________________ श्रीजैनधर्मवरस्तोत्रम् __ तस्मिन्नेवावसरे बहुशिष्यसंयुतैः समस्तसङ्घक्रियमाणमहोत्सवैस्तन्मार्गमागच्छद्भिः सकलशास्त्रनिपुणैः क्षमाधराह्वयसूरिभिस्तत्पद्यमाकर्ण्य धिग् मिथ्यामतिं त्वामिति विचिन्त्य प्रोक्तम् "भस्त्रा काचन भूरिरन्ध्रविगलत्तत्तन्मलक्लेदिनी / सा संस्कारशतैः क्षणार्धमधुरां बाह्यामुपैति द्युतिम् / अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां तु कान्ताधियाऽऽ श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पूत्कुर्महे ? // 1 // " शार्दूल० इति श्रुत्वा विप्रेणोक्तम्-यतिवराः ! सुष्टुक्तं, परं भवतां कोऽपि धर्मो न ज्ञायते / यत: "नो वापी नैव कूपो न च वरसरसी नैव गङ्गा न तीर्थं नो ब्रह्मा नापि विष्णुर्न च दिवसपतिर्नैव शम्भुर्न दुर्गा / . . विप्रेभ्यो नैव दानं न च जपनविधि व होमो हुताशे रे रे पाषण्डमुण्डा: ! कथयत भवतां कीदृशो धर्मलाभः ? // 1 // " स्रग्० तदा सूरिणा प्रोक्तम् "१सार्वीयोक्तो न धर्मो निखिलजनहितो नैव देवो जिनेन्द्रो रागद्वेषैविमुक्तो न च [सु]चरणधराः साधवो निःस्पृहास्ते / शुद्धं दानं न शीलं न च विरतिलवो नार्षभि:( ? )प्रोक्तवेदा रे रे पाषण्डविप्राः ! कथयत भवतां कीदृशः २स्वस्तिधर्म: ? // 1 // " स्रग्० किं स्नानेनापि नीरे सततनिशिचराः कर्मचण्डालमुख्या लोभोद्रेकाः कुशास्त्रैर्नरकपुरमहासार्थवाहा जनानाम् / ३निस्त्रिंशाः सत्यहीनाः स्मरभरविधुरा ब्रह्मविज्ञानमुक्ता , रे रे पाषण्डविप्राः ! कथयत भवतां कीदृशः स्वस्तिधर्मः // 2 // स्रग्० परं सूरिभिरुक्तम्-अनया शुष्कवादतया किम् ? भो भट्ट ! देवस्य परीक्षा कर्तव्या / यतः (लोक०) "नेत्रनिरीक्ष्य बिलकण्टककीटसर्पान् . सम्यग् यथा व्रजति तत् परिहृत्य सर्वान् / कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् सम्यग् विचारयति कोऽत्र परापवादः ? // 1 // वसन्त० रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि ? / अथ नो निर्जितावेतौ, किमरण्ये करिष्यसि ? // 2 // " अनु० 1. सर्वेभ्यो हित; सार्वः, सार्वीयः जिनः / 2. 'यज्ञधर्मः' इति ख-पार्श्वस्थपाठः / 3 क्रूराः /