________________ 87 श्रीभावप्रभसूरिकृतम् ततः क्रुद्धेन पित्रा स्वदेवलोपित्वात् सोऽतीव मारितो बन्धितो दमितः (दूनः? ) / परं विष्णुरित्येव भणति / घातकं च न लगति / ततस्तं श्रुत्वा तुष्टो विष्णुस्तस्य वरं ददौ-त्वं इन्द्रो भविष्यसीति / पुनः पुनः एवं पीडयति / ततो विष्णुः स्वभक्तमेवं पीड्यमानं दृष्ट्वा मुखं सिंहस्यान्यत् सर्वं शरीरं नरस्य एवं नरसिंहरूपं धृत्वा हिरण्यकशिपोर्वक्षो विदार्य सोऽमारयत् // 4 // बलिनामा दैत्य इन्द्रपदप्राप्त्यर्थं शतं यज्ञानां कर्तुमारेभे / नवनवतिर्यज्ञा अखण्डा जाताः / शततमे जायमाने देवेनाचिन्ति-मया प्रह्लादस्य इन्द्रपदं दत्तम् / असौ बलिमुत्थाप्य स्वयं गृहीतेति क्रोधे उत्पन्ने देवो वामनरूपेण भूत्वा यज्ञस्थानमागत्योवाच-भो दानीश्वर ! बले ! यज्ञशतविधायक ! दानवेला अधुना ? ब्राह्मण ! किं याचसे ? / अऊठक्रममात्रभूमि मह्यं वासाय देहि / बलिना दत्ता / शुक्रोऽवदत्-बले ! वामनरूपेण विष्णुरायातः-त्वत्पार्श्वे याचितुम् / विशेषेण बलिः हृष्टः / तावद् वामनेन त्रिभिः क्रमैः सर्वां भूमिमाक्रम्य प्रोचेवद अऊठतमक्रमं क्व मुञ्चामि ? / ततस्तत्पृष्ट्वैवाक्रम्य बलिः पाताले क्षिप्तः / तदा बलिनोचे-मां लोकाः कथं ज्ञास्यन्तीति यद् बलिरीदृगभूत् / ततो वामनोऽवदत्दीपालिकायां चत्वारो दिनास्त्वद्राज्यम् / तदा त्वं राजा / अहं च द्वारे रक्षपालकः / ततोऽद्यापि तद्दिनेषु लोका गृहमध्ये बलिराजानं संस्थाप्य द्वारे छगणमयं गोइसं कुर्वन्ति गोपीशमित्यर्थः // 5 // . __ सहस्रार्जुननामा क्षत्रियः सहस्रभुजः / तस्य भग्नी रेणुका / सा बाला जमदग्निऋषिणा परिणीता / सहस्रार्जुनोऽन्यदा जमदग्नेराश्रमे ययौ / मिथो वदतो रोष उत्पन्नः / क्षत्रियाः स्वभावादतिरोषिणः / तेन ऋषिर्दुमितः / रेणुकाऽपि दुमिता तावदेव दधौ-रे दुरात्मन् ! ऋषिपीडा कृता, मया न संसह्यते इति योरेव परशुरामः पुत्रो भूत्वा सहस्रार्जुनं हत्वा तद्दोषेण 29 ( एकविंशति )वारान् निःक्षत्रियां पृथिवीं चक्रे / इति परशुरामावतारः // 6 // रावणेन समग्रा पृथिवी उच्चाटिता / ततो देवः श्रीरामस्यावतारमादाय रावणं हतवान् // 7 // कंसादिदैत्यान् निहन्तुं देवः कृष्णावतारं जग्राह // 8 // बुद्धावतार: शीतलरूपः तेन म्लेच्छायतनं च ववृधे // 9 // अथ कल्क्यवतारमादाय म्लेच्छान् ४निर्घोटयिष्यति // 10 // इति दशावताराः सम्पूर्णाः // इति पञ्चविंशतितमवृत्तार्थः सम्पूर्णः // 25 // 1. सार्धत्रिसङ्ख्यावाचकोऽयं शब्दो गूर्जरगिरायाम् / 2. 'गोइमं' इति क-पाठः / 3. "भग्नी स्याद् भगिन्यन्विता" इति वाचनाचार्यश्रीसाधुसुन्दरगणिविरचिते श्रीशब्दरत्नाकरे (का० 3, श्लो० 147) / 4. 'निर्धाटयिष्यति' इति ख-पाठः /