत् यस्मात् स जिनजन्ममहोत्सवसमयः तस्मिन् समये कनकगिरिशिखरे ला:इन्द्राण्यः ला:-इन्द्राश्च सरूपाणामेकशेषे द्वन्द्वे पूर्वपदस्य लोपत्वात् तेभ्यो लेभ्यो भवा गोहलिका । अत्र तन्दुलमय्यामष्टमङ्गल्यां वाल्पापि गोहलिकारचना प्रोक्ता ॥ 40 ॥ __ अथवा । गो:-सुखं प्रभा च ताभ्यां उपलक्षितं अहः-दिवसः यस्मात् जिनजन्मसमयात् सः, शेषं तथैव । यतः-"नारका अप्यमोदन्त" इति "उद्द्योतस्त्रिजगत्यासीत्" इति प्रसिद्धं जिनजन्मावसरे । अत्राहःशब्दोऽकारान्तः समासप्रत्ययत्वात् । एवमत्र प्राकृते हृस्वत्वं मकारागमश्च । तेन गुहलिका गुहली शेषं स्वभावतः सिद्धम् ॥ 41 ॥ इत्येवं सर्वत्र शुभस्थाने मङ्गलार्थं गोहलिकारचनाविषयः प्रोक्तः । अत्र काव्यानि इत्थं क्व क्व न विद्यते शुचिपदे गोधूलिकागोचरो ___ यस्तूपप्लवहृत्प्रधानवनितागानोत्सवैः पूर्वकम् । नीतः श्रीजिनदेशनान्तविषयं सच्छालिशालिर्बलि स्तच्छायाऽनुभवोऽनुभावभवनं तद्वत् प्रसिद्धोऽप्ययम् ॥ 1 ॥ " शार्दूल0 श्रीतीर्थङ्करशासनोन्नतिकरी व्याख्यासमालङ्कृतिः साधुभ्यो विनयं नयं च ददती प्रत्यूहविध्वंसिनी । . सन्मुक्ताक्षतपूरिताक्षयगुणाकम्प्राकृतिः कौङ्कमी . ____ माङ्गल्यैकमयी व्ययीकृततमा गोधूलिका गीयते ॥ 2 ॥ शार्दूल0 भो भो धर्मधनाः ! सरोजवदनाः ! पीनस्तनाः ! पावनाः ! . शीलालङ्कृतभूघनाः । स्वपघना ! गावोल्लसच्चन्दनाः ! / लब्ध्वा मर्त्यभवं तथा सुधवतां सौभाग्यमारोग्यतां । धद्ध्वं तत्फललब्धे गुरुपुरो गोधूलिकागौरवम् ॥ 3 ॥ शार्दूल0 स्वगुरुपदकृपातो ज्ञातकिञ्चिद्रहस्यः शिवपथकथकार्हच्छासने भव्यभक्तिः । . समयरुचजनार्थं सूरिभावप्रभाख्यो गदति गलितपापं स्पष्टगोधुलिकार्थम् ॥ 4 ॥ मालिनी इति श्रीभावप्रभसूरीणामियं कृतिः शिष्यादीनां बुद्धिलतापल्लवनार्थं सम्पूर्णा । संवत् 1958 / 1. वीतरागस्तोत्रे दशमे प्रकाशे सप्तमस्य पद्यस्येदमाद्यं चरणम् । सम्पूर्णं तत् पद्यं तु यथा "नारका अप्यमोदन्त, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ॥ " 2. सु-सुष्ठ अपघन:-देहो यासां ताः । Page #152 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतः ॥ सभाचमत्कारः ॥ (गूर्जरगिरा गुम्फितः) मरुदेवीनो लाडलो नाभि राय कुलचंद । शत्रुजय शिखरे नमो भावे ऋषभ' जिणंद ॥ 1 ॥ परमार्हत आदी भली सुलसा रेवति जेह । जिनशासन अनुरागिणी सर्व श्राविका एह ॥ 2 ॥ गमने गजपति हारिओ गज लंछन जस पाय । बीजो जिनवर वंदिये अजित नाम कहाय ॥ 3 ॥ देवी माता जनमीओ अर नामे अरिहंत । स्मरण करतां जेहनुं सुन्दर काम सरंत ॥ 4 ॥ सुरनरनायक जेहस्युं धारई छई अति प्रीत । सांभलि सुन्दर ! ताहरे संभव' जिन छे चित्त ॥ 5 ॥ चार अतिशय जन्मना केवल तणा अग्यार । ओगणीस देवतणा कर्या श्रीश्रेयांस उदार ॥ 6 ॥ चंचल मन जीत्युं इणिं इम चिंतवि कपिराय । लंछनमसिं आवी रह्यो अभिनन्दन जिनराय ॥ 7 ॥ दीपे जेहनी देहडी मेघघटा अनुमान । राजिमती जीवनजडी नेमनाथ भगवान ॥ 8 ॥ दुरमति मनथी मुंकई आणो सुमति स्वभाव । सुमति जिणेसर सेवीं भवजल तारण नाव ॥ 9 ॥ भेंसो लंछन जेहने राती जेहनी काय । 1देग्वासुपूज्य जिन प्रणमीं आनंद अंग न माय ॥ 10 ॥ चित आरती दरे करें परें वंछित काम । छछो जिनवर सेवीं 11पद्मप्रभ ए नाम ॥ 11 ॥ लोक रीत छे एहवी जे वाहलां कहिवाय । अंतरंग जे राखिई 12मल्लिप्रभु सुखदाय ॥ 12 ॥ जो सेवीजे चूंपस्युं त्रिकरणशुद्धीं सार । 13श्रीसुपार्श्व जिन सातमा पामीजे भवपार ॥ 13 ॥ Page #153 -------------------------------------------------------------------------- ________________ 136 श्रीजैनधर्मवरस्तोत्रम् निज निर्मल ज्ञाने करी निरखे लोकालोक । 14विमल जिनेश्वर मनिं वस्यो जिम दिनकरस्युं कोक ॥ 14 ॥ आदर कीजै तेहस्युं जे पहुंचाइ आश । / 15चन्द्रप्रभ जिन आठमा टाले गर्भावास ॥ 15 ॥ लंछन जेहनई केशरी वीरमांहिं जे वीर । त्रिशलानन्दन वंदई 16महावीर गिरिधीर ॥ 16 ॥ 17जिनभवन छई जेतलां त्रिभुवन मांहि सार । शाश्वतां नई अशाश्वतां प्रणमीजै निरधार ॥ 17 ॥ चौ गति छेदे चौ दया आपै अविचल ठाम । 18अनंतनाथ आराहीं त्रिभुवनना जे स्वामि( ? म) ॥ 18 ॥ बांधो वरवीटांगणां 19पुस्तक भक्ति अपार । ज्ञान वधई जगिं जेहथी लहीं अरथ विचार ॥ 19 ॥ चरणइं लंछन काछबो काजलकांति सुहाय । 2देग्मुनिसुव्रत जिन प्रणमीं आनंद अंग न माय ॥ 20 ॥ त्रिभुवन मांहिं जेह छर्3a स्वर्ग मर्त्य पातालिं । .. 21प्रतिमा पूजुं प्रेमस्युं लोपइ ते जगि बाल ॥ 21 ॥ धर्म शब्द सघलई अछर्3a पण अणलहिते मर्म । 22धर्म जिणेसर पनरमा पूज्ये जाई कर्म ॥ 22 ॥ पंच महाव्रत पालता शमता रस शृंगार । 22साधुशिरोमणि वंदीं गिरुआ गुण आधार ॥ 23 ॥ मनवंछित आपै सदा जंगम सुरतरु जेह । ' 24पार्श्वनाथ प्रभुता घणी सेवो धरि सुसिनेह ॥ 24 ॥ आदि अंत जिनवर तणी थई 25साधवी जेह । पंचमहाव्रत धारिणी प्रणमीजै जगि तेह ॥ 25 ॥ जन्मसमई जिनराजनई शान्ति थई सवि देश । 26शान्ति जिणेसर सोलमा नमीं जाइ किलेस ॥ 26 ॥ श्रेयांस प्रमुख 27श्रावक भला शंख शतक पर्यंत । दीपावक जिनधर्मना श्रावक ! सुण शोभंत ॥ 27 ॥ Page #154 -------------------------------------------------------------------------- ________________ सभाचमत्कार: 137 कनकवरण काया भली मुखटंको श्रीकार । zrI28नमिजिन इकवीसमा सेवकजन आधार ॥ 28 ॥ रामानंदन 29सुविधि दिल (रुच्यो) राख्यो न रहे छुपाय । पूरण चंद्रनी ज्योत्स्ना हारी जेहनी काय ॥ 29 ॥ आठ कर्म टालिं करी मुगति पहोता देव । कुंथु30 जिणंद कलानिधि करिई तेहनी सेव ॥ 30 ॥ शीतल उपवन वायरो शीतल गंग कल्लोल । शीतल31 जिणेसर सेवतां निशिदिन हुई रंगरोल ॥ 31 ॥ चउवीस जिणवर नाम सुंदर सात क्षेत्र सोहामणा । ए कतूहल एम कीधो मन हरखे परखद तणा । श्रीमहिमाप्रभसूरीश तेहना विनेयी 'भावे' कह्यो एक एकथी करी दुगुणा हेमचंद्र हेतई लाउ ॥ 32 ॥ ॥ इति सभाचमत्कार सम्पूर्णं ॥ सुरचंद लिखितम् ॥ Page #155 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् (1) ऋषभ अभिनंदन चंद्रप्रभ सुमति अजित पद्मप्रभ पुस्तक श्रावक संभव सुपार्श्व प्रतिमा सुविधि साधु जिनभवन साध्वी शीतल (2) श्राविका वासुपूज्य अनंत शान्ति अजित पद्मप्रभ पुस्तक श्रावक श्रेयांस विमल साधु अभिनंदन चंद्रप्रभ धर्म शीतल कुंथु अर श्रेयांस चंद्रप्रभ मल्लि प्रतिमा सुविधि संभव विमल साधु कुंथु EEEEEEEEEEEEEEEEErka अभिनंदन मुनिसुव्रत नमि शीतल धर्म सुपार्श्व सुमति पार्श्व मल्ली नेमि वासुपूज्य . चंद्रप्रभ नमि साध्वी पद्मप्रभ सुपार्श्व शान्ति कुंथु विमल श्रावक शीतल सुविधि महावीर मुनिसुव्रत पार्श्व नेमि (16) जिनभवन प्रतिमा सुविधि अनन्त धर्म शान्ति पुस्तक साधु श्रावक शीतल साध्वी कुंथु Page #156 -------------------------------------------------------------------------- ________________ उपाध्यायश्रीविनयविजयगणिगुम्फितं ॥ परिपाटीचतुर्दशकम् ॥ नमिऊण बद्धमाणं थुणामि जिणचेइए विविहरूवे । 'चत्तारि अट्ठ दस दो a' इमाए~ गाहाए~ संगहिए ॥ 1 ॥ [नत्वा वर्धमानं स्तौमि जिनचैत्यानि विविधरूपाणि । 'चत्तारि अट्ठ दस दो य' अस्यां गाथायां सङ्ग्रहीतानि ॥ 1 ॥ ] प्रथमा परिपाटी-अष्टापदतीर्थवन्दनम् 1चत्तारि अट्ट दस दो य वंदिया जिणवरा चउव्वीसं । परमट्ठनिटिअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥ 2 ॥ [चत्वारः अष्ट दश द्वौ च वन्दिता जिनवराः चतुर्विंशतिः । परमार्थनिष्ठितार्थाः सिद्धाः सिद्धि मम दिशन्तु ॥ 2 ॥ ] चत्तारि दक्खिणाए पच्छिमओ अट्ठ उत्तरदिसाए । दस पुव्वाए दो अट्ठावयम्मि वंदे चउव्वीसं ॥ 3 ॥ [चत्वारो दक्षिणायां पश्चिमायां अष्ट उत्तरदिशायाम् । दश पूर्वायां द्वौ अष्टापदे वन्दे चतुर्विंशतिम् ॥ 3 ॥ ] पुव्वाए उसभमजिअं दिक्खणओ संभवाइचत्तारि । अड पच्छिमे सुपासाइ धम्माई दस उ उत्तरओ ॥ 4 ॥ [ पूर्वस्यां ऋषभमजितं दक्षिणतः सम्भवादिचत्वारः । अष्ट पश्चिमे सुपाश्र्वादयः धर्मादयः दश तु उत्तरतः ॥ 4 ॥ ] वण्णतणुमाणलंछणपमुएहिं अलंकिया नियनिएहि । भरहेसरनिम्मविया अट्ठावय जिणवरा एए ॥ 5 ॥ [वर्णतनुमानलाञ्छनप्रमुखैः अलङ्कृता निजनिजैः । भरतेश्वरनिर्मापिता अष्टापदे जिनवरा एते ॥ 5 ॥ ] द्वितीया परिपाटी-सम्मेतशिखरतीर्थवन्दनम् चत्तारिउ अरिमुक्का अट्ठ दस दो य जिणवरा एवं । सम्मेयसेलसिहरे वीसं परिनिव्वुए वंदे ॥ 6 ॥ [त्यक्तरिपवः अरिमुक्ता अष्ट दश द्वौ च जिनवरा एवम् । सम्मेतशैलशिखरे विंशतिं परिनिवृतान् वन्दे ॥ 6 ॥ ] 1. इयं तु पूर्वोक्ता गाथा । 2. 'चतुर उदरे मुक्त्वा ' इत्यपि भाति । Page #157 -------------------------------------------------------------------------- ________________ 140 श्रीजैनधर्मवरस्तोत्रम् 'च'-'u'saddA पुण एत्थं अत्थविसेसप्पयासणे णेया । गाहाए चरिमद्धं सव्वेसु वि तुल्लमत्थेसुं ॥ 7 ॥ ['च'-'u'zabdau पुनः अत्र अर्थविशेषप्रकाशने ज्ञेयौ । गाथायाः चरमा सर्वेषु अपि तुल्यमर्थेषु ॥ 7 ॥ ] तृतीया परिपाटी-शत्रुञ्जयतीर्थवन्दनम् 'चत्तारि पयं पुव्वं व अट्ठ दस चउविभत्तवीस त्ति । पंचजुआ तेवीसं सत्तुंजयसिहरए वंदे ॥ 8 ॥ ['चत्तारि पदं पूर्ववत् अष्ट दश चतुर्विभक्तविंशतिः इति । पञ्चयुतां त्रयोविंशतिं शत्रुञ्जयशिखरे वन्दे ॥ 8 ॥ ] दोय त्ति हंति इंदा दो-सग्गा तस्स पालगा तेण । दोएहिं वंदिया दोयवंदिया हुंति जिणचंदा ॥ 9 ॥ ['दोय' इति भवन्ति इन्द्रा द्यौः-स्वर्गः तस्य पालकाः तेन । द्योपैर्वन्दिता 'दोयवंदिया' भवन्ति जिनचन्द्राः ॥ 9 ॥ ] चतुर्थी परिपाटी-नन्दीश्वरद्वीपचैत्यवन्दनम् चौ अडगुण बत्तीसं दो दस वीस त्ति मिलिय बावन्ना । नंदीसरे चउसद्दा मयंतरे वीस चेइए वंदे ॥ 10 ॥ [चत्वारोऽष्टगुणा द्वात्रिंशत् द्वौ दश विंशतिरिति मिलिता द्विपञ्चाशत् । नन्दीश्वरे च-उशब्दौ मतान्तरे विंशति चैत्यान् वन्दे ॥ 10 ॥ ] . पञ्चमी परिपाटी-विहरमानजिनवन्दनम् चत्तारि जंबुदीवे धायैसंडेऽट्ठ पुक्खरवरद्धे । दोरहिआ दस अट्ठ उ वीसं वंदे विहरमाणे ॥ 11 ॥ [चतुरो जम्बूद्वीपे धातकीखण्डेऽष्ट पुष्करवरार्धे । द्विरहिता दश अष्ट तु विंशतिं वन्दे विहरमानान् ॥ 11 ॥ ] षष्ठी परिपाटी-विंशतिजाततीर्थङ्करवन्दनम् जंबूदीवे चौरो दु दु अरिहा पुव्वपच्छिमविदेहे । अड अड धायै पुक्खर उक्कोसं वीसं जम्मओ वंदे ॥ 12 ॥ [ जम्बूद्वीपे चतुरः द्वौ द्वौ अर्हन्तौ पूर्वपश्चिमविदेहयोः । अष्ट अष्ट धातक्यां पुष्कर उत्कृष्टतो विंशतिं जन्मतो वन्दे ॥ 12 ॥ ] सप्तमी परिपाटी-भरत-ऐरवततीर्थवन्दनम् अट्ठ त्ति अट्ठ कम्मा चत्तारिअट्ठ कम्मरिउरहिआ । दो अत्ति दोहिं भेएहिं जम्मणओ विहरमाणा वा ॥ 13 ॥ Page #158 -------------------------------------------------------------------------- ________________ 141 परिपाटीचतुर्दशकम् . [अष्टेति अष्ट कर्माणि 'चत्तारि अट्ठ' कर्मरिपुरहिताः । 'दो a' इति द्वाभ्यां भेदाभ्यां जन्मतो विहरमानाद् वा ॥ 13 ॥ ] भरहेरवएसु दस जहन्नो जिणवरा नमिज्जंति । उव्वी-पुहवी तस्स य ईसा-पहुणो भुवणबंधू ॥ 14 ॥ [भरतैरावतेषु दश जघन्यतो जिनवरा नम्यन्ते । उर्वी-पृथ्वी तस्य च ईशाः-प्रभवो भुवनबन्धवः ॥ 14 ॥ ] अष्टमी परिपाटी-160 जिनवन्दनम् अरिचत्ता अड दसगुण असीइ गुणिया य दोहि सट्ठिसयं । सव्वसुं विजएसुं वंदामि जिणे विहरमाणा ॥ 15 ॥ [अरित्यक्ता अष्य दशगुणाः अशीति: गुणिता च द्वाभ्यां षष्टिशतम् । सर्वेषु विजयेषु वन्दे जिनान् विहरमाणान् ॥ 15 ॥ ] नवमी परिपाटी-170 जिनवन्दनम् अट्ठ त्ति एगसेसे अट्ठहि गुणिआ य अट्ठ चउसट्ठी । दस दसगुणिआ य सयं चत्तारि अ दो अ मेलविआ ॥ 16 ॥ [ अष्टेति एकशेषे अष्टभिर्गुणिताः च अष्ट चतुःषष्टिः । दश दशगुणिताः च शतं चत्वार: च द्वौ च मिश्रिताः ॥ 16 ॥ ] सित्तरिसयं जिणिंदा एए पन्नरससु कम्मभूमीसु । वंदामि विहरमाणा दह समए अजिअसामिस्स ॥ 17 ॥ [सप्ततिशतं जिनेन्द्रान् एतान् पञ्चदशसु कर्मभूमिषु । वन्दे विहरमाणान यथा समये अजितस्वामिनः ॥ 17 ॥ ] दशमी परपाटी-चतुर्विंशतित्रितयवन्दनम् अट्ठदस चौहि गुणिआ बावत्तरि हुंति भरहवासंमि । तिण्णि वि चउवीसीओ तित्थयराणं पणिवयामि ॥ 18 ॥ [अष्टादश चतुभिर्गुणिता द्विसप्ततिर्भवन्ति भरतवर्षे । तिस्नो वा चतुर्विंशती: तीर्थङ्कराणां प्रणिपतामि ॥ 18 ॥ ] एकादशी परिपाटी-पञ्चचतुर्विंशतिवन्दनम् चत्तारि अट्ठ बारस ते दसगुणिआ सयं च वीसहियं । पंच वि चउवीसीओ पंचसु भरहेसु वंदामि ॥ 19 ॥ [चत्वारः अष्ट द्वादश ते दशगुणिताः शतं च विंशत्यधिकम् । पञ्चापि चतुर्विंशती: पञ्चसु भरतेषु vande ॥ 19 ॥ ] Page #159 -------------------------------------------------------------------------- ________________ 142 श्रीजैनधर्मवरस्तोत्रम् द्वादशी परिपाटी-पञ्चदशचतुर्विंशतिवन्दनम् अट्ठ दसगुणिअ असीइ दसजुत्ता नवै चउगुणा ते अ । तिण्णि सय सट्ठि पन्नर चउवीसी पंचभरहकालतिगे ॥ 20 ॥ [अष्ट दशगुणिता अशीतिः दशयुक्ता नवतिः चतुर्गुणास्ते च । / त्रीणि शतानि षष्टिः पञ्चदश चतुर्विंशत्यः पञ्चभरतकालत्रिके ॥ 20 ॥ ] त्रयोदशी परिपाटी-अनेकचतुर्विंशतिवन्दनम् बावत्तरि वीससयं तिसया सट्ठी तिभेय पुव्वुत्ता । ते दुगुणा संजाया कमेण रासी इमे तिण्णि ॥ 21 ॥ [द्वासप्ततिः विंशतिशतं त्रिशतानि षष्टिस्त्रयो भेदाः पूर्वोक्ताः । ते द्विगुणाः सञ्जाताः क्रमेण राशय इमे त्रयः ॥ 21 ॥ ] चउयालसयं दुसया चत्ता सत्त सय वीस अहिआ अ । एएसिं चउवीसी किज्जंति इमाउ ताओ कमा ॥ 22 ॥ [चतुश्चत्वारिंशत् शतं द्विशते चत्वारिंशत् सप्त शतानि विंशतिरधिका च । एतेषु चतुर्विंशतयः क्रियन्ते इमाः ताः क्रमेण ॥ 22 ॥ ] छद्दस तीसं एया चउवीसी पुव्वभणिआत्थेणं । भरहेरवएसु सया जुगवं भत्तीइ वंदिज्जा ॥ 23 ॥ [षड् दश त्रिंशत् एताः चतुर्विंशतयः पूर्वभणितार्थेन । भरतैरावतेषु सदा युगपद् भक्त्या वन्दितव्याः ॥ 23 ॥ ] चतुर्दशी परिपाटी-त्रिलोकचैत्यवन्दनम् चत्तारि उड्डलोएऽणुत्तरगेविज्जकप्पजोईसु । अहलोय अट्ठ वंतर दस भवणाहिवैभवणेसु ॥ 24 ॥ [चत्वार ऊर्ध्वलोकेऽनुत्तर-प्रैवेयक-कल्प-ज्योतिःषु । अधोलोके अष्ट व्यन्तरे दश भवनाधिपतिभवनेषु ॥ 24 ॥ ] दो तिरिअलोअ सासयमसासए चेइए पणिवयामि । एवं तिण्णि वि लोए सव्वे जिणचेइए वंदे ॥ 25 ॥ [द्वे तिर्यग्लोके शाश्वतान्यशाश्वताति चैत्यानि प्रणिपतामि । एवं त्रिषु अपि लोकेषु सर्वाणि जिनचैत्यानि वन्दे ॥ 25 ॥ ] उपसंहार: चौदस परिवाडीओ एवं 'चत्तारि aTTha'gAhAe । सिरिसंघदासगणिणा भणिआ वसुदेवहिंडीए ॥ 26 ॥ [चतुर्दश परिपाट्य एवं 'चत्तारि aTTha'gAthAyAH । / श्रीसङ्घदासगणिना भणिता वसुदेवहिण्ड्याम् ॥ 26 ॥ ] Page #160 -------------------------------------------------------------------------- ________________ 143 'चत्तारिअट्ठदस 'विवरणसूचकः स्तवः सिरिहीरविजयसूरीसरसीसा कित्तिविजय उवज्झाया । तेसिं सीसेण थुआ जिणा इमे वनयविजएण ॥ 27 ॥ [श्रीहीरविजयसूरीश्वरशिष्याः कीर्तिविजयोपाध्यायः । / तेषां शिष्येण स्तुता जिना इमे विनयविजयेन ॥ 27 ॥ ] संवत् 1968 वर्षे प्रथमभाद्रपद सुदि 14 गुरौ गणिजीवविजयेन लिखितं कच्छदेशे, धमकडानगरे, श्रीमहावीरप्रसादात् । शुभं भवतु श्रीश्रमणसंघस्य । श्रीदेवेन्द्रसूरिकृतः ॥'cttaariatttthds'vivrnnsuuckH स्तवः ॥ श्रीरत्नमण्डनगुरुभ्यो नमः । 'चत्तारि अट्ठ दस doa0' इह सम्प्रदायगतं किञ्चिल्लिख्यते 1चत्तारि अट्ठ-दस दो अ अट्ठावयस्स सिहरम्मि । भरहविणम्मियपासायसंठिए जिणवरे वंदे ॥ 1 ॥ 3चउवीसं परिमाणं अट्ठावयमेहलासु वंदामि । चत्तारि 1 अट्ठ 2 दस दो अ 3 उवरिममज्झिमेसु हिढेसु ॥ 2 ॥ 2दाहिणदारे चौरो पच्छिमए अट्ठ उत्तरे दस य । पुव्वे दो चउवीसं अट्ठावयपव्वए वंदे ॥ 1 ॥ . 4अण्णे भणंति-उवरिममेहलाए चत्तारि मज्झिमाए । अट्ठ हिट्ठिमाए दस दो अ मेलिआ चउव्वीसं ॥ 2 ॥ 1-4. छाया चतुरः अष्ट दश द्वौ च अष्टापदस्य शिखरे । भरतविनिर्मितप्रासादसंस्थितान् जिनवरान् वन्दे ॥ . चतुर्विशति परिमाणमष्टापदमेखलासु वन्दे । चतुरः अष्ट दश द्वौ च उपरि मध्यमे अधः ॥ दक्षिणद्वारे चतुर: पश्चिमेऽष्ट उत्तर दश च । पूर्वे द्वौ चतुर्विंशतिमष्टापदपर्वते वन्दे ॥ अन्ये भणन्ति उपरितनमेखलायां चत्वारो मध्यमायाम् । अष्ट अधस्तन्यां दश द्वौ च मिलिताः चतुर्विंशतिः ॥ Page #161 -------------------------------------------------------------------------- ________________ 144 श्रीजैनधर्मवरस्तोत्रम् 1चौ अट्ठगुणा बत्तीसगा य दस दुगुण हुंति वीसा य । एवं जिणबावन्नं वंदे नंदीसरे दीवे ॥ 3 ॥ चौहिं अट्ठ गुणिआ 32 दोहिं दस 20 मेलिआ 52 नंदीसरे जिणाययणा vNdijjNti। यशब्दान्मतान्तरेण वीसं । अहवा चौहि रहिआ वीसं 16 एवं नंदीसरे, सोहम्मीसाणिदग्गमहसिईरायहाणीसु संति । मयंतरेण पुण चउव्वीसं । परमतुति परमट्टसहिआ 32, एवं नंदीसरे 52,20 वा, रायहाणीसु 16,32 वा । परमटेण-न वर्णनमात्रेण निट्ठिआ-निष्ठां प्राप्ता आस्था-रचना येषां ते तथा । सिद्धा-नित्याः, अपर्यवसानस्थितिकत्वात् ॥ 3 ॥ 3चत्ता अरओ जेहिं 'चत्तारि पयस्स होइ अत्थो a। अट्ठ दस दो अ मिलिआ समेअसिहरम्मि वंदामि ॥ 4 ॥ "चत्ता अरओ जेहिं अट्ठ दस दो अ एवं वीसं । चौशब्दो विशेषद्योतकः एए संमेयपव्वए वंदिआ । परमटेण, न उवयारेण 'निट्ठिअट्ठा'-समाप्तप्रयोजनाः सिद्धाः-शिवं गताः । 'षिध् गत्याम्' (सिद्ध0. dhA0) ॥ 4 ॥ 5चत्ता अरओ जेहिं 'चत्तारि पयस्स होइ अत्थो अ । अट्ठ दस दो अ मिलिआ जहन्नपय वीस वंदामि ॥ 5 ॥ 6चत्ता अरओ जेहिं । "कज्जमाणे कडे" (भगवत्यां) इति वचनात् केऽरी?'ट्ट क्म्मान्नि। कैः चत्तारी ? दसदोहिं भेएहिं हुंति । जहन्नजम्मपय 1 भैरहेरवयदसगविहर 1. छाया चत्वारोऽष्टगुणा द्वात्रिंशत् च दश द्विगुणा भवन्ति विंशतिश्च । एवं जिनद्विपञ्चाशतं वन्दे नन्दीश्वरे द्वीपे ॥ 2. चतुर्भिरष्ट गुणिता द्वात्रिंशत् द्वाभ्यां दश 20 मिलितानि 52 नन्दीश्वरे जिनायतनानि वन्द्यन्ते । 'ya'zabdAt मतान्तरे विंशतिम् । अथवा चतुर्भिः रहिता विंशतिः 16 / एवं नन्दीश्वरे । सौधर्मेशानेन्द्राग्रमहिषीराजधानीषु सन्ति । मतान्तरेण पुनः चतुर्विंशतिम् । परमटेति परमष्टहितान् 32 / एवं नन्दीश्वरे 52, 20 वा । राजधानीषु 16, 32 वा । परमार्थेन 3. त्यक्ता अरयो यैः 'चत्तारि पदस्य भवति अर्थश्च । अष्ट दश द्वौ च मिलितान् (20) सम्मेतशिखरे वन्दे ॥ 4. त्यक्ता अरयो यैः अष्ट दश द्वौ च एवं विंशतिम् । 'चौऽशब्दो0 एते सम्मेतपर्वते वन्दिताः । परमार्थेन-न उपचारेण । 'निन्न्त्थितार्थ्ः'| 5. त्यक्ता अरयो यैः 'चत्तारि पदस्य भवति अर्थश्च । अष्ट दश द्वौ च मिलितान् जघन्यपदे विंशतिं वन्दे ॥ 6. त्यक्ता अरयो यैः 'क्रियमाणे कृते' इति वचनात् केऽरयः ? अष्ट कर्माणि । कै: 'त्यक्तारयः' दशद्विभेदैर्भवन्ति । जघन्यजन्मपदभरतैरावतदशकविहरमानैकैकजिनभेदैः । Page #162 -------------------------------------------------------------------------- ________________ 'चत्तारिअट्ठदस 'विवरणसूचकः स्तवः 145 माणएगेगजिणभेएहिं । चः पूरणे । उर्वीशा:-नृपाः । शेषं प्राग्वत् । चत्तारि जम्बूद्दीवे, अट्ट धायईसंडे, दस नवरं दोरहिआ पुक्खरद्धे, एवं 20 जिणा संपइ जहन्नो विहरमाणा वंदिज्जंति । जं संपइ उक्कोसओ वा । चौशब्दौ प्राग्वत् । परमट्ठनिट्ठिअट्ठा' भूतवद् भाविन्युपचारात् सिद्धाः-प्रख्याताः भव्यरुपलब्धगुणसन्दोहत्वात् । गाथार्थस्तु स्पष्ट एव ॥ 5 ॥ 2चत्तारि जहापुट्वि दस अट्ठगुणा असी हवै एवं । पुण वि असी दोगुणिआ सट्ठिसयं नमह विजएसुं ॥ 6 ॥ 3अट्ठ दसहिं गुणिआ 80, सा दोहिं गुणिआ 160 सट्ठिसयं, सेसं पुव्वं व । एवं सव्वविजयविहरमाण जिणा वंदिज्जति ॥ 6 ॥ "चउअट्ठ भवे बारस ते दसगुणिआ सयं भवे वीसं । ते दोहिं गुणिज्जंता दुन्नि सया हुंति चालीसा ॥ 7 ॥ भरहेरवएसु जिणा चौदसवीसी उ वट्टमाणा उ । मणवयकाएण तिहा तेसिं पणमामि भत्तीए ॥ 8 ॥ 5चत्तारि अट्ठमेलिया 12, ते दसगुणिआ 120, ते दोगुणिआ 240, एआ दस चउवीसीओ दससु भरहेरवएसु 5-5-वंदिज्जति ॥ 7-8 ॥ 6चत्तारि जहापुव्वि अट्ठ दस (य) दो हवंति अट्ठार । वीसस्स य चउभागो तेवीसं विमलगिरि वंदे ॥ 9 ॥ त्यक्तारय: अट्ठ दसमेलिताः 18, दोअत्ति द्योपाः-इन्द्रास्तैर्व्न्दिताः। चौहिं वीसं भइआ 1. छाया-चत्वारो जम्बूद्वीपे अष्टौ धातकीखण्डे दश नवरं द्विरहिताः पुष्करार्धे । एवं विंशतिर्जिनाः सम्प्रति जघन्यतो विहरन्तो वन्द्यते । यत् सम्प्रति उत्कृष्टतो वा । 2. . . त्यक्तारयो यथापूर्वं दश अष्टगुणा अशीतिर्भवत्येवम् । पुनरपि अशीतिर्द्विगुणिता षष्टिशतं नमत विजयेषु ॥ 3. अष्ट दशभिर्गुणिता अशीतिः सा द्वाभ्यां गुणिता षष्टिशतम्, शेषं पूर्वमिव । एवं सर्वविजयविहरज्जिना वन्द्यन्ते । 4. चत्वारः अष्ट भवेयुआदश ते दशगुणिताः शताधिका भवेद् विंशतिः । सा द्वाभ्यां गुण्यमाना द्वे शते भवतः चत्वारिंशत् ॥ भरतैरावतेषु जिना: चतुर्दशविंशतय एव वर्तमानास्तु । मनोवचःकायैः त्रिधा तान् प्रणमामि भक्त्या ॥ 5. चत्वारोऽष्टमिलिताः 12, ते दशगुणिताः 120, ते द्विगुणिताः 240, एता दश चतुर्विंशतयो दशसु भरतैरावतेषु वन्द्यन्ते । 6. त्यक्तारयो यथापूर्वं अष्ट दश यतो भवन्ति अष्टादश । विंशतेश्च चतुर्भागस्त्रयोविंशतिं विमलगिरौ वन्दे ॥ 7. अष्ट दशमिलिता: 18, 'दो a' इति.... / चतुर्भिः विंशतिर्भक्ता लब्धाः पञ्च । Page #163 -------------------------------------------------------------------------- ________________ 146 श्रीजैनधर्मवरस्तोत्रम् लद्धा पंच, ते 18 मेलिता 23, एए सेत्तुंजे वंदिज्जंति । परा-प्रकृष्टा मा-लक्ष्मीः समवसरणादिका तत्र स्थिताः समवसृता इत्यर्थः । निट्ठिअट्ठा-सम्पन्नफलाः, केवलाप्त्या, सिद्धाः शास्तारोऽभूवन् मङ्गलभूताश्च । 'षिधौ शास्त्रमाङ्गल्ययोः' 'तेवीसंति' "सिरिनेमिनाहवज्जं जत्थ' इति (शत्रुञ्जयकल्पे) उक्तत्वात् ॥ 9 ॥ 3चौ उड्डलोअपडिमाऽणुत्तर 1 गेविज्ज 2 कप्प 3 जोइसए । अटेव वंतरेसुं 8 दस पडिमा भवणवासीसुं 10 ॥ 10 ॥ धरणियलंमि दुन्नि अ सासयरूवा असासया ते ऊ । इअ चउव्वीसं पडिमा वंदे तिअलोअमज्झंमि ॥ 11 ॥ 4अणुत्तरेसु 1 गेविज्जेसु 2 कप्पेसु 3 जोइसिएसु 4 एवं उर्द्ध चत्तारि भेआ । अहो अ वंतरेसु अट्ठ भेआ 8 / दसभेएसु भवणवासीसु 10 / महिअलि सासय-आसासयभेदा दो 2 / एवं तिहुयणजिणाययणेसुं चउवीसं जिणा वंदिज्जति । जहा पुण जंबूद्दीवे कुलगिरि 6, कुरु 2, मेरु 16, चूला 1, गजदंत 4, वक्षस्कार 16, दिग्गज 8, द्रह 16, कञ्चनगिरि 200, महानदी 14, वैताढ्य 34, वृत्तवैताढ्य 4, कुण्ड 16, यमक 4, तरु 234, सर्वमीलने 635 / धातक्यां ते द्विगुणाः इषुकार 2 युताः 1272 / पुष्करार्धे 1276 मानुश्योत्तरस्थ 4 क्षेपात् । 'मणुअलोगबाहिं नन्दीश्वरे 52, राजधानी 32, कुण्डल 4, रुचक 4, एवं सर्व 92 / एवं तिर्यग्लोके 635, 1272, 1276, 92, सर्वमीलने 3275 / यदि च राजधानीषु 16 विवक्ष्यन्ते तदा तिर्यग्लोके 3259 स्युः। _ 'संसारतारयाणं0' इति स्तवने तु तिर्यग्लोके 463 एवोक्ताः सन्ति, तथाहि-नन्दीश्वरे 52, कुण्डल 4, रुचक 4, मनुष्योत्तरे 4, इषुकार 4, मेरुषु 85, गजदन्त 20, कुरुद्रह 10, वर्षधर 30, वक्षस्कार 80, वैताढ्य 170, एवं 463 / तथा च अधः 77200000, ऊर्ध्वं 8497023, तिर्यग् 3259, मीलने सङ्ख्या 85700282 स्यात् । यदि च 463 गण्यन्ते तदा.85697485 / इयं त्रैलोक्ये जिनभवसङ्ख्या स्यात् |अथ् च ताइंसयमेव तहा तहा नियनियसंखाए आणिऊण वंदियव्वाइं । एवं अणेगहा इत्थ अहिगारे जिणा vNdijjNti। 1. ete शत्रुञ्जये वन्द्यन्ते । 2. श्रीनेमिनाथवयं यत्र । चतस्रः ऊर्ध्वलोकप्रतिमा अनुत्तरग्रैवेयककल्पज्योतिष्केषु । अष्टैव व्यन्तरेषु दश प्रतिमा भवनवासिषु ॥ धरणीतले द्वे च शाश्वतरूपाऽशाश्वता ते तु । इति चतुर्विंशतिं प्रतिमा वन्दे त्रिलोकमद्ये ॥ 4. अनुत्तरेषु ग्रैवेयकेषु कल्पेषु ज्योतिष्केषु एवमूर्ध्वं चत्वारो भेदाः । अधश्च व्यन्तरेषु अष्टौ भेदाः । दशभेदेषु भवनवासिषु । महीतले शाश्वताशाश्वतौ भेदौ द्वौ । एवं त्रिभुवनजिनायतनेषु चतुर्विंशतिर्जिना - वन्द्यन्ते । यथा पुन्र्ज्म्बूद्वीपे...| 5. मनुष्यलोकबहिः । 6. तानि शतमेव तथा तथा निजनिजसङ्ख्यया आनीय वन्दितव्यानि । एवमनेकधाऽत्र अधिकारे जिना वन्द्यन्ते । Page #164 -------------------------------------------------------------------------- ________________ 'चत्तारिअट्ठदस 'विवरणसूचकः स्तवः 147 1चत्तरि अट्ठगुणा 32, ते दसगुणिया 320, ते दोहिं गुणिआ 640, बीस चौहिं भइआ लद्धा 5, तेहिं रहिआ 635, एए जम्बूद्वीवे । एवं अग्रतोऽपि ॥ 10-11 ॥ 2अट्ठ दस दो वि अट्ठार 18 चउग्गुणा ते बहुत्तरी होइ । भूअभविस्सा संपइ तिअ चउवीसीण वंदामि ॥ 12 ॥ 3अट्ठ दसमेलिया 18, चौहि गुणिया 72, एएहिं तिण्णि चउवीसीओ भरहेऽतीणागयवट्टमाणातिगरूवा वंदिज्जंति ॥ 12 ॥ 4चत्तारि 4 य पढमपए अट्ठगुणा य हुंति चउसट्ठी 64 / दस दसगुणिया य सयं 100 दो जुअ सव्वेवि सत्तरिसयं 170 ॥ 13 उक्किटकालसमए भ्र्हेर्व्य्म्हाविदेहेसुण्। पन्नरसकम्मभूमिसु समकालुप्पण्ण वंदामि ॥ 14 ॥ 5अट्ठ अट्ठहिं गुणिया 64, दस दसहिं गुणिआ 100, तओ चत्तारि 4 दो 2 अ सव्वे मिलिया 170 सत्तरिसयं, एए पन्नरसकम्मभूमिसु उक्कोसओ विहरमाणा वंदिज्जति ॥ 13-14 ॥ जो एवं तिक्कालं वंदै देविंदवंदिअजिणिंदे । सो पावै णिच्चसुहं निव्वाणं जगगुरू बिंति ॥ 15 ॥ ___ एवमिति पदेन अट्ठ दसगुणिआ 80, ते चेव दसमेलिआ 90, चौहि गुणिआ 360, एएण पनरस चउवीसीओ पंचसु भरहेसु कालत्तयसंभवाओ वंदिज्जति । तथा एए चेव तिन्नि (चेव) पगारा जहा एगमि भरहे कालत्तएण चत्तारि अट्ठमेलिया 12, ते दसगुणिआ 120, एए पंच चउवीसीओ 5 भरहेसु वट्टमाणा वंदिज्जंति । / 1. चत्वारोऽष्टगुणिताः 32 / ते दशगुणिताः 320, ते द्वाभ्यां गुणिताः 640, विंशतिश्चतुभिर्भक्ता लब्धाः 5, तै रहिताः 635 / एते जम्बूद्वीपे । 2. अष्ट दश द्वयेऽपि अष्टादश चतुर्गुणास्ते द्वासप्ततिर्भवति । भूतभविष्यत्सम्प्रति( तीनाः ) तिस्रः चतुर्विशतीनां वन्दे । 3. अष्टौ दशमिलिताः 18, चतुभिर्गुणिताः 72, एतैस्तिस्रश्चतुर्विंशतयो भरतेऽतीतानागतवर्तमानास्त्रिकरूपा वन्द्यन्ते । 4. चत्वारि च प्रथमपदेऽष्टाष्टगुणाश्च भवन्ति चतुःषष्टिः । दश दशगुणिताश्च शतं द्वाभ्यां युतं सर्वेऽपि सप्ततिशतम् ॥ उत्कृष्टकालसमये भरतैरावतमहाविदेहेषु । पञ्चदशकर्मभूमिषु समकालोत्पन्नान् वन्दे ॥ 5. अष्टावष्टभिर्गुणिताः 64, दश दशभिर्गुणिताः 100, ततश्चत्वारः 4 द्वौ 2 च सर्वे मिलिताः 170 सप्ततिशतम् । एते पञ्चदशकर्मभूमिषूत्कृष्टतो विहरन्तो वन्द्यन्ते । य एवं त्रिकालं वन्दते देवेन्द्रवन्दितजिनेन्द्रान् । / स प्राप्नोति नित्यसुखं निर्वाणं जगद्गुरवो ब्रुवन्ति ॥ 6. अष्टौ दशगुणिताः 80, त एव दशमिलिताः 90, चतुभिर्गुणिताः 360 / एतेन पञ्चदश चतुर्विंशतयः पञ्चसु भरतेषु कालत्रयसम्भवा वन्द्यन्ते । तथा एत एव त्रयः प्रकारा यथैकस्मिन् भरते कालत्रयेण चत्वारोऽष्टमिलिताः 12, ते दशगुणिताः 120, एताः पञ्च चतुर्विंशतयः 5 भरतेषु वर्तमाना वन्द्यन्ते । Page #165 -------------------------------------------------------------------------- ________________ 148 श्रीजैनधर्मवरस्तोत्रम् ___ पंचसु भरहेसु कालतिगेण पनरचउवीसीसु 360, ते सव्वे 72,120,360, दोहिं गुणिआ 144, 240, 720 चउवीसी किज्जति । ___ जाया 6, 10, 30 चउवीसीओ । ताओ कमसो भणियत्थेण समगं भरहेरवएस वंदिज्जंति । इत्याद्यर्थाः सर्वेऽपि स्वस्वबुद्धिप्रकर्षलभ्याः सङ्ग्रहीताः ॥ 15 ॥ पूर्वविदेहोत्तरार्द्ध पूर्वलवणाब्धिसमीपे 8 पुष्कलावतीनामविजये श्रीसीमन्धरः 1, . अपरविदेहोत्तरार्द्ध पश्चिमसमुद्रसमीपे 25 वप्रविजये युगन्धरः 2, एवं पूर्वापरविदेह- . दक्षिणार्धयोः 9 वत्स 24 नलिनवतीविजययोः बाहुस्वामि 3 सुबाहु 4 नामानौ । धातकीखण्डे पूर्वदिग्विदेहे पूर्वानुक्रमेण सुजात 1 स्वयम्प्रभ 2 ऋषभानन 3 अनन्तवीर्याः 4 ॥ 8 ॥ पश्चिमदिक्स्थितविदेहे सूरप्रभ 1 विशालस्वामि 2 वज्रधर 3 चन्द्रानना: 4=12 ॥ पुष्करार्धे तथैव बाहु 1 भुजग 2, ईश्वर 3, नेमिप्रभ 4 नामान: 4:16 / विश्वसेन 1 महाभद्र 2 देवयशो 3 'जितवीर्य 4 नामानश्च 4-20 / तत्र स्थितसकललोकानां प्रतिबोधं विदधाना विजयन्ते । तेषां लाञ्छनानि, यथा "2वसह 1 गय 2 हरिण 3 मक्कड 4 रवि 5 चंद 6 मियारि7 हत्थि 8 तह चंदे 9 / सूरे 10 संखे 11 vasahe 12 paume 13 paume 14 a sasi 15 सूरा 16 ॥ वसहो 17 हत्थी 18 चंदे 19 सूरे 20 (एए) ऊरूसु लंछणया । इय विहरमाणजिणवरवीसा सयमेव नायव्वा ॥ " इति विहरमाणसीमन्धरादि 20 लाञ्छननामानि । एवं चत्तारि अट्ठदसेतिगाथाविवरणभावना कार्येति ॥ . भट्टारकपुरन्दर-पूज्याराध्य-श्रीरत्नमण्डनसूरिशिष्य-विद्वत्सभामण्डनपूज्यपं0 आगममण्डनगणिशिष्याणुसत्यमण्डनेन लिखितम् । 'बा(श? )मी' ग्रामे । सोम्वास्रे। शुभं भवन्तु( तु) ॥ 1. पञ्चसु भरतेषु कालत्रिकेण पञ्चदशचतुर्विंशतिषु 360, ते सर्वे 72, 120, 360, द्वाभ्यां गुणिताः 144, 240, 720 चतुर्विंशतयः क्रियन्ते । जाताः 6, 10, 30 चतुर्विशतयः । ताः क्रमशो भणितार्थेन समकं भरतैरावतेषु वन्द्यन्ते । __ वृषभो गजो हरिणो मर्कटो रविश्चन्द्रो मृगारिर्हस्ती तथा चन्द्रः । सूर्यः शङ्खो वृषभः पद्मं पद्मं च शशी सूर्यः ॥ वृषभो हस्ती चन्द्रः सूर्यः ऊरुषु लाञ्छनकाः । इति विहरज्जिनवरविंशतिः स्वयमेव ज्ञातव्या ॥ Page #166 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची। पृष्ठाङ्कः 125 ग्रन्थादिसूचनम् द्वात्रिंशद्वात्रिंशिकायाम् 125 56 बालभारते 11-1-26 26 122 48 103 सारस्वते 109 104 पद्मानन्दे 17, 340 क्रमाङ्कः पाठः 1. अकार आदिधर्मस्य अकारेण भवेद् विष्णुः । अकुंपाशांधवीमिश्रे अङ्गं गलितं पलितं मुण्डं अजनि स्वजनो न कस्य को अजं हत्वा सुरां पीत्वा अतोऽत्युः अत्थि जिओ तह निच्चो 1अद्य मे फलवती अद्यापि किञ्चिन्न विनष्टमास्ते अनाद्यनन्तसंसार 12. अनुकम्पाऽनुकम्प्ये स्याद् 13. अन्तर्वाणिं मन्यमानः कवीनां 14. अन्यानिव क्षोणिधवाननेन 15. अपत्यान(न्य )ङ्गशुश्रूषा 16. अपवर्जनमंहतिः 17. अपि यदि रविबिम्बचुम्बिचूल0 18. अबलस्वकुलाशिनो झषान् 19. अभिन्नभोक्ता भृशमोतुना च 20. अभ्यस्य शश्वज्जघने घनेऽस्याः 21. अमात्याः स्वामिनः सिद्धा 22. अरान् सहस्रं विशरारुभावं 23. अर्चा पूजा प्रतिमाऽपि ca 119 100 29 mm or padmA0 17, 345 N F 34 अभिधानचिन्तामणौ w ओर् नैषधे पद्मा0 बाल0 1-1-36 0 33 50 112 / 80 119 / 63 पद्मा0 17, 344 हैमानेकार्थे 1. इदं पद्यं विद्यते उपदेशतरङ्गिण्या (pR0 163) / Page #167 -------------------------------------------------------------------------- ________________ 150 श्रीजैनधर्मवरस्तोत्रम् ग्रन्थादिसूचनम् पृष्ठाङ्कः 29 103 शब्दप्रभेदे क्रमाङ्कः पाठः 24. अर्थिव्यथापारनिदानदानो0 25. अर्हन् अर्हन्तः 26. अविवेकिनि भूपाले अशोकवृक्षः सुरपुष्पवृष्टिः 28. .अस्य क्षोणिपतेः परार्धपरया 29. अहं च तं च राजेन्द्र ! 30. अहो कष्टमहो कष्टं 27. 31. 32. 115 आख्याहि भद्रे ! प्रियदर्शनस्य आज्ञाभङ्गो नृपवधः आत्तदीक्षो नमश्चक्रे आयुर्वायुचलं surezvaradhanu0 123 to a w 35. इक्कारस अंगाइ 36. इच्छतीश ! परशासने जनो 37. इति सरससुवाक्यैः 38. इत्युन्नदन्तं प्रसरन्मदं तं 39. इत्यायुश्चतुरशीतिः पद्मा0 17, 341 119 123 सार0 45 40. 41. 42. 43. अर्च्म् । उ ओ उचियं दाणं एवं उत्तमपत्तं साहू उवासिया कंचनमंडियंगी 102 साहित्यदर्पणे परि0 7, pR0 418 44. एकं ध्याननिमीलनान्मुकुलितं 53 45. एकं तावदकृत्यमेतदतुलं 113 46. एकेन्द्रियस्यापि तवास्य चक्रिन् ! 119 47. एकाहमपि यो दीक्षा0 19 48. एते पठन्ति कृतिनो बत जैनरक्षा0 55 पद्मा0 17, 358 1. उपदेशतरङ्गिण्यां0 pR0 234 / Page #168 -------------------------------------------------------------------------- ________________ 151 श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 49. एते व्रजन्ति हरिणास्तृणभक्षणाय 55 50. एदोतोऽतः 103 सार0 51 ओ 51. OM भूर्भुवःस्वः 12 गायत्री क 53. 54 56. 20 63. 6 52.. कञ्चनापि क्षुत्तृटक्लान्तं पद्मा0 13, 287 कमलदलसुनेत्रो 54. कर्णिका कर्णभूषणे 60 हैमा0 कर्तव्या देवपूजा 16 कर्म जीवं च संश्लिष्टं योग0 4, 52 57. कल्पद्रुचिन्तामणिकामधेनु0 107 58. कल्पद्रुमस्तस्य गृहेऽवतीर्णः 105 59. कविला इहावि धम्म 60. क्रमेण कार्य भरतेश्वरस्य पद्मा0 17, 303 61. क्व पर्वपीयूषकर: क्व तारकाः 58 पद्मा0 12, 67 62. क्व रत्नकान्तिः क्व च काचकान्ति: 57 क्षान्तितुल्यं तपो नास्ति क्षितिजलपवन0 124 द्वात्रिंशद् 65. क्षितिरुच्यते क्षान्ति0 124 द्वात्रिंशद्0 का प्रीतिः सह माजरैः 67. कारणं जगति सर्वसम्पदा 17 68. कालो सहाव नियई उपदेशपदे काव्यं करोतु परिजल्पतु किं स्तुमः शब्दपाथोधेः 71. किं स्नानेनापि नीरे 52 किं स्वर्गेण सदा द्रुमाश्मपशुन पद्मा0 11, 85 73. किमप्यतिथिदानस्य पद्मा0 13, 288 74. किं मन्त्रयन्त्रौषधिमूलिकाभिः 75. कुदेशं च कुमित्रं च 76. कुर्वन्ति सत्साधुगणाः स्वकृत्यं 64. 70. 72. 47 Page #169 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् ग्रन्थादिसूचनम् पृष्ठाङ्कः 26 119 पद्मा0 17, 342 18 72 152 क्रमाङ्कः पाठः 77. कुलस्त्रिया न गन्तव्यं 78. कर क्ष)तोऽसि युद्धनिखिलैर्न 79. कृषौ सुवातः किल वृद्धिहेतुः 80. कृष्णागुरुप्ररचितं कृष्णात् प्रार्थय मेदिनी धनपते0 82. कृत्वा पापसहस्त्राणि के न पूर्वमभवन् भुवो धवा 84. कोकिलानां स्वरो रूपं को ब्रह्मण्यात्मनि रवौ कौतुकं निर्मणीच्छाया क्रूरस्वभावे ! करुणाविहीने ! क्रोधः परितापकरः 22 83. पद्मा0 17, 230 118 111 हैमाने0 1-5 हैमाने0 3, 635-636 .. 8. प्रशम0 26 ख 12 89. खण्डखण्डेषु पाण्डित्यं 90. खंतस्स दंतस्स जइंदियस्स 91. खरं श्वानं गजं मत्तं 102 89 101 92. गतानुगतिको लोको 93. गम्यते यदि मृगेन्द्रमण्डलं 94. गर्जः गजः 95. गाहा हुई अणाहा 96. गिरौ गुहायां विजने वनान्तरे 117 शब्द0 79 97. चक्री स चक्रभ्रमतो बभूव 118 98. चण्डी दुर्विनया स्वयं कलहिनी 99. चत्तारि अट्ठ दस0 100. चित्तं चहुटुं थणमंडलम्मि 102 101. चैत्रमास्यां (? मासि चैत्रे ) पूर्णमास्यां 106 102. चित्तं चेयण सन्ना 103. चुल्लगपासगधन्ने पद्मा0 18, 173 Page #170 -------------------------------------------------------------------------- ________________ 153 श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 104. चूर्णीकृत्य पराक्रमान् मणिमय0 अध्या0 105. चेतनां नर्तकी कृत्वा ज्ञानाङ्कुशे 106. चैत्यविहारौ जिनसद्मानि अभि0 4, 60 शत्रुञ्जयमाहात्म्ये (?) 107. छद्रेणं भत्तेणं 108. छव्वय छकायरक्खा 109. छिन्नमूलो यथा । भगवतीसूत्रवृत्तौ (?) हैमशेष0 4, 9 115 103 101 '39 72 39 110. 'जै जिणमयं पवज्जह 111. जै वि जिणालयं 112. जै वि हु भत्ता सरिसो 113. जन्मस्थानं न खलु विमलं 114. जलमग्निर्घटं कोशो 115. जले जीवाः स्थले जीवा 116. जले दिव्यमिरा सेव्यं 117. जह सेतुनडादीणं 118. जातीजपाबकुल0 119. जिणसाहुसाहुणीण य 120. जितः कैरहमा ज्ञातं * 121. जितो भवान् भयं भूरि 122. जिनभवनं जिनबिम्बं 123. जिनेन्द्र ! यानेव विबाधते स्म 124. जीवितेश ! जिनराजपूजनं 125. जीवी सासा हत्थे 126. जे के वि गया मुक्खं 127. जेण घोसवती सेणा 128. जेण चक्कुक्खया गंगा 129. जेण रत्तफणो नागो 130. जैनो धर्मः शुभति( ? )दयया 105 पद्मा0 18, 112 पद्मा0 18, 110 105 75 1 अयोग0 4 1. प्रेक्ष्यतां ज्ञानसारस्य 101 तमः पत्राङ्क । Page #171 -------------------------------------------------------------------------- ________________ 154 श्रीजैनधर्मवरस्तोत्रम् ग्रन्थादिसूचनम् पृष्ठाङ्कः 22 29 क्रमाङ्कः पाठः 131. जो गुणै लक्खमेगं 132. ज्ञानं क्रिया च द्वयमस्ति यत्र 133. ज्ञानं च दर्शनमथो 134. ज्ञानविष्णुः सदा प्रोक्त135. ज्ञानस्य ज्ञानिनां चैव 124 96 136. टङ्को नीलकपित्थेऽपि 46 हैमानेकार्थे zlo0 24 120 118 पद्मा0 17, 394 पद्मा0 17, 235 18 पद्मा0 17, 393 120 22 योग-वृत्तौ 137. तत्र वल्लिवलयेन सङ्कले 138. तद्धनीवनबिलागसागरै 139. तद् भोजनं यद् गुरुदत्तशेषं 140. तपः सर्वाक्षसारङ्ग141. तस्य वल्लिकुलकुञ्जनिकाये 142. तातादेशवशादपीह नृभवे 143. 'तित्थयरत्तं संमत्त0 144. तिथिपर्वोत्सवाः सर्वे 145. तिर्यक्षु क्षामकुक्षि0 146. तिलकयुतललाट0 147. तीर्णे सङ्कीर्णजीर्णे 148. तीर्थकृत् प्रथमः स्वामी 149. तीर्थोदकैथुतमलैरमल0 150. तेनेति चक्रोदितगर्हणाभि151. तैरात्मा सुपवित्रितो निजकुलं 152. तैश्चन्द्रे लिखितं स्वनाम विशदं 153. तोयत्यग्निरपि सजत्यहिरपि 154. त्यजेदेकं कुलस्यार्थे 155. त्रिधा मनो-वाक्-तनुभिस्त्रिधैषु 73 प्रतिमा-वृत्तौ 15 पद्मा0 18, 176 106 73 119 पद्मा0 17, 346 105 105 उपदेशतरङ्गिण्यां (पृ. 247) सिन्दूर0 zlo0 40 17 11 28 156. दक्षः प्रजापतौ रुद्र0 70 हैमाने 1. श्राद्धप्रतिक्रमणसूत्रवृत्तौ 174 / 2. प्रेक्ष्यतामुपदेशतरङ्गिणी (pR0 226) / Page #172 -------------------------------------------------------------------------- ________________ 155 4 163. श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची 155 क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् * 157. ददद् हरिवन्दनकानि भक्त्या 100 158. दय संगह भय कारुणिय 39 159. दर्पणार्पितमालोक्य 53 160. दव्वसुयं जं पत्तयपोत्थयलिहियं 94 anu0 sU0 37 161. दातव्यं धन्यवद् दानं 162. दानं शीलं च तपः पद्मा0 sa0 14, zlo0 298 दानेन लक्ष्मीर्वचसा च वाणी 57 164. 1दिवसे दिवसे लक्खं 20 165. दिवादेर्यः सार0 sU0 963 166. दिव्यं सप्तविधं प्रोक्तं 114 167. दीनादिकेभ्योऽपि दयाप्रधानं 29 168. दीर्घायुर्भव धार्मिको भव भव 107 169. दुर्वारा वारणेन्द्र 170. दृष्टे ष्ट्वे )व निर्जितकलापभरामधस्ताद् 44 / / माघे sa0 5, zlo0 19 171. दृष्ट्वा कोऽपि हि कच्छपो हुदमुखे अध्या0 172. देयं स्तोकादपि स्तोकं 88 173. देवागमनभोयान अष्टसाहस्त्र्यां 174. देहस्पृशां दुर्गतिपातकानां( भ्यां) पद्मा0 2, 176 175. द्यूतं च मांसं च सुरा च वेश्या सूक्तमुक्तावल्यां 176. द्विजराजमुखी मृगराजकटि: 177. द्विजिह्वमुद्वेगकरं पद्मा0 2, 164 178. धण्णा ता महिलाओ 179. धनस्य नव्यैः सुरभिस्वभावैः 180. धन्या भारतवर्षसम्भवजना. 181. धन्येन येनाभयदानमङ्गि182. धर्मकल्पद्रुमः श्रीमान् 107 183. धर्मो हि जीवः शुभशर्म0 30 184. धिगस्तु तृष्णातरलं भवन्मनः 33 1. सन्तुल्यतां श्राद्ध0 सूत्र0 वृत्ति (pR0 150) गतं पद्यम् । नैषधे sa0 1, zlo0 130 Page #173 -------------------------------------------------------------------------- ________________ 156 क्रमाङ्कः पाठः 185. धिग् धिङ्मे धर्मवैमुख्यं पृष्ठाङ्कः 105 श्रीजैनधर्मवरस्तोत्रम् ग्रन्थादिसूचनम् पद्मा0 18, 114 112 12, 25 94 भगवत्यां sU0 1 भग0 sU0 3 94 114 22 27 186. न ते नरा दुर्गतिमाप्नुवन्ति 187. न भूतपूर्व(o) न च केन 188. नमो अरिहंताणं 189. नमो बंभीए लिवीए 190. नमो सुयस्स 191. न राज्ञा सह मित्रत्वं 192. नवकारैक्काक्खर 193. नागो भाति मदेन कं जलरुहै: 194. नाच्छादयति कौपीनं 195. नाणं च दंसणं चिय 196. नानेकान्तं प्रतिक्षिपेत् 197. नायं हित्वा क्रमं नायं 198. नीचैर्गोत्रमविनयो199. नूतनार्हद्वरावास200. नृभ्यो नैरयिकाः सुराश्च निखिलाः 201. नेत्रैर्निरीक्ष्य बिलकण्टक0 202. नैकं पुष्पं द्विधा कुर्यान्203. नैतया कति पतित्वधारिणो 204. नो वापी नैव कूपो न च 205. नो सेव्योऽन्यनरस्त्वया मयि गते 206. न्याग्रोधं दुर्लभं पुष्पं वीतराग0 8 प्रबोधचिन्तामणौ 100 78 52 लोकतत्त्व0 118 . पद्मा0 17, 231 207. पक्षपातो न मे वीरे लोक0 208. पक्षस्तु मासार्धे हैमाने0 568-569 209 पंचिंदियसंवरणो 210. पंचमहव्वयजुत्तो 211. पंचमहव्वयपरिपा0 1. प्रेक्ष्यतां उपदेशतरङ्गिणी (pR0 191) / 2. समीक्ष्यतां श्राद्ध0वृत्तिः ( pR0 117) / 23 39 Page #174 -------------------------------------------------------------------------- ________________ 10 श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची 157 157 क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 212. पञ्चादौ यत्पदानि 213. पणयालीस आगम0 95 214. पण्डित ! स्य सदा पापं 215. पदे पदे सन्ति भटा रणोद्भटा 33 नैषधे sa0 1, zlo0 132 216. पापतापनिचयस्य 100 217. पायच्छित्तं विणओ 117 अतिचार0 7 218. पारावतैः किमयमम्बुनिधिर्न 114 दूताङ्गदे pR0 10, zlo0 34 219. पालित्तो वृद्धवादी 101 220. पावयणी धम्मकही 101 सम्बोधप्रकरणे सम्यक्त्वाधि कारे gA0 687 221. पावित्र्यं परमद्धिबाहुबलिनः 120 पद्मा0 17, 392 222. पावेण सवत्तिजणो 223. पिच्छं बह शिखण्डकं 224. पिंडविसोही समिई0 225. पितुः कलाधांतुरभीतिदातु226. पिब खाद च चारुलोचने ! 96 षड्दर्शन0 82 227. पीयूषेण सुराः श्रिया मुररिपु228. पुण्डरीको ददौ पूर्वं 107 229. पुण्यपापविनिर्मुक्तो 124 द्वात्रिंशद् 230. पुण्यानामिह नायकं 20 . 231. पुष्फवद्दलयं विउव्वंती 66 राजप्रश्नीये 232. पुरीषशूकरः पूर्वं 233. पूजया भवति राज्यमर्जितं 234. 2पूजाकोटिसमं स्तोत्रं 235. पूजार्हः स्वगुणैरेवा236. पृथ्वीनाथसुता भुजिष्यचरिता 237. पृष्टाश्च ते वदन्ति स्म 64 . 238. प्रभवोऽपि प्रभुर्जीयात् 62 शत्रुञ्जय0 239. प्रभुबिम्बं पुण्डरीक 106 पद्मा0 18, 179 24 pwwm l . l n 1. श्राद्ध वृत्तौ pR0 189 / 2. उपदेशतरङ्गिण्यां pR0 172 / 3. उपदेशतरङ्गिण्यां pR0 27 / Page #175 -------------------------------------------------------------------------- ________________ 158 श्रीजैनधर्मवरस्तोत्रम् ग्रन्थादिसूचनम् पृष्ठाङ्क: 68 क्रमाङ्कः पाठः 240. प्रशमरसनिमग्नं 241. प्रासुकजानुमितानि 242. प्रोल्लासयाम्यभ्रपथेऽथ वात पद्मा0 14, 22 पद्मा0 17, 343 119 थम नैषधे 1, zlo0 133 243. फलेन मूलेन च वारिभूरूहां 244. फालं जलं घटं चैव . 245. बहुसो अणेण कयं 246. बाणवई कोडीओ 247. बारस गुण अरिहंता 248. बाल-स्त्री-मन्द-मूर्खाणां 249. बाद्वैव दण्डपारुष्यं 250. बिंटट्ठाई सुरभिं 251. ब्रह्मा येन कुलालवन्नियमितो 252. ब्रह्मा लूनशिरा हरिर्दशि सरुग् 253. ब्राह्मी चन्दनबालिका भगवती 115 प्रवचन0 नीतिशतके zlo0 92 69 81 मङ्गल0 13, 254. भग्नी भगिनी 255. भवबीजाङ्कुरजनना 256. भवाभिनन्दिनां सा च 257. __ भस्त्रा काचन भुरिरन्ध्रविगलत्0 भावत्थवाओ दव्वत्थवाओ बहुगुणो । 259. भीरोः सतस्तव कथं त्वमरेश्वरोऽसौ 260. भुक्त्वा शतपदं गच्छेत् 261. भूङ् प्राप्तौ 262. भूतग्रस्तमलीनशून्यहृदयो 263. भृङ्गारानीतनीरेण 116 शब्द0 41 125 द्वात्रिंशद् 77 . द्वात्रिंशिका 12, zlo0 23 52 65 . महा0 यवन0 264. मक्षिकाः क्षतमिच्छन्ति 1. श्राद्ध0वृत्तौ pR0 351 / Page #176 -------------------------------------------------------------------------- ________________ 159 श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 265. मट्टीमयं च बिंबं 75 266. मदिराक्षी न यत्रास्ति 77 द्वात्रिंशिका0 16, zlo0 24 267. मनसि वचसि काये जागरे स्वप्नमार्गे 115 268. मनुष्यौ न मनुष्यौ तौ 114 269. मंदाण य टुंटाण य 270. मरणं प्रकृतिः शरीरिणां रघु0 8, 87 271. मांसं मृगाणां दशनं गजाना272. मा गा विषादभवनं भुवनैकवीर ! 273. मा गाः पिशुनविश्रम्भं . 274. मार्गे मार्गे देवयोत्कारकामा 275. मार्जजिनौ कुमोदकः अभि0 276. मुखं लोलल्लालं 277. मुखं पद्मदलाकारं 278. मृगमीनसज्जनानां नीति0 zlo0 50 279. मगया न विगीयते । नैषधे sa0 2, zlo0 9 280. मृण्मयं हैमनं रत्न281. मृतयो हि भवानुचारिका 122 बाल0 11, 1, 25 282 मृद्वी शय्या प्रातरुत्थाय पेया 283. मैत्री प्रमोदां करुणामुदासतां पद्मा0 14, 184 33 द्वात्रिंशद्0 अयोग0 284. यजमानो भवेदात्मा 285. यथा चतुर्भिः कनकं 286. यथा वृष्टिः समुद्रेषु 287. यथास्थितं वस्तुदिशन्नधीश ! 288. यदिन्दोरन्वेति 289. यद् दुर्गामटवीमटन्ति विकटं 290. यदृष्टिः करुणातरङ्गलहरी 291. यद् ब्रह्मा चतुराननः समभवद् 292. यद् vaya'te'mISu विधस्त्रिधा तत् 293. यस्माद् विघ्नपरम्परा विघटते 294. यस्य धर्मविहीनानि सिन्दूर0 zlo0 57 53 81 28 सिन्दूर0 zlo0 82 Page #177 -------------------------------------------------------------------------- ________________ 160 श्रीजैनधर्मवरस्तोत्रम् ग्रन्थादिसूचनम् पृष्ठाङ्कः 54 क्रमाङ्कः पाठः 295. यस्यैकत्र तटे नवापि निधयः 296. यास्यामीति जिनालयं 297. याहि शूकर ! भद्रं ते 298. येन प्लुष्टमनोभवेन सहसा 299. ये मज्जन्ति निमज्जयन्ति नितरां 300. ये लेखयन्ति जिनशासन0 301. येऽश्नन्त्यशूकाः पशुवन्निशायां 302. योऽग्नौ प्रविष्टोऽपि हि 303. यो जैनमन्दिरमुदार0 अध्यात्म0 वृत्तौ ___ हैमाने0 2, 6, 61 93 304. रण्डा चण्डा दीक्षिता धर्मदारा 305. रत्नान्याढ्यसुतैर्वितीर्य 306. रम्ये हर्म्य तीर्थनाथस्य बिम्बे 307. रागद्वेषौ विनिर्जित्य 308. रागः स्याल्लोहितादिषु 309. रामो नाम बभूव हुं तदबला 310. राज्यं नरकान्तं 311. राज्यश्रीर्भवताऽर्जिताऽर्थि0 312. राज्यस्य लोभादमुनेव धिग् धिङ् 313. राज्येऽपि लोभं भरतेऽपि कोपं 314. रात्रिर्गमिष्यति भविष्यति सुप्रभातं 315. राधाया वदनादधः क्रमवशा0 316. रूप( पि)द्रव्यस्वरूपं वा 317. रे काम ! वामनयना 318. रे घोरनिद्रे ! कलहप्रसक्ते ! 319. रे रे किं ग्रहिलाऽसि नष्टनयने ! 320. रे रे प्रिये ! पक्वपटोलनेत्रे ! 321. रोगाइउवहयाणं 120 120 पद्मा0 17, 361 पद्मा0 17, 363 अध्यात्म0 वृत्तौ द्वात्रिंशद् 322. लक्ष्मि ! प्रेयसि केयमास्यशितिता 323. लक्ष्मी: पद्मा रमा या सा 43 109 अभि0 2, 140 Page #178 -------------------------------------------------------------------------- ________________ 161 श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची . क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 324. लक्ष्मीर्वेश्मनि भारती च वदने 107 325. लिङ्गिन्या वेश्यया दास्या 26 326. लेखयन्ति नरा धन्या 327. लोभेन कोपेन विनिर्जितेऽस्मिन् पद्मा0 17, 362 120 अयोग0 20 WWWWWWW 24 द्वात्रिंशिका0 12, zlo0 25 m म्र् 40 m 113 28 m 328. वक्त्रं पूर्णशशी सुधाऽधरलता 329. वन्दनं हृदयभावसम्भवं 330. वपुश्च पर्यङ्कशयं श्लथं च 331. वय समणधम्म संजम0 332. वरं घृन्दावने रम्ये 333. वरि गब्भंमि विलीना 334. वरि हलिउ वि हु भत्ता 335. वर्षं यावत् केवलज्ञानलक्ष्मी336. ववहारो वि हु बलवं 337. वसुधाभरणं पुरुषः 338. वस्त्रं पादपरित्राणं 339. विजेतव्या लङ्का 340. वित्तादि दान0 341. विद्वत्त्वं च नृपत्वं च 342. विधाय मायां विविधैरुपायैः '343. विध्या (ध्मा? )तपापपटलस्य 344. विनयोऽहकृतित्यागो 345. विप्रः प्रार्थितवान् प्रसन्नमनसः 346. विमलगिरिमुखानां 347. विमुञ्ज मानं मनसाऽपि दुष्टं 348. विरक्तचित्तेषु रतिं न कुर्याद् 349. विवेको हर्दिया 350. विश्वामित्रपराशरप्रभृतयो 351. वृद्धा काऽपि पुरा समस्त भरत0 352. वेश्या रागवती सदा तदनुगा 353. वैद्यं पानरतं नटं कुपठितं 354. वैभवेऽपि भुवनस्य भोग्यता म्म् 19 सिन्दूर0 zlo0 54 73 100 अध्या0 11 34 108 अध्या0 108 89 118 पद्मा0 17, 233 Page #179 -------------------------------------------------------------------------- ________________ 162 क्रमाङ्कः पाठः 355. व्यसनं निष्फलोद्यमे 356. व्यसनशतगतानां पृष्ठाङ्कः 121 ___ 31 श्रीजैनधर्मवरस्तोत्रम् ग्रन्थादिसूचनम् हैमाने0 3, 1007-1008 60 106 चाणक्यनीतौ (?) पद्मा0 18, 178 अध्या0 357. शकटं पञ्चहस्तेन 358. शत्रुञ्जयोऽद्रिषु सिद्धि359. शब्दस्य तुरीये भागे 360. शम्या पूर्वपयोनिधौ निपतिता 361. शयिते दयिते शेते 362. शिरच्छेदे तत्त्वं वाच्यम् 363. शुकाः सुपुण्यं जिनराजनाम 364. शुक्लध्यानादिरोहण 365. श्यामश्वेतारुणाङ्गा जल0 366. श्रीनन्दिषेण रथनेमि0 367. श्रुत्वाऽऽह्वानं स्त्रिया0 368. श्रेयांसेन यदर्जितं सुकृतिना 369. श्रोत्रयोः सुमुखि ! ते सुधा वनं 26 9 णु म्स् - - 106 पद्मा0 18, 174 370. संवेगनि 371. संसारवासः स्फुटमेष कारा 372. संसारापक्रमणं 373. संसारेऽसुमतां नरामरभवाः 374. सकज्जलं वा नयणं न व त्ति 375. सकलकुशलवल्ली 376. सकीचकैर्मारुतपूर्णरन्धैः 104 102 107 78 रघुवंशे sa0 2, zlo012, 73 377. संकरहरिबंहा( भाणं 378. सङ्ग्रमसागरकरीन्द्रभुजङ्गसिंह379. सच्चन्दनेन घनसार0 1. चतुर्थश्चरणोऽयम्, न तु प्रथमः । Page #180 -------------------------------------------------------------------------- ________________ 163 73 श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 380. सदा तदाज्ञां स्वशिरः किरीटं 118 381. सद्देवे सुगुरौ शुद्ध382. सद्धर्मबीजवपनानघकौशलस्य 383. सद्ध्यानज्ञान0 पातञ्जले (?) 384. सद्योगसंश्लेषविशेषसौख्यं 385. सन्त्यन्यान्यपि दुःखानि 386. सन्तोषेणाभिसम्पूर्णः द्वात्रिंशद्0 387. सन्ध्यां यत् प्रणिपत्य 388. सन्नालिकेरपनसामलबीजपूर389. सन्मृत्तिकामलशिला0 390. सन्मोदकैर्वटक-मण्डक-शालि-दालि 391. समं प्रतिज्ञया येन 392. सम्मोहयन्ति मदयन्ति 393. सयं पमज्जणे पुन्नं 394. सर्वेऽपि जीवाहृतयोऽत्र 395. सवर्णे दीर्घः सह .103 सार0 52 396. सविनयास्तनया दयिता हिता 15 397. सव्वेसि पि जिआणं 398. साकं जानपदैः समं परिजनैः . . 399. साधौ सभ्यार्यसज्जनाः 101 अभि0 3, 43 400. सामाइअंमि वि कए 401. सारङ्गी सिंहशावं 49 ज्ञानार्णवे 402. सारा वाङ्मयवारिधेरघहरी 21 403. सार्वीयोक्तो न धर्मो 404. सिंहो बली द्विरद0 405. सिद्धद्यूतकलाबलाद् धनिजनं अध्या0 406. सिद्धो महर्षिरेकोऽपि 106 पद्मा0 18, 177 407. सीतया दुरपवादभीतया 115 408. सुकुलजन्म विभूतिरनेकधा 409. सुकोमले ! चन्द्रसमानवको ! M . 108 Page #181 -------------------------------------------------------------------------- ________________ पृष्ठाङ्कः श्रीजैनधर्मवरस्तोत्रम् ग्रन्थादिसूचनम् द्वात्रिंशद्0 1, 30 124 81 अभि0 6, 148 56 124 द्वात्रिंशद्0 110 74 प्रतिम क्रमाङ्कः पाठः 410. सुनिश्चितं नः परतन्त्रयुक्तिषु 411. सुवर्णवर्णं गजराजगामिनं 412. सुषमा शातिशायिनी 413. सेव्यते यदि जिनेन्द्रशासनं 414. सौम्यमूर्तिरुचिश्चन्द्रो 415. स्तम्भानां हि सहस्त्रमष्टसहितं 416. स्त्रिया कयाचिद् रतये हि 417. स्पृशति तिलकशून्यं 418. स्पृष्टं नीचजनैर्दु( ? द )ष्टं 419. स्मरं siNhguhaagehN। 420. स्यात्पदाङ्कितसमस्तवस्तुकं 421. स्युरुत्तरपदे व्याघ्र0 422. स्वनन् वातात् स कीचकः 423. स्वपरव्यवसायि ज्ञानं प्रमाणम् 424. स्वप्ने कार्पटिकेन रात्रिविगमे 425. स्वयम्भुवं भूतसहस्त्र0 426. स्वर्गादागत्य गीर्वाणा 72 108 उस् अभि0 6, 76 अभि0 4, 219 जैनतर्क0 अध्या0 द्वात्रिंशद् पद्मा0 18, 175 124 106 427. षष्टिवर्षसहस्राणि 428. षष्ठाष्टमाहितपसा 116 79 शत्रुञ्जय0 , 115 . द्वात्रिं 111 सिन्दूर (?) 429. हता रागाश्च द्वेषाश्च 430. हत्वा नृपं पतिमवेक्ष्य 431. हरति कुलकलङ्कं 432. हस्तात् प्रस्खलितं पुष्पं 433. हाकारगर्भितमुखेषु 434. हा शोचन्ति धनं 435. हे हेरम्ब ! किमम्ब ! 1 Page #182 -------------------------------------------------------------------------- ________________ गौर्जरादिगीर्बद्धसाक्षिभूतपाठाः पृष्ठाङ्कः .............42 Fii; 3; ....... ............. ........... .......... ............. - क्रमाङ्कः पाठः अट्ठय मूढ (ड).... अन्ने कर्यो (? रूं)..... इम गणतां ...... ओरमान मा... कंत म घडाव... करां थाहरी सेव. कहिस्युं सहूनी ....... काम वालुं ..... गृहस्थै निज घर.. 10. छूटे अन्तराय पञ्च..... जंगम तित्थ..... 12. जिम जलथी पंपोटां थाय ......... 13. जु नारी दीठइ. 14. जोगवाशिष्ट तां .. 15. धूत्ता हुइ सुलक्ष( क्ख)NA. 16. 1नमां हां... न सूइ निर्धन. 18. 2न सूइ bar3a... नहि परलोक .. 20. पहिलो नास्तिक..... 21. पुण्यके कचोल रंग.... बैठत ऊठत ............ ब्रह्मानुं मन पुत्रीस्यु..... 24. भावण सा का भावीइ. 25. माषणथी घृत...... 26. मालै तुं महिलोइ ....... 27. शंकर खन शशधरन समकित थानकथी.. 29. सागर के आगें.... 30. साह तुं समरो 31. स्युं कीजे जो........... 32. स्वर्ग थकी संचर्यो ......... हुं पापी पड्यो. 19. .............77 ...............76 ..............110 22. 23. ............. .............44 ..........1 28. ......... 1. न सूइ निर्धन नै धनवंत, न सूई राजा राजय करंत, न सूई गणिका न सूइ चोर, न सूइ घण वरसंते चोर. न सूइ बई नारी भरतार, न सूइ जे घर बांध्या टार, कई सूई राजाको पूत, कई सूई योगी अवधूत. Page #183 -------------------------------------------------------------------------- ________________ ग्रन्थनगरनरन्यायपादिविशिष्टनामसूची पृष्ठाङ्कः 31, 32 114 92, 105, 118, 120, 1.23 A. नाम पृष्ठाङ्कः । नाम a. अश्वग्रीव अक्षपाद 96 | अश्वदेव अग्निभू अश्वावबोध अङ्कुश अष्टकवृत्ति अङ्गद अष्टसहस्री अचल अष्टापद अच्युत 97 / अहिल्या अच्युतेन्द्र अटिल । आउरपच्चक्खाण अणहिल्ल 126 | | आचारदिनकर अणुत्तरोववाईदशांग 94 | आचारांग अनुयोगद्वार आदित्ययशस् अनेकान्तजयपताका आनन्द अनेकान्तव्यवस्था आर्द्रकदेश अनेकार्थ (हैम) 80 | आर्द्रकपुर अंतगडदशांग । आर्द्रकुमार अनिकासुत 91, 92 | आर्दिक अभय 37, 38, 61, 63, 64, 109 | आर्द्रिका . अभिधानचिन्तामणि 78 आर्य अमरचन्द्र 66, 106 अम्बर ड) 65, 91 | आहेत अम्बिका 70, 78 | आवश्यक अयोगव्यवच्छेद0 अयोध्या 118 | ईश अर्बुदाचल 43, 78 अवन्ती 6, 51, 70 / उकेश आर्षभि ___ Page #184 -------------------------------------------------------------------------- ________________ - 82 120 ग्रन्थनगरनरन्यायपर्वादिविशिष्टनामसूची 167 उज्जयिनी - 61, 110 | कमला 13, 14, 21, 26 उत्तराध्ययन । कलङ्की उदयन 110 | कलशीपुर उपासकदशांग कल्की उमा । कल्याणमन्दिर 1, 125, 126 उमास्वाति 100 कल्लुका उम्भ काञ्चनपुर उर्वशी कान्ह उववाई कापिल . कामदेव ऋषभ 16, 59, 78, 90, 98, 105, | कालिका(चार्य . 116, 120, 122 कालिदास ऋषिमण्डलवृत्ति कीनाश कीर्तिमती एकमनीय 103 | कुणिक (एक)लव्य । कुन्ती कुमर ओघनियुक्ति कुमारपाल कुम्भ औपपातिक कुरुचन्द्र औलुक्य कुलवालुक कूर्म कंस कृतपुण्य कच्छ कृष्ण 48,69, 82, 85, 87, 88, 98, कणाद केशव कनकपुर केशिकुमार कपिल कोस्ट कप्पवडंसिया कोशला कप्पिया कोशा कमल । कौरव Page #185 -------------------------------------------------------------------------- ________________ 168 श्रीजैनधर्मवरस्तोत्रम् 80 | गौरी 45, 110 कौलधर्म कौशल्या कौशम्बी क्षत्रियकुण्डनपुर क्षमाधर क्षीरसमुद्र क्ष्मानन्दिनी घटसरस्वती (?) घटोद्भव 61, 110 खपट खी(क्षी)रकदम्ब चउसरण चण्डप्रद्योतन चन्दनबाला चन्दनबालिका चन्दना चंदपन्नत्ति चंदाविजय चन्दिल 44, गङ्गा 69,99, 116 गङ्गादत्त गजास्य गणविज्जा गणेश चन्द्रणखा चन्द्रप्रभ चमर गरटा गर्दभिल्ल गायत्री 45, 50, 110 . गालव गुणप्रिय चम्पा चार्वाक चित्रलेखा चूला चेटक चेलणा गुणवती ब गुरु गोकल गोधन छम्माणि 4 गोपाल गोपालक गोभद्र गोमती गौतम जगडूक जमदग्नि 57, 58 | जम्बूद्वीप 84, 107 / जंबूद्दीवपन्नत्ति Page #186 -------------------------------------------------------------------------- ________________ 169 जितशत्रु , 110 74 70 जैन 113 112 63,94 2 113, 114 ग्रन्थनगरनरन्यायपर्वादिविशिष्टनामसूची जम्बूस्वामिन् 62, 109 | जयतसी 126 | दक्ष जयभूषण 116 दण्डक 10-32, 50 दधिवाहन जीतकल्प दमयन्ती जीवाभिगम दयाल दशकन्धर जैनतर्कपरिभा 3, 95 दशरथ जैनधर्मवरस्तोत्र 1, 125, 126 / दशवैकालिक जैमिनीय दशाश्रुतस्कन्ध जो( यो )गवाशिष्ट ष्ठ) | दुरित ज्ञाता । दुर्वासस् ज्ञाताधर्मकथा दुष्काल ज्ञानाङ्कुश दूताङ्गद 110 | देवकपत्तन देवदत्त टाक 9, 13, 15, 27 देवसूरि देवेन्द्रस्तव ठाणांग दोसीश्री द्रोणाचार्य ढण्ढेर । द्रौपदी ढेलड द्वात्रिंशद् द्वात्रिंशिका तक्षशिला द्वारवती तंदुलवि(वे)यालिय - धन तिलोत्तमा धनपति तेज:पाल धनवती त्रिपुरारि धनवाह धन्यक ज्येष्ठा . ल व 126 74 11, 65, 124 77 ध तारा त्रिपृष्ट Page #187 -------------------------------------------------------------------------- ________________ 170 श्रीजैनधर्मवरस्तोत्रम् धम्मिलक 61 | पद्मनाभ पद्मल 78 | धरणक धर्मप्रिय धर्ममति पद्मा 54 4, 58, 59, 66, 106 109, 110 50. धवल 36, 45, 49, 90 धारिणी धूलिया 86, 87 108 पद्मानन्द पद्मावती पद्मिनीखण्डपत्तन परशुराम पराशर पर्वत पातञ्जल पारासर पार्वती पार्श्व पार्श्वनाथ 93 नन्दिषेण नन्दी नन्दी(न्दिवर्धन नन्दीसूत्र नमि नयचक्र नरसिंह नर्मदा नल नाभेय 68,69 पालित्त पाशचन्द्र पिण्डनियुक्ति पीठ नारद नारसिंह नास्तिक निरावली निशीथ नेपाल । पुण्डरीक पुण्डरीकिणी पुप्फचूलिया पुफिया पुष्पचूला पूजाष्टक पूर्णिमा पेढाल पोतनपुर पौलस्त्य प्रजापति प्रतापसीह नेमि 98, 100, 10 124, 126 109 नैयायिक नैषध 32 W पञ्चवटी पण्णवणा Page #188 -------------------------------------------------------------------------- ________________ भद्र 34 / भाट 96 ग्रन्थनगरनरन्यायपर्वादिविशिष्टनामसूची 171 प्रतिमाशतकवृत्ति 66, 74, 94 | बौद्धावतार 86 प्रतिष्ठान 50 | ब्रह्मन् 69, 82, 84-85, 88, 124-125 प्रदेशिन 91 | ब्राह्मी 90, 109, 117, 120 प्रबोधचिन्तामणि 62, 69 प्रभवप्रभु 62, 63 | भक्तपरिज्ञा प्रभावती 109, 110 भगवती प्रमाणमीमांसा प्रवचनसारोद्धारवृत्ति भद्रक प्रश्नव्याकरण भद्रेश्वर 40, 42, 43 प्रहासा 110 | भरत 58-59, 78-79, 88-91, प्राग्वाट 105, 107, 118-123 प्रियदर्शन भाट्ट प्रौढगिरि भाणरत्न 126 भानु 54, 55, 57, 58 बन्धुमती 32, 63, 64 | भालण 85, 86 बप्पभ ट्टि) भावप्रभसूरि 1, 2, 31, 98, 125, 126 बल भीम बलि भृगुकच्छ 50, 51 बहुली भोज 60, 61 'बार्हस्पत्य बालभारत मगध बाहु मच्छ(त्स्य)गन्धा बाहुबल मतिसागर बाहुबलि 18, 117- मत्स्य बाहुबलिन् 118, मथुरा बिभीषण 114 मनक बुद्ध मनी बृहत्कल्प मनोरमा बेनातट मन्दोदरी 113 मन्मथ बौद्ध Page #189 -------------------------------------------------------------------------- ________________ 172 श्रीजैनधर्मवरस्तोत्रम् । मेरु मेरुप्रभ 46 | मैत्र मैथिली मैनाक 113, 114 यम मरणसमाहि मरीचि मरुक मरुदेवा मरुदेवी मरुस्थली पल्लवादिन् महादेव महानिशीथ महापीठ महाविदेह महावीर महिमाप्रभ महेश्वर 66, मा माघ रना मांग मांडण 95, 100 68, 82, 85, 88, 109 | यवनशास्त्र यशोविजय यादव 37, 47, 58, 97 | यौग 29, 36, 45, 91, 110 | रैवय रघुवंश 77, 122 68 | रथनेमि 82 | रमणकी राघव 115 | राजगृह 37, 46, 49, 63, 64, 110 | राजप्रश्नीय , 50, 51 51 | राजीमती - 68, 109 | राणकपुर . 47 | राम 18, 53, 86, 87, 112-114, 116 44, 45 / रामचन्द्र . 115 30,-32 रामायण 46, 110 रायपसेणी(य) 35,-37 रायमल्ल 34, 35 | रावण 11, 53, 87, 112,-114, 61 | रुद्र । रेणुका 126 मालव मुखप्रिय मुनिसुव्रत 24 मूलदेव मूला मृगध्वज मृगावती मेघकुमार मेघरथ मेतार्य मेनका 40 Page #190 -------------------------------------------------------------------------- ________________ 11 110 लक्ष्मी 37 126 . 110 ग्रन्थनगरनरन्यायपर्वादिविशिष्टनामसूची 173 रैवताचल 87 | वापी रोहक वामन रोहिणी 40, 85 वाराणसी वालिन् लक्ष्मण 112, 113 वासवदत्ता वासुदेव लङ्का वाह्निम लङ्केश्वर । विंशतिस्थानक ललितप्रभ विक्रमादित्य 126 ललिता 43 विजय लव 114 | विदेह 116 लुणगवसही विद्याप्रभ लोहिताक्ष 31, 32 विद्युन्मालिन् लौकायतिक विधि विनयप्रभ वाज्जा( सावधा)चार्य विनीता 118 वज्रनाभ विन्ध्याचल वज्रसेन विपाक वडवा विमल * वडवीर विमलगिरि वनी विमलवसति वराह विरञ्चि वल्लूका विशल्या 114 वसन्तपुर विश्वामित्र 85, 108 विष्णु 69, 82, 84-88, 124, 125 वसुदेवहिण्डी वीतभयपत्तन 110 वस्तुपाल । वीर 36, 44, 46, 49, 62, 64, वह्निदशा ___94 98, 100, 110, 126 वाणी वीसल 41 वादिदेव वृद्धवादिन् 126 109 वसु 126 100 Page #191 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् 174 109, 110 वृषभ 59, 88, 105, 106, 118, 121 | शिवा वृषभध्वज शीलवती वेणिकृपाण । शुक्र वेमै शैव वेल्लक श्रावकाचार वैताढ्य श्रावस्ति श्रीमती वैभार श्रीमाल वैशेषिक श्रीमाली व्यवहार श्रुतशर्मन् व्यवहारसूत्र श्रेणिक वैदेही 11. 35-37, 49, 61-64, 107, 110 व्यास श्रेयांस जेओग् शकट शकड षण्मुख शकडालनन्दन शतानीक शत्रुञ्जय 80 शत्रुञ्जयमाहात्म्य शब्दप्रभेद शम्बूक 9, 14, 27 संस्तारक 110 सगड 3, 41, 43, 54, 79, 80, | सङ्गम 91, 106 सङ्गमक सङ्ग्रामसिंह 103, 116 सञ्चय 112 सत्यकि 53, 69, 82 | सत्यकिन् समन्तभद्र 61 | समर समवायांग 46, 47 | समुद्र समेतशिखर । सम्प्रति शम्भु शय्यम्भव शाकिराज शान्ति शालिभद्र शास्त्रप्रिय ziva 1 Page #192 -------------------------------------------------------------------------- ________________ 5. 91, 109 118 117 . c 0 100 W 69, 82 ग्रन्थनगरनरन्यायपदिविशिष्टनामसूची सम्भव . 101 / [सु]मृगावती सर्वार्थसिद्ध 47, 90 सुमेरु सहस्रार सु(सूय)गडांग सहस्त्रार्जुन सुयशस् सागरदत्त सुयोधन साङ्ख्य सुरश्रेष्ठ सामायिक सुलसा सावधाचार्य सुवेग सावित्री सुसुन्दरिका सिंहनिषद्या सुहस्तिसूरि सिद्धक्षेत्र सूचीकटाह सिद्धराज जयसिंह 107 सूरपन्नत्ती सिद्धर्षि सूर्पणखा सिद्धसेन 53, 124, 125 | सूर्य सिद्धसेनदिवाकृत् 100 | सेचनक सिद्धसेनसूरि सेडक सिद्धाचल 43, 78 | सेतु सेना सिंधूय सेलडी सीता 11, 53, 109, 112, 114-116 सैनेय सीमन्धर 31 सोपारक सुग्रीव 11, 112 सोम सुज्येष्ठा 110 सोमेश्वर सुदर्शन 25, 109 / सोलहा सुन्दर 96, 97 सौगत 54, 90, 109, 116, 120 सौनन्देय सुधर्म 58, 126 सौभाग्यपञ्चमी सुबाहु सौभाग्यरोहिणी सुभग सौमित्रि सुभद्रा सौहलि 112 100 सिद्धिपुर 100, 101 सुन्दरी 119 54 54 112 Page #193 -------------------------------------------------------------------------- ________________ 176 69 | हरिभद्र 107-109 स्कन्द स्थूलभद्र स्याद्वादरत्नाकर स्वर्णवालुका हरिश्मश्रु श्रीजैनधर्मवरस्तोत्रम् 2, 95 31, 32 100 110 86, 87 हारिभद्र हनुमत् हमीर हासा हिरण्यकशिपु हेनचन्द्र हेमसूरि 2, 94 65, 81, 101, 109 95, 107 हरि 53, 59, 68, 82, 125 9, 11-14, 21, 25-27, 53, 57-59, 68, 82, 86, 91, 100, 109 हेमाचार्य हेरम्ब हैमव्याकरण हैमानेकार्थ haribala 37, 125 Page #194 -------------------------------------------------------------------------- _