________________ 16 श्रीजैनधर्मवरस्तोत्रम् को धर्मः ? तमाह "कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीयं दानं देयं सुपात्रे प्रतिदिनममलं शीलनीयं च शीलम् / तप्यं शुद्धं स्वभक्त्या तप इह महती भावना भावनीया श्राद्धानामेष धर्मो जिनपतिगदितः पूतनिर्वाणमार्गः // 1 // " स्रग्० ततः प्रथमं पूजायां फलमाह "पूजया भवति राज्यमूर्जितं पूजया भवति निर्मला मतिः / पूजया भवति नाकवैभवं पूजया भवति निर्वृतिः क्रमात् // 1 // ". १रथोद्धता अथ दानम् "वसुधाभरणं पुरुषः, पुरुषाभरणं प्रधानतरलक्ष्मीः / लक्ष्म्याभरणं दानं, दानाभरणं सुपात्रं च // 1 // " आर्या० श्रेयांसेन यदर्जितं सुकृतिना पुण्यं युगादेर्जिनात् श्रीवीराद् दधिवाहनस्य सुतया यच्चापि तत्त्वज्ञया / मासान्ते मुनिसत्तमाद् यदमलं श्रीसङ्गमेनाधुना ,. तत् ते भद्र ! विशुद्धवासन ! सदा श्रेयः समागच्छतु // 2 // शार्दूल० राज्यश्रीर्भवताऽर्जिताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः संतुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु / इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतः कारयन् / प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायादपायाज्जिनः // 3 // शार्दूल० साकं जानपदैः समं परिजनैः सार्धं कुटुम्बेन च श्रेयांसे घटकोटिभिः सुरसरित्पूरोत्तरं वर्षति / पायादिक्षुरसः प्रभोः करतले कल्लोलकोलाहलै र्नावि प्रत्युत संस्थितोऽमृतमयः साक्षादिवाम्भोनिधिः // 4 // शार्दूल० अपि यदि रविबिम्बचुम्बिचूल स्तदपि न बिन्दुरपि स्रवत्यधस्तात् / 1. रथोद्धता-लक्षणम्-"रात्परैर्नरलगै रथोद्धता।" 2. अपि प्राप्तमित्यर्थः