________________ श्रीजैनधर्मवरस्तोत्रम् ____ तथा चेटकराजस्य सप्त पुत्र्यः-ज्येष्ठा 'क्षत्रियकुण्डन पुरे महावीरभ्रातृनन्दी( न्दि?)वर्धनस्य पत्नी 1, सुज्येष्ठा वीरजिनहस्ते व्रतिनी जाता यस्यां पेढालविद्याधरेण भ्रमररूपेण निक्षिप्तवीर्यजातः सत्यकिविद्याधरो लोके महादेव उच्यते 2, मृगावती 'कौशाम्बी 'पुरे शतानीकनृपस्य पत्नी यस्या उदयननाम्ना पुत्रेण चण्डप्रद्योतनपुत्री वासवदत्ताऽपहृता, मृगावती सा वीरपार्श्वे दीक्षां गृहीतवतीति 3, प्रभावती 'वीतभय'पत्तने श्रीउदयननृपस्य पत्नी यया हासाप्रहासापतिविद्युन्मालिकृतजीवत्स्वामिप्रतिमा पूजिता निजगृहे उदयनराजर्षिस्तु 'गोकले' रोगवशात् भक्षितविषमिश्रितदधिः स्वर्गं गतवान् 4, चेलणा राजगृहे श्रेणिकनृपपत्नी 5, पद्मावती 'चम्पा'नगर्यां दधिवाहननृपस्य पत्नी 6, शिवादेवी ‘उज्जयिन्यां' चण्ड-प्रद्योतनस्य पत्नी 7, इति सप्तापि चेटकपुत्र्यः शीलयुक्ताः / तथा सकलतीर्थङ्करमातरः शीलवत्यः // सवैया इकतीशा (दिक्पट 84 बोलेति नाम्नि ग्रन्थे स० 45) १पुण्यके कचोल रंग रोलके निचोल सोल शीलथै अडोल याकी जातिमैं महासती यामै जगतातनकी मात अवदात गात नमैं जाकुं इंद जात नित्तही महीपती / दानके स्वभाव साचे तपके प्रभाव जाकै २राचै नहीं भाव काचे माचे साधुसंगती धर्मकी अवलंबिनी जो दोषकी विलंबिनी नितंबिनी है ऐसी ताकू क्यूं न पंचमी गती?॥१॥ इति निश्चयतो भावनया पालितं शीलं मोक्षाय भवति / परं व्यवहारतो लज्जयाऽपि पालितं शीलं वरम् / यतः "स्त्रिया कयाचिद् रतये हि कश्चि-दाकारितो मक्ष्वधिचन्द्रशालम् / भाण्डस्य भग्नादपराच्च मे ही-रित्युक्तितः सोऽपि ततो निवृत्तः // 1 // उप० नो सेव्योऽन्यनरस्त्वया मयि गते देशान्तरे चेद् भृशं कामोद्दीपनता तदा भज हिया युक्तं गदित्वेत्यगात् / 1. तात्पर्यम्-पुण्यस्य कच्चोलकस्य ( पात्रविशेषस्य ) रङ्गस्य निष्कर्षरूपेण षोडश शीलेन अकम्प्रा यस्यां जातौ महासत्यः यस्यां जगत्तातस्य मातरः अवदातगात्रा नमन्ति यस्यै इन्द्रजातिनित्यं महीपतयः / दानस्य स्वभावः सत्यः (यस्याः) तपसः प्रभावः यस्यै रोचते न अपक्वभावेन रक्ता साधुसङ्गतौ धर्मस्य अवलम्बिनी या दोषस्य विलम्बिनी नितम्बिनी अस्ति ईदृशी तस्याः कथं न पञ्चमी गतिः ? // 2. 'नहि भाव काचै नाचे माचे साधु०' इति प्रकरणरत्नाकरे प्रथमे विभागे / 3. शिरोगृहम् / 4. 'भज हिया' इति पदेऽत्र संयुक्तत्वात् छन्दोभङ्गो दृश्यते, परन्तु श्रीहेमचन्द्राचार्टकाररकारादिसंयुक्ते वर्णे छन्दोभङ्गो न कथितः / यतः प्रोक्तं तैः छन्दोऽनशासने प्रथमे संज्ञाध्याये' xix पविसर्गानस्वारव्यञ्जनाहादिसंयोगे' इति सत्रस्य स्वोपज्ञवत्तौ-'जिह्वामलीये उपध्मानीये विसर्जनीयेऽनस्वारे व्यञ्जने हादिवर्जिते संयोगे च परे हुस्वोऽपि गो भवति वक्रश्च / अहादीति समस्तव्यस्तसङ्ग्रहात् हेसंयोगे हंसयोगे रसंयोगे च न गुरुः / आदिशब्दात् यथादर्शनम्' / हादिसंयोगे च यथा-"स्पृष्टं त्वयेत्यपहियः खलु कीर्तयन्ति / "