________________ 86 श्रीजैनधर्मवरस्तोत्रम् જોગ વાશિષ્ટ તાં જેણિ ભાષ્ય, પુત્ર મૂઇ વીરજ નવિ રાખ્યું ! વ્યાસૈ વૈદ અર્થ તિહાં કલિયો, પુત્ર તણો સંશય નવિ દલીયો ll4o મ્યું. ઇમ ગણતાં સરવાલો નાવાઇ, મોટાની કુણ વત ચલાવઇ ? | કલિયુગૅ સુર્ખ વૈષ્ણવ થાજયો, હરિ બોલોને પર ધન પાયો // પીમ્યું. કહિસ્ય સહૂની કીધી ચાડી, વ્યાસે સહૂની વાત ઉઘાડી ! તરઈ નહી તે થાઈ તારા, ભાલણ સરિખા ઘણા ધૂતારા Ill'' મ્યું. इति // अथात्र दशावताराः शिष्याणां ज्ञापनार्थं लिख्यन्ते / यतः "१वनजौ २वनजौ ३खर्व-स्त्रिरामी ५सदयो दयः / अवतारा हरेरेते, सन्दिशन्तु शुभानि वः // 1 // मस्त्यः१ 'कूर्मो वराहश्च, "नारसिंहोऽथ वामन:५ / रामो रामश्च कृष्णश्च, बुद्धः १°कल्की च ते दश // 2 // " मत्स्य 1, दूर्भ 2, 1208 3, नारसिंह 4, पामन 5, ५२शुराम 6, श्रीराम 7, 50-5560.8, पौद्धावता२ 8, 49.4ii 10 इति दशावतारा वासुदेवस्य / शङ्खनामा दैत्येश्वरोऽपि वेदानादाय रसातले प्रविष्टः / ततः पृथ्वी निर्वेदां दृष्ट्वा देवो मत्स्यावतारं गृहीत्वा रसातलं प्रविश्य तं शङ्ख हत्वा वेदान् महीतले पुनरानीतवान् / इति हेतोर्मत्स्यावतारः // 1 // पुनः पृथ्वी रसातले यान्तीं दृष्ट्वा देवः कूर्मरूपं कृत्वा निजपृष्ठे प्रतिष्ठाप्य दधे / इति कूर्मावतारः // 2 // ____ पुनः पृथ्वी रसातले यान्ती दृष्ट्वा देवो वराहरूपं कृत्वा निजदंष्ट्राभ्यां दधे / इति वराहावतारः // 3 // हिरण्यकशिपुर्नामा दैत्यः शिवभक्तः, दैत्याः प्रायः शिवभक्ता एव भवन्ति / हिरण्यकशिपुः शिवदत्तवरान्निःशूकत्वेन नाद्रिणा नाग्निना नाम्भसा न देवेन न दानवेन न मनुष्येण न तिरश्चा केनापि न म्रियते / तस्य पुत्रः प्रह्लादनामा / सोऽतीव विष्णुभक्तो जातः / योगावाशिष्टो येन भाषितः पुत्रे मृते वीर्यं न रक्षितम् / व्यासेन वेदार्थः तदाऽकलि किन्तु पुत्रस्य संशयो न छेदितः // 4 // एवं गणने न समाप्तिमायाति, परन्तु महतां वार्ता कः करोति ? / कलियुगे सुखेन वैष्णवा भवत, हरिं भाषध्वम्, परधनं भुङ्क्त // 5 // कथ्यतां सर्वेषां कृता निन्दा व्यासेन छिद्राणि प्राकट्यं नीतानि / तरन्ति नहि ते भवन्ति तारका भालणसदृशा बहवो धूर्ताः // 6 // 1. जलजौ द्वौ / 2. अरण्यजौ द्वौ / 3. वामनः / 4. रामत्रयम् / 5. बुद्धः / 6. कल्की / 7. हरिः /