________________ श्रीभावप्रभसूरिकृतम् 107 अत्र दृष्टान्तःस्त्रिया कृतोपसर्गरणझणत्प्रविष्टनूपुरपादोपलसितसाधुवत् पालनीयमिति / तथा चतसृभिः स्त्रीभिर्यामिनीयामचतुष्कमुपसर्गितोऽपि मुनिर्न चलितः। ततस्ताः स्त्रियोऽपि प्रभाते गृहीतशीला अभवन् इति / तथा एकदा सभास्थितेन श्रीसिद्धराजजयसिंहदेवेन वन्दितो हेमाचार्यो धर्मलाभं प्रोक्तवान् / तथा भूपेन धर्मलाभस्यार्थः पृष्टः सूरिंराह "दीर्घायुर्भव धार्मिको भव भव प्रौढप्रतापोद्धतो विद्या-विक्रम-वृत्त-वित्त-विनयालङ्कारयुक्तो भव / इत्याद्याः स्फुरदाशिषः श्रुतिसुखाः 'सत्या भवन्ति ध्रुवं यस्माद् विस्मयकारणं स भवतु श्रीधर्मलाभः श्रिये // 1 // शार्दूल० दुर्वारा वारणेन्द्रा जितपवनजवा वाजिनः स्यन्दनौघा - लीलावत्यो युवत्यः प्रकटितचमरैर्भूषिता राज्यलक्ष्मीः / तुझं श्वेतातपत्रं चतुरुदधितटीसङ्कटा मेदिनी च ___प्राप्यन्ते यत्प्रभावात् त्रिभुवनविजयी सोऽस्तु वो धर्मलाभः // 2 // स्रग्० - सकलकुशलवल्लीपुष्करावर्तमेघो दुरिततिमिरभानुः कल्पवृक्षोपमानः / भवजलनिधिपोतः सर्वसम्पत्तिहेतुः __ स भवतु सततं वः श्रेयसे धर्मलाभः // 3 // मालिनी कल्पद्रुचिन्तामणिकामधेनु-सुस्वामिमुख्याः सुखहेतवोऽमी / श्रयन्ति यस्य प्रतिहस्तकत्वं, धर्मः स वो यच्छतु वाञ्छितानि // 4 // उप० लक्ष्मीर्वेश्मनि भारती च वदने शौर्यं च दोष्णोर्युगे त्यागं पाणितले सुधीश्च हृदये सौभाग्यशोभा तनौ / कीर्तिर्दिक्षु सपक्षता गुरुजने यस्माद् भवेदङ्गिनां सोऽयं सिद्धिफलप्रदाननिपुण: श्रीधर्मलाभोऽस्तु वः // 5 // शार्दूल० पुण्डरीको ददौ पूर्वं, चक्रिणे भरतादये( य यम् ?) / गौतमः श्रेणिकस्यापि, धर्मलाभः स वः श्रिये // 6 // अनु० धर्मकल्पद्रुमः श्रीमान्, स वो यच्छतु वाञ्छितम् / / जागर्ति यस्य सेकाय, सत्कर्मश्रेणिसारणिः // 7 // " अनु० ततः पुनर्भूपेन श्रीहेमाचार्यः प्रोक्तः भवद्भिर्व्यवहारिसभायां साम्प्रतं कस्य व्याख्यानं क्रियते ? / सूरिणोक्तम्-सरसनवरसचित्रं श्रीस्थूलभद्रयतीन्द्रचरित्रं कर्मलवित्रं पवित्रं व्याख्यायते येन पूर्वं द्वादश वर्षाणि कोशा वेश्या विलसिता / पश्चाद् व्रतमादाय गुर्वाज्ञया 1. 'सभ्या' इति ख-पाठः /