________________ 50 श्रीजैनधर्मवरस्तोत्रम् छद्मस्थावस्थायामपि, यतः "अभिन्नभोक्ता भृशमोतुना च __शुना च भुङ्क्तेऽतिथिसंविभागे / एकत्र काकश्चटकेन साक माकण्ठमाहारमिहाजहार // 1 // " उपजातिः (इति) पद्मानन्दे / "किं स्वर्गेण सदा द्रुमाश्मपशुतो यत्रार्थलाभस्पृहा किं वा भोगिपुरेण यत्र सततं वाताशनैः स्थीयते ? / किं वा मुक्तिपुरा न यत्र वृषभस्वामी समाराध्यते मर्त्यत्वं प्रभुरप्ययं भवतु नः सर्वैस्तदेतीहितम् // 1 // " शार्दूल० इति पद्मानन्दकाव्यैकादशे सर्गे / तीर्थङ्कराः किं किं हितं न विदधति इति तदुपरि दृष्टान्तमाह-भगवान् मुनिसुव्रतो जिनः केवलज्ञानेन भव्यान् प्रतिबोधयन् निशि 'प्रतिष्ठान'नाम्नि पुरेऽन्यदा समवासार्षीत् / तदा 'भृगुकच्छे' पुरे प्रभाते पूर्वभवमित्रमश्वं हन्यमानं ज्ञात्वा तस्यां निशायामवाचलत् / अन्तराले 'सिद्धि'पुरे रात्रिमध्यं क्षणं प्रभुर्विशश्राम / ततो रात्रिचारेण षष्टिं योजनान्यतिलथ्य च 'भृगुकच्छे' 'कोरट'नाम्नि वने प्रभाते देवकृतसमवसरणं प्रभुरलञ्चकार / तत्र तुरङ्गमारुह्य जितशत्रुनृप आगतः / प्रभुं नत्वा देशनां शुश्राव / तदनन्तरं जिनमपृच्छत्-अत्र समवसरणे हे भगवन् ! के के जीवास्त्वत्कथितं धर्मं प्रापुः ? / प्रभुणोक्तम्-एकस्तवाश्वः, परं नापरे / राजाऽऽह-तत् किम् ? जिनेनोक्तम्-शृणु / तथाहि 'चम्पा'यां सुरश्रेष्ठनामाऽहं धराधवोऽभूवम् / तत्र घोटकजीवो मतिसागरनामा मन्मित्रं बभूव / परं स च मायी मिथ्यात्वी कालान्तरे मृत्वा भवं भ्रान्त्वा 'पद्मिनीखण्ड पत्तने सागरदत्ताख्यो वणिग् मिथ्यात्वी बभूव / तत्र जिनधर्मनाम्ना श्रावकेण सार्धं गाढं प्रीतिस्तस्य जाता / एकदा श्रावकेणायं मुनिपार्वं नीयते स्म / मुनिना प्रोक्तम् "मृण्मयं हैमनं रत्न-मयं वा बिम्बमार्हतम् / यः कारयेत् कुकर्माणि, स मनाति भवान्तरे // 1 // " अनु० इति श्रुत्वा सागरदत्तेन जैनं सौवर्णं बिम्ब कारापितं, साधुभिः प्रतिष्ठितम् / पूर्व मिथ्यात्वित्वात् नगरबहिः शिवायतनं कृतमस्ति / तत्र शिवायतने पूजकैघृतकुम्भेभ्य आकृष्यमाणेभ्यश्चूर्ण्यमाना उपदेहिका आलोक्य स वस्त्रेणापानयत् / तं विलोक्य भृशं ते 1. वातं-पवनं अशनन्ति-अदनन्तीति-वाताशनाः /