________________ 141 परिपाटीचतुर्दशकम् . [अष्टेति अष्ट कर्माणि 'चत्तारि अट्ठ' कर्मरिपुरहिताः / 'दो अ' इति द्वाभ्यां भेदाभ्यां जन्मतो विहरमानाद् वा // 13 // ] भरहेरवएसु दस जहन्नो जिणवरा नमिज्जंति / उव्वी-पुहवी तस्स य ईसा-पहुणो भुवणबंधू // 14 // [भरतैरावतेषु दश जघन्यतो जिनवरा नम्यन्ते / उर्वी-पृथ्वी तस्य च ईशाः-प्रभवो भुवनबन्धवः // 14 // ] अष्टमी परिपाटी-१६० जिनवन्दनम् अरिचत्ता अड दसगुण असीइ गुणिया य दोहि सट्ठिसयं / सव्वसुं विजएसुं वंदामि जिणे विहरमाणा // 15 // [अरित्यक्ता अष्य दशगुणाः अशीति: गुणिता च द्वाभ्यां षष्टिशतम् / सर्वेषु विजयेषु वन्दे जिनान् विहरमाणान् // 15 // ] नवमी परिपाटी-१७० जिनवन्दनम् अट्ठ त्ति एगसेसे अट्ठहि गुणिआ य अट्ठ चउसट्ठी / दस दसगुणिआ य सयं चत्तारि अ दो अ मेलविआ // 16 // [ अष्टेति एकशेषे अष्टभिर्गुणिताः च अष्ट चतुःषष्टिः / दश दशगुणिताः च शतं चत्वार: च द्वौ च मिश्रिताः // 16 // ] सित्तरिसयं जिणिंदा एए पन्नरससु कम्मभूमीसु / वंदामि विहरमाणा दह समए अजिअसामिस्स // 17 // [सप्ततिशतं जिनेन्द्रान् एतान् पञ्चदशसु कर्मभूमिषु / वन्दे विहरमाणान यथा समये अजितस्वामिनः // 17 // ] दशमी परपाटी-चतुर्विंशतित्रितयवन्दनम् अट्ठदस चउहि गुणिआ बावत्तरि हुंति भरहवासंमि / तिण्णि वि चउवीसीओ तित्थयराणं पणिवयामि // 18 // [अष्टादश चतुभिर्गुणिता द्विसप्ततिर्भवन्ति भरतवर्षे / तिस्नो वा चतुर्विंशती: तीर्थङ्कराणां प्रणिपतामि // 18 // ] एकादशी परिपाटी-पञ्चचतुर्विंशतिवन्दनम् चत्तारि अट्ठ बारस ते दसगुणिआ सयं च वीसहियं / पंच वि चउवीसीओ पंचसु भरहेसु वंदामि // 19 // [चत्वारः अष्ट द्वादश ते दशगुणिताः शतं च विंशत्यधिकम् / पञ्चापि चतुर्विंशती: पञ्चसु भरतेषु वन्दे // 19 // ]