________________ श्रीभावप्रभसूरिकृतम् एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ? // 1 // वसन्त० द्रौपद्या वचनेन कौरवशतं निर्मूलमुन्मूलितं सुग्रीवस्य वधाय मोहमतुलं (?) वाली हतस्तारया / सीतासक्तमनास्त्रिलोकविजयी प्राप्तो वधं रावणः प्रायः स्त्रीवचनप्रपञ्चनिरतः सर्वः क्षयं यास्यति // 2 // " शार्दूल० ___ ततोऽयं ज्येष्ठपुत्रं हरिं तथाविधं मनो दत्त्वा न पाठयति, वेल्लकं तु सम्यक् पाठयति / विमाता हरौ भोजनादि शुश्रूषां तथाविधां न करोति / यतो लौकिकाभाणकम् मोरमानमा, माथ5 (l), मावs तो षा, नही तो 6801580. इति // ततो हरिणा चिन्तितम्-मया ह्यत्र न स्थेयम्, विदेशं गमिष्यामि / यतः "विरक्तचित्तेषु रतिं न कुर्याद् ____ दग्धाऽपि शाखा न विलम्बनीया / गन्तव्यमन्यत्र विचक्षणेन .पूर्णा मही सुन्दरसुन्दरेण // 1 // उपजातिः त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् / ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् // 2 // " अनु० ततो हरिणा पिता अभाणि-विद्यार्थं विदेशं गच्छामि / जनकेन प्रोक्तम्-अहं पाठयामि त्वाम् / तेनोक्तम्-विशेषतो विद्यां मठे पठिष्यामि / इत्युक्त्वा तुम्बकं गृहीत्वा हरिः शुभशकुनेन पूर्वदेशं चचाल / क्रमेण स 'वाराणसी' प्राप्तः / तत्र महामहोपाध्यायः श्रुत-शर्मा नाम विप्रो वसति व्याकरण-तर्क-च्छन्दःशास्त्रादीनां ज्ञाता / तस्य गृहगतो हरिः सम्यग् विनयं कृत्वाऽग्रे स्थितः / तेन संभाषित:-किमर्थमागतोऽसि ? क्वत्योऽसि ? / यथोक्तं तेन निवेदितम्पठनार्थमिति / ततः सोऽध्यापकः सुविनयसमुद्रं समीक्ष्य तमध्यापयामास / कियता कालेनाध्यापकस्य तदुपरि परमः स्नेहोऽजायत / स्वयं निष्पुत्रत्वात् पुत्रीयति तं शिष्यं सः / पाठकाग्रे स्वकीयं विमातुः पितुश्चाचरणापमानं प्रोक्तम् / तेनोक्तम्-तिष्ठात्रैव, किं तव मातृपितृभ्याम् ? / ततः स पठति शास्त्राणि, क्रमेण सकलशास्त्रपारिणो जज्ञे / ततो हरिर्मनसि दध्यौ-एकशो विमातुः पितुश्चाग्रे मदीयां विद्यासमृद्धि दर्शयामि / ततः स्वमातरपितरयोमिलनगमनार्थं पाठकोऽभाणि / ततोऽध्यापकेन प्रोचे-किमर्थं तत्र गमनं यत्र तव जनकस्य कुभार्या वर्तते ? / यतः "चण्डी दुर्विनया स्वयं कलहिनी तृष्णातुरा तन्द्रिणी निद्रालुः प्रथमाशिनी कपटिनी हीवर्जिता तस्करी /