________________ श्रीभावप्रभसूरिकृतम् भक्षणार्थं समागतो यावत्, तावत् शशकरूपं विधाय कुम्भदेवेन व्यन्तरव्याघ्रस्यैवं शिक्षा दत्ता / इति सूरिवचः श्रुत्वा भूपादयः सर्वेऽपि जैना जाताः / व्यन्तरोऽप्युपशमं प्राप्तः / गुरून् प्रणम्य सर्वेऽपि स्वस्थानं गताः धर्मप्रियोऽपि सूरिसमीपे चारित्रं गृहीत्वा निरतिचारं प्रतिपाल्य केवलज्ञानं प्राप्य मोक्षं जगाम / इति द्रव्यकष्टतो भावकष्टतो धारणाद् धर्मस्तस्योपरि दृष्टान्तोऽयं लिखित इति // अथास्मिन् दुरन्ते चतुर्गतिकेऽसारे संसारे दशदृष्टान्तैर्दुर्लभं मनुष्यभवत्वं दर्शयति / यत: "न्याग्रोधं दुर्लभं पुष्पं, दुर्लभं स्वातिजं पयः / दुर्लभं मानुषं जन्म, दुर्लभं देवदर्शनम् // 1 // अनु० अथ दशदृष्टान्तगाथा (उत्तराध्ययनटीकायाम्)"'चुल्लग 1 पासग 2 धन्ने 3, जूए 4 रयणे य 5 सुविण 6 चक्के य 7 / चम्म 8 जुगे 9 परमाणू 10, दस दिटुंता मणुअलंभे // 1 // " आर्या दशदृष्टान्तानां काव्यान्याह "विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात् पुरा क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय / इत्थं लब्धवरोऽथ तेष्वपि कदाऽप्यश्नात्यहो द्विः स चेद् भ्रष्टो प्रर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति २नो // 1 // शार्दूल० स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं कोणानां शतमेषु तानपि जयन् द्यूतेऽथ तत्सङ्ख्यया / साम्राज्यं जनकात् सुतः स लभते स्योच्चेदिकं दुर्घटं भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो // 2 // वृद्धा काऽपि पुरा समस्तभरतक्षेत्रस्य धान्यावलिं पिण्डीकृत्य च तत्र सर्षपकणान् क्षिप्त्वाऽऽढकेनोन्मितान् / प्रत्येकं हि पृथक् करोति किल सा सर्वाणि चान्नानि चेद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो // 3 // सिद्धद्यूतकलाबलाद् धनिजनं जित्वाऽथ हेम्नां भरै चाणक्येन नृपस्य कोशनिवहः पूर्णीकृतो हेलया / 1. छाया-चुल्लका भोजन )पाशकौ धान्यं द्यूतं रत्नं च स्वजं चक्रं च / चर्म युगं परमाणुर्दश दृष्टान्ता मनुजलाभे // 2. 'न' इति पाठोऽध्यात्मकल्पद्रुमटीकायाम् /