________________ श्रीजैनधर्मवरस्तोत्रम् पूर्वभवे तैः-प्रसिद्धैः सप्तक्षेत्रैः परिचितैः कृत्वा करणभूतैः / शालशब्दः दन्त्यः तालव्यश्च / क्षेत्रसप्तकोपलक्षणत्वात् 'विंशतिस्थानकैरिति / __ अत्र पूर्वभवो यथा—'जम्बू'द्वीपपूर्व विदेह' 'पुष्कलावती'विजये 'पुण्डरीकिण्यां' पुर्यां वज्रसेन-धारिण्योः पञ्च पुत्राः-वज्रनाभनामा चक्री ऋषभजिनजीवः 1, बाहुः भरतचक्रिजीवः साधूनामन्नपानानयनवैयावृत्यकरणात् चक्रिभोगफलं बद्धम्, 2, सुबाहुः साधूनां विश्रामणया बाहुबलजीवः बाहुबलमुपार्जितवान् 3, पीठ: ब्राह्मीजीवः 4, महापीठ: सुन्दरीजीवः 5, एतौ बाहुसुबाहुस्तुत्य(तिम )सहमानौ सर्वेषां 3 काम वालु कइ चाम वाह्लु' इति भाषया 'मायया स्त्रीगोत्रबन्धं चक्रतुः / यतः-- "तद् भोजनं यद् गुरुदत्तशेषं, सा प्रज्ञता या न करोति पापम् / तत् सौहृदं यत् क्रियते "परोक्षे, दम्भैर्विना यः क्रियते स धर्मः // 1 // इन्द्र० षष्ठस्तु सुयशा इति नाम्ना कस्यचित् राज्ञः पुत्रः वज्रनाभस्य सारथिर्गृहस्थावस्थायां श्रेयांसजीवः 6 / वज्रसेनतीर्थङ्करपार्वे गृहीतदीक्षाः षडपि / वज्रनाभेन विंशत्या स्थानकैः तीर्थकृन्नामकर्म समुपार्जितम् / सर्वेऽप्यायुःक्षये 'सर्वार्थसिद्धे' देवाः (जाताः) ततोऽत्रोत्पन्नस्त्वं भगवान् सर्वतिशयैर्विराजस इत्यर्थः / इति सप्तविंशतितमवृत्तार्थः // 27 // 1. विंशतिः स्थानकानि ज्ञाताधर्मकथाले (अ० 8, सू० 64) यथा "अरहंत-सिद्ध-पवयण-गुरु-थेर-बहुस्सुए-तवस्सीसु। वच्छल्लया य तेसिं अभिक्खणाणोवओगे य // 51 // दंसण विणए आवस्सए य सीलव्वए निरइयारं / खणलव तव च्चियाए वेयावच्चे समाही य // 52 // अप्पुव्वणाणगहणे सुयभत्ती पवयणे पभावणया / एएहि कारणेहिं तित्थयरत्तं लहइ जीओ // 53 // " [ अर्हत्-सिद्ध-प्रवचन-गुरु-स्थविर-बहुश्रुत-तपस्विषु / वत्सलता च तेषामभीक्ष्णं ज्ञानोपयोगश्च / / दर्शनं विनय आवश्यकानि च शीलव्रतं निरतिचारम् / क्षणलवः तपस्त्यागौ वैयावृत्त्यं समाधिश्च // अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने च प्रभावना / एतैः कारणैस्तीर्थकरत्वं लभते जीवः / ] श्रीनेमिचन्द्रसूरिसत्रिते प्रवचनसारोद्धारे (द्वा० 10, गा० 310-312) श्रीप्रद्युम्नसूरिविरचिते विचारसारप्रकरणे (37 तमे पृष्ठे) च क्वचित् पाठभिन्नता वर्तते / 2. पीठ-महापीठौ / 3. तात्पर्यम्-कर्म वल्लभं किं वा चर्म वल्लभम् / 4. 'मायया' इति पाठः ख-प्रतौ नास्ति / 5. 'परोक्षं' इति ख-पाठः /