________________ 85 श्रीभावप्रभसूरिकृतम् क्षयी चन्द्रमाः १४क्षनी सत्तावीस पुत्री चंद्रन ५२९॥वी, यंद्र में शास्यु भासत शेष अ५मानी / ति पिताने / पिताऽ शापात् क्षयी कृतः / देवैः प्रसादितेन तेन एकत्र पक्षे वृद्धिमानिति पूर्णः // छ / ___नागाः पुनरेवं द्विजिह्वाः / क्षीर समुद्री अमृत 5ढी दु देवता मया, मैं माघi, A5 २५वाद भुस्या, मेति अमृत पीतi (मै म टी 56 थई / अन्ये त्वाहु:-अमृतपान 42di ॐन्द्र 14 भुम्युं / जिह्वाभेदो जातः / इति पूर्णः // छ // ___ राहोः शिरोमात्रता पुनरेवम्-अमृत उमरी याने २५वास मुही 5 / / विक्षे५४ राई, अमृत पीतां कृष्णेन शिरश्छेदः कृतः, पीतामृतत्वात् तच्छिरोऽजरामरत्वं संवृत्तमिति अष्टकवृत्तितो वार्ता कृता सम्पूर्णकाव्यद्वयम् // अथात्र मासात. सिपी छै'स्युं . भूस४ , dai sis न हीस5 39 / / વિષ્ણુઈ છલ કરી રાક્ષસ માર્યા, દેહ થકી ત્રિણ નવિ ટાલ્યા | મહાદેવૈ મન્મથ જો બાલ્યો, પાર્વતીચ્યું નેહ ન ટાલ્યો ના સ્પં કીજૈ. આંકણી બ્રહ્માનું મન પુત્રીચ્યું ભેજું, ત્રિપુરારિ તસ મસ્તક છેવું જેહને તો નારી ઇંદ્રાણી, ઈંદ્ર અહિલ્યા સડી જાણી //રા મ્યું. જુ નારી દીઠઇ હુઈ સુખ, તુ નારદ કીં વાનરમુખ | મચ્છગંધા મોહ્યો પારાસર, વિશ્વામિત્ર મેનકા આદર ફી . 1. दक्षस्य 27 पुत्रीभिः परिणायितः चन्द्रः / एकामेव रोहिणी प्रति आसक्तः, शेषा अपमानितवान् / ताभिः पित्रे प्रोक्तम् / पित्रा शापात् क्षयीकृतः / 2. क्षीरसमुद्रात् अमृतं निष्कास्य कुण्डानि देवताभि तानि, दर्भेश्चाच्छादितानि / सर्पा रक्षपालरूपेण स्थापिताः / एकान्ते अमृतस्य पानं कर्वतां तेषां दर्भेण जिहवा? भित्त्वा द्विधाजाता। 3. अमृतापनं कुर्वत्सु (नागेषु) इन्द्रेण वज्रं निवेशितम् / 4. अमृतेन कुण्डं भृत्वा कृष्णं रक्षपालरूपेण स्थापयित्वा देवा जग्मुः / कृष्णस्य कार्यविक्षेपे सति राहुणामृतं पीतम् / 5. (कवि)भालणकृतं कडवकं लिख्यतेकिं क्रियते यदि मूलमेव कूटं, यदि विचार्यते तर्हि किञ्चिदपि शुभं न भाति / विष्णुना च्छलेन रक्षांसि हतानि, किन्तु देहात् ( राग-द्वेष-कामरूपं) त्रिकं न निष्कासितम् // 1 // महादेवेन मन्मथो भस्मीकृतः किन्तु पार्वती प्रति स्नेहो न निवारितः / ब्रह्मणो मनः पुत्रीमकामयत, त्रिपुरारिणा तस्य मस्तकं छिन्नम् // 2 // यस्य इन्द्राणी नारी स इन्द्रोऽहिल्यां सुरूपाममन्यत / यदि नार्यां दृष्टायां भवति, सुखं तर्हि नारदः कथं वानरमुखः ? / मत्स्यगन्धायाममुह्यत पाराशरः, विश्वामित्रस्य मेनकायामादर: // 3 //