________________ श्रीभावप्रभसूरिकृतम् माणं दृष्ट्वा सञ्जातरोषः सन् खड्गेन तस्यैकं पादं चिच्छेद / पुनर्हन्तुकामोऽनुचरैर्निषिद्धः अवध्योऽस्तीति / भूपेन ज्ञातं तत् / हा 'तपस्वी निरपराधो हतः, त्रिपादैः क्लेशेन गमनं - कृत्वाऽपराधस्थ( स्त )म्भमास्थितोऽस्तीति / ततो राज्ञा समादिष्टम्-कुमारोऽयं हन्यतामिति / जैनधर्मबुधाऽमात्येन भूपचक्षुर्विषयं त्यक्त्वा वध्यमण्डनव्याजादेकस्थाने कथाव्याख्यानसमयं कुमारो नीतः / मृगध्वज ! त्वया हिंसाफलं प्रत्यक्षं दृष्टं, शृणु सप्तनरकेषु घोरदुःखेषु दशविधवेदनाकथनेनाशुचिदुर्गन्धक्लिन्नगात्रमारणताडनादिविस्तारम् / ततः श्रावणानन्तरं जातजातिस्मरणः कुमारो बभूव / जैनागमोक्तं सत्यं संभावयति स्म / प्रधानेन प्रोक्तम्हे कुमार ! सर्वज्ञेन 'नमिनाम्ना जिनेन चतुर्गतिसंसार ईदृशो भणितः, यत्र सुखं नास्ति / कुमारेण गदितम्-हे अमात्य ! सोऽनुभूतो ज्ञातो मयाऽधुनेति / ततः कुमारः प्रव्रज्यां ग्रहीतुं लोचं कर्तुं प्रवृत्तः / ततोऽमात्येन निजभण्डारत आनीय रजोहरणं पात्रं पात्रनिर्योगं कुमाराय समर्पितं कथितं च-कुमार ! त्वं सीमन्धरस्यानगारस्य शिष्य इति कारितसामायिकः श्वेताम्बर: सुसाधुमुद्राधारको राज्ञः समीपं नीयमानो ( दि? )ष्ट्याऽऽगतः / राज्ञा प्रोक्तम्अहो तेजस्वी सूर्य इव सौम्यमूर्तिः सोम इव दृश्यते / तदा सचिवेन भणितम्-स्वामिन् ! श्रमणो वध्यः ? भूपेन प्रोचे-अवध्य इति / कुमारोऽपि श्रमणरूपी नृपपार्वं गतः / उपलक्षितो राज्ञा बाष्यजलभरलोचनेन कथितं च-अहो अमात्यबुद्धिः, ममाज्ञाभङ्गो रक्षितो मरणात् कुमारोऽपि / राज्ञा प्रोक्तम्-राज्यं गृहाण / कुमारेणोक्तम्-मम संसारेणाऽलम् / ततो निष्क्रमणोत्सवेन सीमन्धरस्य साधोः शिष्योऽजायत स्म / ततः प्रधानेन भद्रकसमीपमागत्य प्रतिबोध्य निष्कषायीकृतः यतः . "व्यसनशतगतानां क्लेशरोगातुराणां मरणभयगतानां दुःखशोकार्दितानाम् / जगति बहुविधानां व्याकुलानां जनानां शरणमशरणानां नित्यमेको हि धर्मः // 1 // " मालिनी ततोऽनशनं कृत्वाऽष्टादशदिवसे कालं प्राप भद्रकः / मृगध्वजर्षिरपि कालक्रमेण केवलज्ञानं प्रापत् / जितशत्रू राजाऽपि सपरिवारस्तत्रागच्छत्, देशनान्ते पप्रच्छ-हे भगवन् ! स भद्रकमहिषः कस्यां गतौ गतः ? केवलिना कथितम्-स उपशान्तो नमस्कारपरिणतो भद्रको मृत्वा चमरस्यासुरस्य महिषानीकाधिपतिर्लोहिताक्षदेवोऽजनि / मम च ज्ञानोत्पत्ति ज्ञात्वा हृष्ट एष वन्दितुमागतः स्थितो वर्तते / राज्ञा पृष्टम्-कोऽत्र वैरानुबन्धः ? / केवली जगौ-शृणुत, अत्र भरतेऽश्वग्रीवः प्रतिवासुदेवोऽभवत् / तस्य हरिश्मश्रुनामाऽमात्योऽजनि / परं स नास्तिकवादी / यतः 1. दीनः / 2. अन्यायपूत्कारकरणस्तम्भम् / 3. जैनधर्मं बोधतीति जैनधर्मबुद्, तेन, जैनधर्मविदा इत्यर्थः / 4. एकविंशतितमतीर्थङ्करेण /