________________ गतेन निम्नलिखितेन पद्ययुगलेन "श्री श्रीमालि'सुवीरवंशकमले श्रीराजहंसोपमो ___रामाकुक्षिसमुद्भवो जयतसीदेहाङ्गजो दीप्तिमान् / जातो योऽखिलसाधुकारतिलकः श्रीतेजसी श्रेष्ठिराट तेन श्राद्धवरेण यत्पदमहो द्रव्यव्ययैर्निर्मितः // 6 // सूरिभावप्रभेणास्यां, तेनानाभोगतो मया / वृत्तौ पृथक्कृतायां यत्, तच्छोध्यं विबुधैरसत् // 7 // " सूरिवरपरिवार: कैः कैर्गुरुबान्धवैः शिष्यैः प्रशिष्यैश्च सार्धमिमे पूर्णिमागच्छीयाः सूरिशार्दूलाः सौवपादपझैः पावयामासुः पृथ्वीपीठमिति पर्यालोचने प्रवृत्ते यदवगतं तन्निवेद्यते, यथा एतेषां लक्ष्मीरत्ननामा ज्येष्ठगुरुबन्धुरिति समवगम्यते अम्बडतापसरासकस्य प्रान्तभागगतेन निम्नलिखितेन काव्येन "वडा गुरुभ्राता तेहना कहीहं लक्ष्मीरतन इंणे नांमें हे तिणे श्रीपूज्यनइ वीनती कीधी रास रच्यो प्रकांमें हे'' समर्थ्यते चेदं श्रीराजविजयसत्कायाः 'सप्तपदार्थी 'प्रतेः प्रान्तस्थेन उल्लेखेन / स चायम् "संवत् 1753 वर्षे शुक्लपक्षे पोस सुदी 15 वाररवौ // तद्दिने श्रीपाटणमध्ये कृतचातुर्मासके श्रीपूर्णिमापक्षे / प्रधानशापायां // भट्टारक 108 श्रीश्रीमहिमाप्रभसूरि // तत्शिष्यसुविनेयी // मुनिलक्ष्मीरत्नलिवीकृत्य" / ____ लालजीत्याह्वयोऽपरो गुरुबन्धुरिति ज्ञायते प्रो० पिटर्सन् (1886-91 )रिपोर्टसञकपुस्तकस्थेनोल्लेखेन / स च यथा "तत्पट्टे भट्टारकश्रीश्रीश्रीश्रीमहिमाप्रभु( भ )सूरिः / तत्सि(च्छि )ष्य सुविनेयी(पि )मुनि-लालजीकेनेयं पुस्तिका लिखिता" "त्र्यङ्काश्वभू( 1793 )मिते वर्षे, माघशुक्लाष्टमीतिथौ / वारे देवगुरौ जाता, पूर्णेयं वृत्तिरुत्तमा // 8 // "