________________ श्रीजैनधर्मवरस्तोत्रम् संवेग 1 निर्वेद 2 शमा 3 ऽनुकम्पा 4 ऽऽस्तिक्यानि 5 पञ्चास्य तु लक्षणानि / संसारवरस्य विमर्शनेन संवेग उक्तो विषयेऽष्वसक्तिः ॥२॥-इन्द्रवज्रा संसारवासः स्फुटमेष कारा दारादिवर्गो निगडानुबन्धः / मोक्षं विना नैव सुखानि याऽसौ चिन्ता स निर्वेद इति प्रतीतः ॥३॥-इन्द्र० સંવેગ તે સંસાર માહિ કોઈ રસસ્વાદ નથી અને વિષયને વિષે આશક્તિપણું ધરઈ નહિ. નિર્વેદ તે એ સંસારવાસ બંદીષાણું છે, કલત્રાદિક તે પગે બેડરૂપ છે, એહવી જે ચિત્તા તેહને નિર્વેદ કહિઈ, બીજાં લક્ષણ પ્રસિદ્ધ છે. इति / अयं धर्मो जिनेन एव उक्ताः यतः "दानं शीलं च तपः, शुभभावनां देशनाविधौ भगवान् / वाण्या व्याचख्यौ स, प्राग्यामे प्रान्त्ययामे च ॥१॥"-२आर्या इति पद्मानन्दमहाकाव्ये चतुर्दशसर्गे // अथ धर्मशब्दस्यार्थमाह "देहस्पृशां दुर्गतिपातकानां धर्ता ततो धर्म इति प्रतीतः / दानादिभेदैः स चतुःप्रकार: संसारविस्तारहरश्चतुर्धा ॥१॥"-इन्द्र० અર્થાત્ દુર્ગતિ નઈ વિષઈ પડતાં જીવને ધારી લીધું અને સંસાર-સમુદ્રને વિષઈ પ્રવહણ સરિષો ધર્મ છઈ. यदा एकाग्रमनसाऽसौ धर्मः क्रियते, तदा फलं लभ्यते, अन्यथा न / यतः “रे रे किं ग्रहिलाऽसि नष्टनयने ! किं कोटपालप्रिया किं पश्यन्त्यपि चान्धलोपपतिगा त्वं दिक्करी कस्य रे / १.इन्द्रवज्रा-लक्षणम् "स्यादिन्द्रवज्रा यदि तौ जगौ गः // " 2. आर्या-लक्षणम् "लक्ष्मैतत् सप्त गणा, गोपेता भवति नेह विषमे जः / षष्ठोऽयं न लधुर्वा, प्रथमेऽर्धे नियतमार्यायाः // 1 // "