________________ श्रीभावप्रभसूरिकृतम् 105 तैरात्मा सुपवित्रितो निजकुलं तैर्निर्मलं निर्मितं तैः संसारमहान्धकूपपततां हस्तावलम्बो ददे / लब्धं जन्मफलं कृतं च कुगतेा रैकसंरोधनं ये 'शत्रुञ्जय'मुख्यतीर्थनिवहे यात्रासु क्लृप्तोद्यमाः // 3 // शार्दूल० तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता ते वन्द्याः कृतिनः सतां सुकृतिनां वंशस्य ते भूषणम् / ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिर सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् // 4 // शार्दूल० कल्पद्रुमस्तस्य गृहेऽवतीर्ण-श्चिन्तामणिस्तस्य करे लुलोठ / त्रैलोक्यलक्ष्मीरपि तं वृणीते, गेहाङ्गणं यस्य पुनाति सङ्घः // 5 // " इन्द्र० अत्र प्रथमं भरतस्यैव कथानकम् / यतः पूर्वं वृषभजिनमुखात् सकलधर्मकार्यं श्रुत्वा पुनः निजनिश्चयार्थं स्वमुखेन भरतः प्रभोरगे कथयामास इति सर्वत्र ज्ञेयम् / एकदा भरतचक्री अष्टापदे' श्रीऋषभं प्रणम्याग्रे स्थितवान् / देशनाऽन्तेऽष्टानवतिभ्रातृन् निभाल्य चिन्तितम्-अहो ! महाव्रतधरा एते / मया दुष्टं कृतम्, यत एते भोगात् त्याजिताः / ततो भरतो भोगाय न्यमन्त्रयत भक्तिवशतः, तदा भगवान् ब्रूते स्म तम्-भो भरत ! तव भ्रातरस्त्यक्तान् भोगान् पुनर्मुखश्लेष्मवत् न गृह्णन्ति, तदा भरत आहारार्थं तान् निमन्त्रयामास / तदापि प्रभुणा निषिद्धः-राजपिण्डादिमुनीनां न कल्पते तदा स विषादवान् / तत इन्द्रपृच्छापूर्वकं पञ्चप्रकारवग्रहकथने स्वस्थीभूतो भरतो भगवन्तं बभाषे-आनीतेन भक्तपानेन मयाऽधुना किं क्रियते ? भगवता (शक्रेण ?) अभाणि-श्राद्धेभ्यो देयं तत् / गृहमागत्य तथैव चक्री कृतवान् / श्राद्धेभ्य उक्तम्-भवन्तो भोजनं कृत्वा मम गृहाग्रे स्थिताः "जितो भवान् भयं भूरि, ततो मा हन मा हन" (पद्मा० स० 18, श्लो० 110) इति पदद्वयं वारंवारं पठनीयमिति / तन्निशम्य चक्री रह:स्थितश्चिन्तयति स्म "जित: कैरहमा ज्ञातं, कषायैर्मे कुतो भयम् ? / एतेभ्य एव तदहं, मा हन्यां देहधारिणः // 1 // अनु० धिग् धिङ् मे धर्मवैमुख्यं, हा हा संसारसक्तता / ही ही प्रमादमित्रत्वं, ह ह हा विषयाग्रहः // 2 // " अनु० -(पद्मा० स० 18, श्लो० 112, 114) तदा श्राद्धानां पठनार्थं भरतेन जिनस्तुतियतिश्राद्धधर्मकर्माधिकारमया आर्या वेदाः कृताः / एकदा प्रभुः ‘शत्रुञ्जय'गिरिमाययौ / पुण्डरीकाय प्रोक्तम्-त्वं यतिकोटीयुतोऽत्रैव तिष्ठ, सिद्धक्षेत्र' प्रभावात् तव केवलज्ञानं भविष्यति / तेन तथैव कृतम् / सिद्धः पुण्डरीको यतिकोटीभिः सह / श्लोकः 1. आ इति स्मरणे।