________________ श्रीजैनधर्मवरस्तोत्रम् अथवा को विः-गरुडादि:१ पक्षी स्वधिया अम्बुराशेः तीर्णतां-कथयति ? अपि तु न // अत्र मेघकुमारकथालेश:'राजगृहे' श्रेणिकधारिण्योः पुत्रो मेघकुमारः सपरिवारः समवसरणं गतः / इन्द्रो महावीरं स्तौति / यतः "सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि २खिलान्यभूवन् / तन्नाद्भुतं खगकुलेष्विह रेतामसेषु सूर्यांशवो मधुकरीचरणावदाताः // 1 // वसन्ततिलका भीरोः सतस्तव कथं त्वमरेश्वरोऽसौ __ वीरोऽयमित्यनवधाय चकार नाम ? / मृत्योर्न हस्तपथमेत्य बिभेति वीर स्त्वं तस्य गोचरमपि व्यतियाय लीनः // 2 // " वसन्त० इति / ततः श्रीवीरजिनदेशनया प्रतिबुद्धो मुक्तकलत्राष्टको गृहीतव्रतस्तस्यामेव रात्रौ बहिर्निर्गच्छद्भिरन्तः प्रविशद्भिश्च साधुभिस्तथा सङ्घटितोऽसौ (यथा) क्षणमपि निद्रां न प्राप। चारित्रे भग्नपरिणामः प्रभाते वीरसमीपं गतः / वीरेण प्रतिबोधितः, तथाहि-इतो भवात् हे मेघ ! त्वं 'वैताढ्य 'गिरौ सुमेरुनामा गज आसी: / दावानलभीतस्तटाके प्रविष्टः पङ्के मग्नो वैरिगजेन कदर्थितो मृत्युं गतः / ततो 'विन्ध्याचले' गजो बभूव मेरुप्रभनामा। अन्यदा दावानलं दृष्ट्वा जातजातिस्मृतिस्तदा योजनमानं मण्डलमेकं त्वमकार्षीः / त्रिकृत्व: शुद्धं कृतं तृणद्रुमाणामपनयनेन / ग्रीष्मे दावानले लग्ने बहुजीवैस्तन्मण्डलं भृतम् / त्वमपि तत्रागत्यास्थाः, कर्णमूलकण्डूयनार्थं स्वकीयमेकपादमुत्पाटयाञ्चक्रिषे / तत्रैकः शशकः समेत्य स्थितः / कृपया त्वं पादं तथैवमरक्षः सार्धदिनद्वये गते दवः शान्तः / जीवाः स्वस्थानं गताः / त्वं गिरेः शृङ्गमिव भूमावपतः / दिनत्रयान्ते मृत्वा कृपाप्रसादतो मेघकुमारो जातः तदा त्वं तिर्यग्भवे न दूनः, अधुना मुनिसङ्घट्टितः कथं दून: ? इति भगवद्वचः श्रुत्वा स्थिरो 1. अत्र आदिशब्दः प्रकारार्थः / यतः "सामीप्ये च व्यवस्थायां, प्रकारेऽवयवे तथा / चतुष्वर्थेषु मेधावी, आदिशब्दं च लक्षयेत् // 1 // " तद् यथा-ग्रामादौ घोषः, समीपे इत्यर्थः 1 / अवस्थायां ब्राह्मणादयः इति अनवच्छिन्नसन्तानाः, क्रमेण व्यवस्थिता इत्यर्थः 2 / प्रकारे देवदत्तादयः, देवसदृशाः 3 / अवयवे स्तम्भादयो गृहाः, स्तम्भावयवा इत्यर्थः 4 // 2. अकृष्टानि क्षेत्राणि / 3. घूकेषु /