________________ 69 श्रीभावप्रभसूरिकृतम् इति / हे हलिन् ! पुनरस्य सृष्टिः द्वादशाङ्गी वर्तते / गणेश्वरा गणाः चतुर्विधसङ्घश्च वर्तते / 'खंति-अज्जव,' इत्यादिकाः दश पुत्रा वर्तन्ते, परं स्कन्द-गणेशवत् कदाचिदपि परस्परं कलहं न कुर्वन्ति / यदाह- . "हे रहेरम्ब ! किमम्ब ! रोदिषि चिरं ? कौँ लुठत्यग्निभूः किं ते स्कन्द ! विचेष्टितं ? मम पुरा सङ्ख्या कृता चक्षुषाम् / नैतत् तेऽप्युचितं गजास्य ! चरितं, नासां मिमीतेऽम्ब ! मे मा मा मेति सुतावुदीर्य हसती पायाच्चिरं पार्वती // 1 // " शार्दूल० पार्वती 5 छ5-3 325 ! गोश ! तुं 37 77 ? भा ! 276 भाडा२।. કાનને ફડફડાવઈ છઈ પાર્વતી કહઈ-રે સ્કન્ધ ! એ ચેષ્ટાં કરઈ છઈ ? તિહારે સ્કન્દ કહઈ છ-મારી આંષી પહિલી ઈહિં કિમ ગણી? પુનઃ પાર્વતી કહઈ છઇ-હે ગજાસ્ય ! તુજને આંષિ ગણવી નહી. તિહારે ગણેશ કહઈ છઇ-મારી હૂંડી ઇણિ કિમ માપી ? તિહારે પાર્વતી કહ-મા મા મા ઇસ બેટાને હસતી થકી વારછે છ0 (2) તુમને રાષ ઇતિ. ____ अथ हे हालिक ! अस्य अष्ट प्रवचनमातरो वर्तन्ते।पुनर्दया पुत्री सर्वजीवहितकारिणी वर्तते। पुनः पुर-काम-काला अरयो वर्तन्ते / पुनरस्य सर्वातिशायिनी ऋद्धिर्वर्तते / पुनः अमृतास्वाददायिनी शुद्धा गजभिक्षा वर्तते, न पुनर्दुष्यूरोदरा भिक्षा पार्वतीपतिवत् / यदाह "कृष्णात् प्रार्थय मेदिनीं 'धनपतेर्बीजं 'बलाल्लाङ्गलं १°कीनाशान्महिषं वृषोऽस्ति भवतः ११शूलं त्रिशूलादपि / शक्ताऽहं तव भक्तपानकरणे स्कन्दश्च गोरक्षणे / दग्धाऽहरं हर ! भिक्षया कुरु कृषि गौर्या गिरः पान्तु वः // 1 // " शार्दूल० इति / ईशेन प्रोक्तम्-हे षण्मुख ! त्वं पृथग् भूत्वा स्वयं स्वोदरपूर्तिं येन केनोपायेन कुरु / अहं तु तव जनन्या अगजायाः बृहदुदरकन्दराया निर्वाहं कष्टेन करिष्यामि / यतः स्वस्त्रीत्यजनं लोके निन्द्यमस्ति / अतोऽन्योपायमलभमानः कुमारो ब्रह्मचारी जाति इति१२ प्रबोधचिन्तामणौ (अ० प, श्लो०) अपरश्चायं देवो जन्मजरादिविमुक्तः, अपरो न, यतः "ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे / १२शम्भुर्येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे // 1 // " शार्दूल० 1. क्षान्त्यार्जवेत्यादिकः / 2. क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयम-तपश्चर्या-त्यागा-ऽकिञ्चनत्वब्रह्मचर्याणि / 3. गणेश ! / 4. कार्तिकेयः / 5. एतत्तात्पर्य त उपरितनपद्यगतम् / 6. शरीरकन्दर्पयमाः / 7. द्विचत्वारिंशद्दोषवर्जिता / 8. कुबेरात् / 9. बलरामात् हलम् / 10. यमात् / 11. 'फालं' इति पाठः प्रबोधचिन्तामणौ (अ० 5, श्लो० 339) / 12 अयं तु भावार्थः प्रबोध० (अ० 5, श्लो० 340344) / 13. महर्षिश्रीभर्तृहरिकृते नीतिशतके (श्लो० 92) तु 'रुद्रो येन....सेवितः' इति पाठः /