________________ 40 श्रीजैनधर्मवरस्तोत्रम् बहुसो अणेण कयं बहु पच्चुवयाराय तेण तह तस्स जं दिज्जति तं कमसो दयाइदाणं दसविहंपि 10 // 4 // इति / अत्रानुकम्पादिदाने जगडूसाहप्रबन्धः, तद्यथा'वाप्यां' नगर्यां सोलहासुतः वृद्धशाखायां श्री श्रीमाल' ज्ञातीयः जगडू: 1 पद्मल: 2 रायमल्लश्च 3 एते त्रयो भ्रातरः सन्ति आजीविकादुर्लभाः / जगडू: पद्मलरायमल्लाभ्यां सार्धं 'कच्छ देशे 'भद्रेश्वर नगर्यां माङ्गाह्वमातुलसमीपमाययौ / ‘તત્ર જગડૂ પોશાલઈ જાતા, વષાણ સાંભળતા, પોસા પડિકમણાં કરતા, સંતોષ ધરતા, ઘોલ કરતા એ રીતે સુર્ખ દિન નિંગમતા. एकदा प्रतिक्रमणं कृत्वा नमस्कारगुणनं करोति जगडूः / ततः आचार्य आकाशे रोहिणीशकटवेधं विलोक्य शिष्यं ब्रवीति-द्वादशवर्षमितो दुष्कालो भविष्यति / औषधपुटीबन्धवत् धान्यविक्रयो भविष्यति / गावो मर्कोटकान् भक्षयिष्यन्ति / (तत्) श्रुत्वा जगडूकेन चिन्तितम्-अस्मादृशं साम्प्रतमप्यरेवमोदरिका जायते, अग्रे किं भविता ? / गुरवे पृष्टम्–को दाता भविता ? / गुरुणोक्तम्-त्वमेव / कथम् ? तदा गुरुरुवाच-शृणु / 'सोपारक 'पत्तने द्वासप्ततिगजमितदीर्घा द्वापञ्चाशद्गजपृथुला शिलाऽस्ति साऽत्रानेतव्या / ततो जगडूः कस्यचित् पोतस्वामिनः कार्यकारको भूत्वा तत्र गत्वा वणिग्भिः अहमहमिकयाऽस्यामुपरि तिष्ठामि दन्तधावनार्थम् / होडे वा कोडे वा इति कलहेनाक्रम्यमाणां शिलां दृष्ट्वा तद्भपाय द्वादशसहस्रटङ्कान् दत्त्वा सा शिला यानपात्रेण 'भद्रेसर'मानीतवान् / पिशुनैः स्वामिनः कौँ पूरितौ / यतो युष्मद्रव्येण पाषाण: क्रीतोऽस्ति / श्रेष्ठिना प्रोक्तम्-एतैः किं कथ्यते ? जगडूकेनोक्तम्-युष्मद्वचोऽधः पतद् रक्षितम् / ततः प्रसन्नेन श्रेष्ठिना प्रोक्तम्-भव्यं कृतं, त्वमेव शिलां गृहाण / सा शिला स्वगृहं नीता जगडूकेन गुरवे दर्शिता / सिन्दूरतैलेन मर्दनं कारापितम् / डग्गलिका निर्गता। बहुमूल्यरत्नभृता सा दृष्टा / तैः रत्नैर्धान्यराशयः क्रीताः / यतः वस्त्रं पादपरित्राणं, बहुक्षीराश्च धेनवः / औषधं बीजमाहारो, यथा लभ्यं तथा क्रय // 1 // " अनु० 1. छाया-बहुशोऽनेन कृतं बहु प्रत्युपकाराय तेन तथा तस्मै / ___ यद् दीयते तत् क्रमशो दयादिदानं दशविधमपि 10 // 4 // 2. तात्पर्यम्-तत्र जगडू: पौषधशालां गच्छति, व्याख्यानं शृणोति, पौषधप्रतिक्रमणे करोति, सन्तोषं धरति, विमर्श करोति, एवं रीत्या सुखेन दिनानि निर्गमयति / 3. ऊनोदरीव्रतम् /