Page #1
--------------------------------------------------------------------------
________________
श्री प्रेम-भुवनभानु-पद्म-सद्गुरुभ्यो नमः श्री जैन कथा संग्रह..........(भाग-२)
कथासंग्रह
(१) अवंतीसुकुमालचरित्रम् (२) बलभद्रचरित्रम् . (३) संप्रतिनृपतिचरित्रम्
(४) रौहिणेयचरित्रम् (५) मदनरेखाचरित्रम् (६) आरामसोहाकहा
| प्रेरणा - आशीवदि:- प.पू. वैराग्यदेशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराजा......
| संपादक: पं.पू. मुनिराज श्री कल्याणबोधि विजयजी महाराज.
| प्रकाशक: श्री जिनशासन आराधना ट्रस्ट
वीर सं-२५२१
वि.सं.२०५१
मुल्य रू.५०
Page #2
--------------------------------------------------------------------------
________________
બે શબ્દ.... પ્રસ્તુત “જૈન કથા સંગ્રહ' ભાગ-૧ ના પુન સંપાદનનો મુખ્ય સ્રોત છે પૂજ્યપાદ વૈરાગ્યદેશનાદા ગુરુદેવજી આ.શ્રી. વિજય રે હેમચંદ્રસૂરીશ્વરજી મહારાજનું પ્રેરણાબળ તથા આશીવાદ..
ચાર અનુયોગ પૈકી કથાનુયોગ એ બધા જ પ્રકારના જીવો માટે તરવાનું એક સરળ ને અમોઘ સાધન છે. પૂર્વ મહાપુરષોના અદ્ભુત જીવન ચરિત્રના શ્રવણથી પણ પ્રમાદની ભેખડો તુટી પડતા અધ્યાત્મિક માર્ગે ઉત્ક્રાંતિ કરવાનું અનુપમ કૌવત પ્રગટ થાય છે. તે મહાપુરુષોનું આલંબન ધ્રુવતારાની ગરજ સારે છે. ને હુ પણ ક્યારે એ માર્ગે પ્રયાણ કરી તેમના જેવું આદર્શ જીવન હું પણ કેમ જીવી ન શકું? પરિષહો ને ઉપસર્ગોની વણઝાર વચ્ચે તેમના જેવું વીર્ય ને પરાક્રમ હું પણ કેમ ફોરવી ન શકું?” વિ.વિ. વિચારધારા. આદર્શ જીવન જીવવાની અંત:પ્રેરણા અર્પે છે... માટે જ કથાનુયોગની મહત્તા જૈન દર્શનમાં વિશેષ છે.. ને તેથી જ દીક્ષિત બનીને કઠોર જીવન જીવનારા ને છઠ્ઠા ગુણસ્થાનકવાળા મહાત્માઓએ સદાચારમય જીવન જીવનારા સુથાવકો ને સંકટોના વમળમાં પણ શીલવતને અખંડીત રાખનાર પતિવ્રતા મહાસતીઓના ચરિત્રો લખ્યા છે. એકબાજ કહેવાય છે કે “ગીહીણો વૈયાવડીયું ન મુજા” ગૃહસ્થોની વૈયાવચ્ચ ન કરવી અર્થાત્ તેના સંસર્ગમાં ન આવવું - તેની સાથે સંબંધ ન વધારવો - તેની વૈયાવચ્ચાદિ ન કરવા - ને બીજી બાજુ તેમના જ ચરિત્રો લખવાના ? આજ આ જૈનશાસનનો અનેકાંતવાદ છે.
Page #3
--------------------------------------------------------------------------
________________
પ્રસ્તુત કથાસંગ્રહમાં મેં તો કશું જ ક્યું નથી. આ બધા કથા ગ્રંથો જુદા જુદા ભંડારોમાં છૂટાછવાયા હતા... કેટલાક કથાનકોની એકાદ બે પ્રતિઓ માંડ મળે તેવી દુર્લભ હતી... બધી જ પ્રતિઓ લગભગ અપ્રાપ્ય જેવી ને જીર્ણપ્રાય: હતી, તેથી તેને પુન:મુદ્રિત કરવાનું નકકી કર્યું.....
कथासंग्रह
યથામતિ આ ગ્રંથનું સંપાદન કર્યું છે. સંદર્ભોના અનુસંધાનાદિ દ્વારા કવચિત્ અશુદ્ધિઓ દૂર કરવાનો યથામતિ પ્રયાસ કર્યો છે... ક્યાક અધરા શબ્દોના સરળ પર્યાયવાચી શબ્દો કે અર્થ નીચે ટીખનકમાં મુક્યા છે....
બધા જ ગ્રંથો સરળ સંસ્કૃતભાષામાં હોઈ સંત ના પ્રાથમિક અભ્યાસુઓને આ કથાગ્રંથ ખૂબ જ ઉપયોગી થઈ પડદો... મહાપુરૂષોના આદર્શ જીવન ચરિત્રો-શૈલીની રોચકતા-ભાષાની સરળતા વિ.વિ. દ્વારા આ ગ્રંથ અનેક આત્માઓને અનેક રીતે ઉપયોગી થઈ પડશે. આ કથાઓ પૈકી અવંતીસુકમાલ ચરિત્ર
શુભશીલગણિ બલભદ્ર ચરિત્ર
શુભવર્ધનગણિ રોહિણેય ચરિત્ર
દેવમૂર્તિ ઉપાધ્યાય મદનરેખા ચરિત્ર
શુભશીલગણિ ની રચના છે. આ સંપ્રતિપતિ ચરિત્ર ને આરામશોભા કથાના ક્તના નામોલ્લેખ પ્રાપ્ત થયા નથી...૬ કથા સંગ્રહમાંથી ૫ કથાઓ સંસ્કૃતમાંને આરામશોભા
કથા પ્રાકૃતભાષા નિબધ્ધ છે.
Page #4
--------------------------------------------------------------------------
________________
鮮
બધી જ ક્થાઓ નાની પણ રોચક છે... પ.પૂ. ગુરુદેવશ્રી આ.શ્રી. વિજય હેમચંદ્રસૂરિ મ. ના આશીર્વાદથી જૈન કથા સંગ્રહ ભા-૧ ના પ્રકાશન બાદ અન્ય પણ છુટીછવાઈ અનેક કથાઓને સંગ્રહિત કરી સંપાદન કરવાની ભાવના છે...
પ્રસ્તુત કાર્યમાં મારા લઘુબંધુ મુનિ શ્રી અપરાજીત્ વિજયજી મ. તથા પાટણના પંડિતવર્ય ચંદ્રકાંતભાઈ તથા ખંભાતના પંડિત રાજુભાઈ સંઘવીનો સુંદર સહકાર મળેલ છે.
અંતે પુસ્તુત કથાગ્રંથના વાંચન મનન થી અનેક આત્માઓ મહાપુરુષોના અદ્ભુત આદર્શો અને આલંબનોને નજર સમક્ષ રાખી તેમના માર્ગે આગળ વધવાનો પ્રયત્ન કરવા દ્વારા આત્મહિત સાધે. એજ અભ્યર્થના....
લિ. મુનિ કલ્યાણબોધિ વિજયજી.મ.
Page #5
--------------------------------------------------------------------------
________________
कथासंग्रह
પ્રકાશકીય
શ્રી જિનશાસન આરાધના ટ્રસ્ટ સાત ક્ષેત્ર પૈકી આગમોના પુનરુદ્ધારનું ભગીરથ કાર્ય કરી રહ્યું છે.... લગભગ ૧૫૦ થી ઉપર આગમાદિ પ્રાચિન પ્રતિઓની ૪૦૦/૪૦૦ નકલ કરી ભારતભરમાં સંઘોમાં ભેટ રૂપે મોકલી આપી છે. ને હજી આ શ્રુતોદ્ધારનું કાર્ય દેવ ગુરુની અસીમ કૃપાથી ચીલ ઝડપે ને સુંદર રીતે આગળ વધી રહ્યું છે.
આજે શ્રી કથા સંગ્રહ ભાગ-૧ ને પુન: પ્રકાશીત કરતા ટ્રસ્ટ અત્યંત આનંદ અનુભવે છે... પૂર્વના મહર્ષિઓએ જે આદર્શ મહાપુરુષોના જીવન ચરિત્રનું આલેખન કર્યું છે તે નાની નાની છુટી છવાયી ને અદ્ભુત આદર્શરૂપ કથાઓ પુન: સંપાદિત થતા એક વિશિષ્ટ સ્થા સંગ્રહ ગ્રંથ જૈન સંઘમાં પુન: પ્રકાશીત થઈ રહ્યો છે....
કથાઓના પુર્વ પ્રકાશકો પ્રત્યે આ પ્રસંગે ખૂબ જ કૃતજ્ઞતા વ્યકત કરીએ છીએ.
મુનિશ્રી કલ્યાણબોધિ વિજયજી મહારાજે આ કથા સંગ્રહને સંપાદિત કરવાનો સુંદર પ્રયત્ન કર્યો છે.....
અંતે આ મહાપુરુષોના કથાચરિત્રના વધુ ને વધુ વાંચનથી તેના આદર્શોને સામે રાખી અધ્યાત્મિક વિકાશની કેડીએ સૌ કોઈ આગળ વધતા રહે એજ એક અભ્યર્થના.
લી. શ્રી જિનશાસન આરાધના ટ્રસ્ટ
ચંદ્રકુમારભાઈ બી. જરીવાલા નવીનભાઈ બી. શાહ
ટ્રસ્ટીઓ
લલિતભાઈ આર. કોઠારી પુંડરીકભાઈ એ. શા.......
Page #6
--------------------------------------------------------------------------
________________
પ્રાપ્તિ સ્થાન
શ્રી જિનશાસન આરાધના ટ્રસ્ટ શોપ નં. ૫ બદ્રિકેશ્વર સોસાયટી મરીન ડ્રાઈવ ઈ રોડ - મુંબઈ ૨.
શ્રી જિનશાસન આરાધના ટ્રસ્ટ મૂળીબેન અંબાલાલ જૈન ધર્મશાળા સ્ટેશન રોડ - વીરમગામ.
શ્રી જિનશાસન આરાધના ટ્રસ્ટ કનાસાનો પાડો – પાટણ, ઉ.ગુ.
Page #7
--------------------------------------------------------------------------
________________
દ્રવ્ય સહાયક :
कथासंग्रह
શ્રી જિનશાસન આરાધના ટ્રસ્ટ પ્રકાશિત “શ્રી જૈન ક્યાસંગ્રહ” ભાગ - ૧ નામના ગ્રંથનો સંપૂર્ણ લાભ પ.પૂ. પ્રર્વતીની શ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા તપસ્વીની સાધ્વીજી A શ્રી વસંતપ્રભાશ્રીજી મ.સા.ના ઉપદેશથી શ્રી ચકાલા જૈન છે.મૂ. સંઘ (અંધેરી - મુંબઈ) જ્ઞાનનિધિમાંથી
લીધેલ છે.
ટ્રસ્ટ તેમણે કરેલી શ્રુતભકિતની ભૂરિ ભૂરિ અનુમોદના કરે છે......
લી. શ્રી જિનશાસન આરાધના ટ્રસ્ટ
Page #8
--------------------------------------------------------------------------
________________
123033333XXHIH
श्री नमस्कार महामन्त्र
नमो अरिहंताणं नमो सिद्धाणं
नमो आयरियाणं
नमो उवज्झायाणं नमो लोए सव्वसाहूणं सो पंच नमुक्का सव्व-पावप्पणासणो मंगलाणं च सव्वेसिं पढमं हवई मंगलं
BARAKANSAXSSSSESSESSB
Page #9
--------------------------------------------------------------------------
________________
શ્રુતભકિતમાં હંમેશના સહયોગી
શ્રુતસમુદ્ધારક
कथासंग्रह
(1) શ્રાદ્ધવર્યા ભાણબાઈનાનજીગડા, મુંબઈ (પૂજ્યપાદગચ્છાધિપતિ સ્વ. આચાર્યદેવશ્રીમદ્વિજય ભુવનભાનુસૂરીશ્વરજી
મ.સા.ના ઉપદેશથી) . (૨) શેઠ આણંદજી કલ્યાણજીની પેઢી, અમદાવાદ. થી (૩) શાંતિનગર હૈ. મૂર્તિ જૈન સંઘ, અમદાવાદ (પૂજ્યપાદ તપસ્વીરત્ન આચાર્યદેવ શ્રીમદ્ વિજય હિમાંશુસૂરીશ્વરજી
મ.સા. તથા સરલ સ્વભાવી પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજયનરરત્નસૂરિ. મ.સા.ની પ્રેરણાથી) (૪) શ્રી લાવણ્ય સોસાયટી એ. મૂર્તિ જૈન સંઘ અમદાવાદ (પૂજ્યપાદ પંન્યાસજીશ્રી કુલચંદ્ર વિ.મ.ના ઉપદેશથી) (૫) શ્રી શ્વેતામ્બર મૂર્તિ તપગચ્છીય જૈન પૌષધ શાળા ટ્રસ્ટ, દાદર, મુંબઈ. (૬) શ્રાદ્ધવર્યા નયનબાળા બાબુભાઈ સી. જરીવાળા પરિવાર હા. ચંદ્રકુમાર - મનીષ - કલ્પેશ વગેરે પરિવાર, (પૂજ્ય
કલ્યાણબોધિ વિજય મ. ના ઉપદેશથી) શ્રાદ્ધવર્યા કેસરબેન રતનચંદ કોઠારી હા. લલિતભાઈ (પૂજ્યપાદ ગચ્છાધિપતિ આચાર્યદેવ શ્રીમવિજય જયઘોષ સૂરીશ્વરજી મ.સા. ના ઉપદેશથી.)
Page #10
--------------------------------------------------------------------------
________________
(૮) શ્રી દેવકરણ મૂળજીભાઈ જૈન દેરાસર પેઢી (મલાડ - વેસ્ટ) (૯) શ્રી મુલુંડ જે. મૂર્તિ. જૈન સંઘ મુલુંડ. (પૂ. આચાર્યદેવ શ્રીમદ્ વિજ્ય હેમચંદ્ર સૂરિ મ. ની પ્રેરણાથી) (૧૦) શ્રીપાળનગર જૈન છે. મૂર્તિ. દેરાસર ટ્રસ્ટ વાલકેશ્વર, મુંબઈ.
(પ.પૂ. ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્વિજ્યરામચંદ્રસૂરીશ્વરજી મ.સ.ના ઉપકારની સ્મૃતિ નિમિત્તે પ.પૂ. આચાર્યદેવ શ્રીમદ્વિજ્ય મિત્રાનંદસૂરીશ્વરજી મ.સા. ની પ્રેરણાથી) શ્રી શાંતાક્રૂઝ જે. મૂર્તિપૂજક તપગચ્છ સંઘ (મુંબઈ) સંઘવી અંબાલાલ રતનચંદ જૈન ધાર્મિક ટ્રસ્ટ (ખંભાત) પૂજ્ય સાધ્વીજીશ્રી વસંતપ્રભાશ્રીજી મ. સ્વયંપ્રભાશ્રીજી
મ. તથા દિવ્યયશાશ્રીજી મ.ની પ્રેરણાથી). (૧૩) બાબુ અમીચંદ પનાલાલ આદીશ્વર જૈન ટેમ્પલ ચેરીટેબલ ટ્રસ્ટ (પૂ. અક્ષયબોધિ વિ . તથા મહાબોધિ વિ.મ.
તથા હિરણ્યબોધિ વિ.મ. ની પ્રેરણાથી)
શ્રી શ્રેયસ્કર અંધેરી ગુજરાતી જૈન સંઘ (પૂ. હમદર્શન વિ.મ. તથા પૂ. રમ્યઘોષ વિ. મ. ની પ્રેરણાથી) ) શ્રી પાર્શ્વનાથ છે. મૂર્તિ. જૈન સંઘ, સંઘાણી એસ્ટેટ, ઘાટકોપર, મુંબઈ ૫. પૂ. આ. શ્રી હેમચંદ્રસૂરિ મ. સા.ની
પ્રેરણાથી
Page #11
--------------------------------------------------------------------------
________________
कथासंग्रह
શ્રુતોદ્ધારક
(૧) (૨) (૩)
શ્રી લક્ષ્મીવર્ધક જૈન સંઘ, પાલડી, અમદાવાદ (મુનિશ્રી નિપુણચંદ્ર વિજયજી મ. ની પ્રેરણાથી) શ્રી જૈન શ્વે. મૂર્તિ સંઘ, સાયન, મુંબઈ.
શ્રી પાર્શ્વનાથ શ્વે. મૂર્તિ. જૈન સંઘ, સંઘાણી એસ્ટેટ ઘાટકોપર, મુંબઈ.
(૪) શ્રી નડિયાદ શ્વે. મૂર્તિ. જૈન સંઘ તપસ્વીરત્ન મુનિશ્રીવરબોધિ વિજ્યજી મ. ની પ્રેરણાથી)
શ્રુતભકત
(૧) બી.સી. જરીવાળા ચેરીટેબલ ટ્રસ્ટ - વડોદરા (પૂ. સંયમબોધિ વિજય મ. ની પ્રેરણાથી)
(૨) શ્રી સુમતિનાથ શ્વે. મૂ. જૈન સંઘ મેમનગર અમદાવાદ...(પૂ. ધર્મરક્ષિતવિ. મ. તથા પૂ. હેમદર્શન વિ. મ. ની પ્રેરણાથી)
Page #12
--------------------------------------------------------------------------
________________
(૩) શ્રી બાપુનગર . મૂર્તિ. જૈન સંઘ (પૂ. અક્ષયબોધિ વિ. મ. તથા મહાબોધિ. વિ. મ. ની પ્રેરણાથી)
(૪) શ્રી મુનિસુવ્રત સ્વામી જૈન છે. મંદિર ટ્રસ્ટ, કોલ્હાપુર. B(૫) સ્વ. શ્રાદ્ધવર્ય સુંદરલાલ દલપતભાઈ ઝવેરીના સ્મરણાર્થે હા. જાસુદબેન, પુનમચંદ, જસવંત વગેરે) (૬) માતુશ્રી રતનબેન વેલજી ગાલા ચેરીટેબલ ટ્રસ્ટ, મુલુંડ (પૂ. રત્નબોધિ વિ.મ.ની દીક્ષાની અનુમોદનાર્થે)
શ્રી બોરિવલી જૈન શ્વે. મૂર્તિ તપગચ્છ સંઘ (પૂ. મુનિરાજશ્રી અપરાજિત વિ. મ. ની પ્રેરણાથી) છે (૮) શ્રી મુલુંડ તપગચ્છના આરાધક ભાઈઓ તથા ઘોઘારિવીસા શ્રીમાળીઆરાધકભાઈઓ.
Page #13
--------------------------------------------------------------------------
________________
श्री प्रेम-भुवनभानु पद्म सद्गुरुभ्यो नमः
अवंती० चरित्रम्
॥ अथ श्रीअवंतीसुकुमालचरित्रं प्रारभ्यते ॥
( कर्ता-श्रीशुभशीलगणी)
श्वापदादिकृतान् योऽत्र । सहते चोपसर्गकान् । प्राप्नोति चिंतितं स्थान-मवंतीसुकुमालवत्. अथ श्रीआर्यसुहस्तिनामानः
सूरयो भूवलये विहरंतो भव्यजीवांश्च प्रतिबोधयंतोऽन्येद्युः श्रीदेवाधिदेवप्रतिमार्चनार्थमवंतिनगर्यां समाययुः. तत्र च ते है श्रीसुहस्तिसूरयः साधुपरिवारयुता नगरनिकटे उद्याने स्थिता:. एवं तान् श्रुतपारगान् श्रीआर्यसुहस्तिसूरिवरानुद्याने स्थितान्
विज्ञाय सहर्षा नगरलोकास्तेषां वंदनार्थं तत्र समाययुः. यत:-विना गुरुभ्यो गुणनीरधिभ्यो । जानाति धर्मं न विचर क्षणोऽपि ॥ विना प्रदीपं शुभलोचनोऽपि । निरीक्षते कुत्र पदार्थसार्थं ॥१॥ अवद्यमुक्ते पथि यः प्रवर्तते । प्रवर्तयत्यन्यजनं व च निःस्पृहः ॥ स एव सेव्यः स्वहितैषिणा गुरुः । स्वयं तरंस्तारयितुं क्षमः परं ॥२॥ विदलयति कुबोधं बोधयत्यागमार्थं । रे - सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति ॥ अवगमयति कृत्याकृत्यभेदं गुरुर्यो । भवजलनिधिपोतस्तं
Page #14
--------------------------------------------------------------------------
________________
विना नास्ति कश्चित् ||३|| ततः सर्वेषु लोकेषु यथास्थानं समुपविष्टेषु गुरुभिर्देशना प्रारब्धा, यथाआर्यदेशकुलरूपबलायु-र्बुद्धिबंधुरमवाप्य नरत्वं ॥ धर्मकर्म न करोति जडो यः । पोतमुज्झति पयोधिगतः सः ॥१॥ यः प्राप्य दुःप्राप्यमिदं नरत्वं । धर्मं न यत्नेन करोति मूढः ॥ क्लेशप्रबंधेन स लब्धमब्धौ । चिंतामणिं पातयति प्रमादात् ||२|| आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं । व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ॥ ष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते । पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ||३|| प्रमादः परमो द्वेषी । प्रमादः परमं विषं ॥ प्रमादो मुक्तिपूर्दस्युः । प्रमादो नरकालयः ॥ ४॥ अतो भो भव्याः ! प्रमादं परिहृत्य मोक्षसुखदायके
आरो विधेयः एवं सूरिवराणां धर्मोपदेशं श्रुत्वा बहवो धर्मार्थिनो भव्यमनुष्याः सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि जगृहु:, अथ तत्रैवावंत्यां नगर्यां भद्राभिधः श्रेष्ठिवर्यो वसति स्म, तस्य भद्रा नाम्नी शीलादिभूरिगुणगणालंकृता भार्या . तौ दंपती जैनधर्मरतौ सर्वदा शुभभावेन देवगुरुभक्तिं कुर्वाते स्म एवं धर्मकार्यपरयोस्तयोरन्येद्युः शुभस्वप्नसूचितो नंदनोऽभूत् हृष्टाभ्यां मातापितृभ्यां तस्य जन्मोत्सवो विहितः पुत्रमुखं च दृष्ट्वा तौ दम्पती परमानंदं प्रापतुः, यतः-उत्पतन्निपतन् रिंखन् । हसन् लालावलीर्वमन् ॥ कस्याश्चिदेव धन्याया: । क्रोडमायाति नंदनः ॥ १ ॥ शर्वरीदीपकश्चंद्रः ।
बभूव.
॥ १ ॥
Page #15
--------------------------------------------------------------------------
________________
अवंती० चरित्रम्
1
प्रभाते रविदीपकः। त्रैलोक्यदीपको धर्मः । सुपुत्रः कुलदीपकः ॥२॥ एवं हृष्टाभ्यां मातापितृभ्यां तस्य बालस्यावंतीसुकुमाल इति नाम महोत्सवपूर्वकं विहितं. अथ स भद्राभिधः श्रेष्ठी तं बालं पाठशालायां कलाभ्यासार्थं कलाचार्यपार्श्वे प्रेषयामास. तत्र सोऽवंतीसुकुमालोऽपि सकलकलाभ्यासनिपुणो बभूव, ततः स भद्रश्रेष्ठ्यपि तं श्रीआर्यसुहस्तिनमाचार्यवरमुद्याने समेतं निशम्य तेषां वंदनार्थं परिवारयुतो ययौ तत्र तेन सपरिवारेण विधिपूर्वकं ते सूरिवरा वंदिताः, सूरिभिरपि तेभ्यो धर्मोपदेशो दत्तः, यथा-विलंबो नैव कर्तव्यः । आयुर्याति दिने दिने । न करोति यमः क्षांतिं । धर्मस्य त्वरिता गतिः ॥१॥ रम्येषु वस्तुषु मनोहरतां गतेषु । रे चित्त केदमुपयासि किमत्र चित्त । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा । पुण्यं विना न हि भवंति समीहितार्थाः ॥ २॥ पुनः प्रभातं पुनरेव शर्वरी । पुनः शशांकः पुनरुत्थितो रविः ॥ कालस्य किं गच्छति याति जीवितं । तथापि मूढः स्वहितं न बुध्यते ॥ ३॥ ग्रामांतरे विहितशंबलकः प्रयाति । सर्वोऽपि लोक इह रूढिरिति प्रसिद्धा ॥ मूढस्तु दीर्घपरलोकपथप्रयाणे । पाथेयमात्रमपि नो विदधात्यधन्यः ॥४॥ इत्यादिधर्मोपदेशं गुरुमुखान्निशम्य ताभ्यां दंपतीभ्यां सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि स्वीकृतानि ततस्तया भद्रया श्रेष्ठिन्या गुरुभ्यो विज्ञप्तिः कृता, हे भगवन् ! यूयमस्माकमुपरि कृपां विधाय नगरमध्ये समेत्य मदीयोपाश्रये चतुर्मासीं कुरुध्वं ? गुरुभिरुक्तं
Page #16
--------------------------------------------------------------------------
________________
भो श्राविकोत्तमे ! यथावसरं विलोकयिष्यामः. ततः स भद्रः श्रेष्ठी स्वपरिवारयुतो गुरुभ्यो वंदनं विधाय नगरमध्ये र र निजगृहे समाययौ. अथ कियद्दिनानंतरं ते श्रीआर्यसुहस्तिसूरयोऽपि तस्या भद्राश्रेष्ठिन्या विज्ञप्त्या पुरोमध्ये समेत्य ।
परिवारयुतास्तस्या एव गृहनिकटे उपाश्रयमध्ये चतुर्मासी स्थिता:. अथान्येयु: प्रदोषसमये प्रतिक्रमणक्रियानंतर ते श्रीसूरिवरा मधुरया गिराऽऽदरपूर्वकं श्रीनलिनीगुल्माध्ययनपाठं गुणयंति स्म, तदा भद्रात्मजः सोऽवंतीसुकुमालो निजालये द्वात्रिंशल्ललनाभिः समं विविधप्रकारान् विलासभोगान् भुंजान उन्निद्रो गुरुवरैर्गुण्यमानं तन्नलिनीगुल्माध्ययनपाठमशृणोत्. तत् श्रुत्वा स लघुकर्मा निजचेतसीति दध्यौ, किमिदं गुरुभिः पठ्यमानवर्णनं नलिनीगुल्मविमानं मया क्वापि विलोकितमस्ति है। ? एवं पुन: पुनरुहापोहपर: सोऽवंतीसुकुमालो जातिस्मरणज्ञानमवाप्तवान्. तेन ज्ञानेन च तेनेति ज्ञातं, यत्पूर्वस्मिन् भवेऽहं । नलिनीगुल्मविमाने देवोऽभवं, तत्र विमाने च मया यानि सुखानि विलसितानि, तेषां सुखानामग्रे मयेह भुज्यमानमिदं । सुखं न किंचिदपि. तत्सुखैतत्सुखयोर्मेरुसर्षपयोरिवांतरं विद्यते. यत:-देवाणं देवलोए। जं सोक्खं तं नरो सुभणिओवि ॥
न भणइ वाससएणवि । जस्सवि जीहासयं हुजं ॥१॥ इति विमृश्य सोऽवंतीसुकुमालो र नलिनीगुल्मविमानसुखलाभोत्सुकस्तासां विलासवतीनामपि निजस्त्रीणां भोगविलासांस्तृणवत्त्यक्त्वा विरक्तीभूय गुरुपार्श्वे
RESTSETTESEXKAKKAKAKKA
Page #17
--------------------------------------------------------------------------
________________
गमनोत्सुको जातः, निजमनसि च स एवं मन्यते स्म, यथा-दारा: पराभवकारा । बंधुजनो बंधनं विषं विषयाः ॥ अवंती० चरित्रम्
र कोऽयं जनस्य मोहो । ये रिपवस्तेषु सुहृदाशा: ॥१॥ त्यक्तेऽपि वित्ते दमितेऽपि चिते । ज्ञातेऽपि तत्त्वे गलिते ममत्वे ॥
दुःखैकगेहे विदिते च देहे । तथापि मोहस्तरुणप्ररोहः ॥२॥ जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । रे
जानामींद्रियवर्गमेतमखिलं स्वार्थैकनिष्टं सदा । जानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं संपदां । नो जानामि तथापि में क:पुनरसौ मोहस्य हेतुर्मम ॥३॥ एवमिह भवाद् वैराग्यपरोऽपि नलिनीगुल्मविमानसुखाधिगमेच्छया सोऽवंतीसुकुमालो है
निजप्रासादात्तत्कालमुत्तीर्य श्रीआर्यसुहस्तिगुरोः पार्श्वे समाययौ. तत्र भक्तिपूर्वकं गुरून्नमस्कृत्य स पप्रच्छ, हे भगवन् ! र यूयं किमधुनैव नलिनीगुल्मविमानादत्र समायाता: ? येन श्रीपूज्यैस्तत्रत्यं सकलं स्वरूपं कथ्यमानमस्ति. तत् श्रुत्वा है।
गुरुभिः प्रोक्तं, भो महाभाग ! वयमधुना तत्र विमाने न गताः स्म: इदानीमस्माभिस्तद्विमानं लोचनाभ्यामपि दृष्टं नास्ति. किंतु श्रीभगवता सिद्धांतोक्तं श्रीनलिनीगुल्मविमानस्वरूपपाठं वयमधुना गुणयाम: किंच तस्मिन् विमाने ये देवाः समुत्पद्यन्ते, है तेऽतीवसुखानि विलसंति. तत् श्रुत्वा सोऽवंतीसुकुमालो गुरून् प्रति जगौ, हे भगवन् ! जातिस्मरणज्ञानतोऽहं जानामि यत् पूर्वभवेऽहं तत्रैव विमाने सुरतया समुत्पन्नोऽभवं, आयु:क्षये च ततश्च्युत्वाहमत्र मनुष्यलोके समुत्पन्नोऽस्मि.
Page #18
--------------------------------------------------------------------------
________________
1
अथ तद्विमानसुखस्मरणादहमत्र मनुष्यलोके स्थातुं नेच्छामि, अर्थतां मदीयललनात्रेणिमहं राक्षसीतुल्यां मन्ये, अतस्ताभ्योऽहं विरक्तो जातोऽस्मि, यत:-दुरितक्मषनाली शोककासारपाली । भवकमलमराली पापतोयप्रणाली ॥ विकटकपटपेटी मोहभूपालचेटी । विषयविषभुजंगी दुःखसारा कृशांगी ॥२॥ स्मितेन भावेन मदेन लज्जया । पराङ्मुखैरर्धकटाक्षवीक्षितैः ॥ वचोमियाकलहेन लीलया । समंतपाशं खलु बंधनं स्त्रियः ॥२॥ संमोहयति मदयंति विडंबयंति । निर्भर्त्सयंति रमयंति विषादयंति ॥ एताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समारंति ॥३॥ पापागारमिदं वपुर्मलभृतं दृष्टिः सदोषाकुला। ववंचर्ममयं विगंधि कलुषं मांसोत्करामौ स्तनौ ॥जंघाद्यस्थिविभूषितं च सकलं यस्या विरूपं सदा । पश्यन्नप्ययमातनोति हृदये रागी कथं संमदं ला ततो हे भगवन् ! मह्यं कृपां विधाय दीक्षां यच्छत, येन मदीयं जन्म कृतार्थ करोमि. तत् श्रुत्वा गुरुभिरुक्तं, भो महाभाग ! तव मातृपितृबंधुप्रभृतीनांमनुज्ञां विनास्माभिस्ते दीक्षां दातुं न शक्यते. तत् श्रुत्वा तद्विमानगमनोत्सुकीभूतेन तेनावंतीसुकुमालेन स्वयमेव तत्कालं दीक्षा गृहीता. ततः सोऽवंतीसुकुमालो वनमध्ये श्मशाने गत्वा कायोत्सर्गध्यानस्थस्तस्थौ, निजहृदये मनुष्यशरीरासारतां च चिंतयामास, यथा- अमेष्यपूर्णे कृमिजालसंकुले । स्वभावदुर्गंध-अशौच अध्रुवे ॥ कलेवरे मूत्रपुरीषभाजने। .
HERRORRENTIATRRERENERARATHBATMIEREEEENA
Page #19
--------------------------------------------------------------------------
________________
अवंती० चरित्रम्
रमंति मूढा विरमंति पंडिताः ॥१ ॥ इदं शरीरं परिणामदुर्बलं । पतत्यवश्यं लथसंधिजर्जरं ॥ किमौषधैः क्लिश्यति मूढ दुर्मते । निरामयं धर्मरसायनं पिब ॥२॥ कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो । धेनूनां छदमंडलानि शिखिनां रोमाण्यवीनामपि ॥ पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन । स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः ॥३॥ जन्मेदं न चिराय भूरिभयदा लक्ष्म्योऽपि चैव स्थिराः । किंपाकांतफला नितांतकटवः कामाः क्षणध्वंसिनः ॥ आयुः शारदमेघचंचलतरं ज्ञात्वा तथा यौवनं । हे लोका: ! कुरुतादरं प्रतिदिनं धर्मेऽघविध्वंसिनि ॥४॥ इत्यादिशरीरासारतां चिंतयन् स कायोत्सर्गेण स्थितः इतस्तस्यावंतीसुकुमालस्य पूर्वभवसंबंधिनी प्रिया पूर्वमपमानीता मृत्वा शृगाली जाताभूत्. सा क्षुधातुरा शृगाली निजापत्यगणयुता दैवयोगेन रात्रौ तत्र श्मशाने समागता तत्र निजपूर्वभवस्वामिनं स्वीयापमानकरं तमवंतीसुकुमालं कायोत्सर्गस्थितं दृष्ट्वा समुल्लसितस्वाभाविकवैरानुभावा सा शृगाली क्रोधातुरा निजापत्यै: सह तदीयशरीरं खंडखंडं त्रोटयामास. अवश्यं भाविनो भावान्निवारयितुं न कोऽपि समर्थ:, यतः - पातालमाविशतु यातु सुरेंद्रलोक-मारोहतु क्षितिधराधिपतिं सुमेरुं ॥ मंत्रौषधैः प्रहरणैश्च करोतु रक्षां । यद्भावि तद्भवति नात्र विचारहेतुः ॥१॥ अथैवं शृगाल्या विदार्यमाणशरीरोऽवंती सुकुमालस्तस्यै मनागपि निजमनसा क्रोधं न चकार. प्रत्युत निजहृदये इति विचारयामास - नो
CIKI
Page #20
--------------------------------------------------------------------------
________________
विद्या न च भेषजं न च पिता नो बांधवा नो सुता । नाभीष्टा कुलदेवता न जननी स्नेहानुबंधान्विता ॥ नार्थो न TE र स्वजनो न वा परिजन: शारीरिकं नो बलं। नो शक्रा: सततं सुरासुरवरा: संधातुमायुः क्षमाः॥१॥ सदा सदाचारपरायणात्मनां
। विवेकधाराशतधौतचेतसां ॥ जिनोदितं पंडितमृत्युमीयुषां । न जातु शोच्यं महतां महीतले ॥२॥ त्यक्त्वा TH पुत्रधनादिमोहममतां कृत्वांतिमालोचना-मुच्चार्य व्रतमालिकामनशनं चादाय वीतस्पृहः। सर्वप्राणिषु निष्कषायहृदयः कृत्वा त्रिधा क्षामणां । धन्य: पंचनमस्कृतिस्मृतिपरः कोऽपि त्यजेत् स्वं वपुः ॥३॥ जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च॥ तस्मादपरिहार्येऽर्थे । का तत्र परिदेवना ॥४॥ एवं निजहृदि विचारयन् सोऽवंतीसुकुमालो मुनिः शुभध्यानात्तं मनुष्यदेहं है।
त्यक्त्वा तदानीमेव पुनर्देवलोके नलिनीगुल्मविमाने समुत्पन्न:. अथ प्रातस्तस्य मातापितरौ प्रियाश्च तमवंतीसुकुमालमद्दष्ट्वा र भृशं शोकातुरा बभूवुः, नानाविधविलापांश्च चक्रुः. तदा श्रीआर्यसुहस्तिगुरवस्तान् सर्वानप्याश्वास्य तस्यावंतीसुकुमालस्य
सर्वमपि निशावृत्तान्तं जगुः, तदनंतरं च तेभ्य: प्रोक्तं अथ यूयं शोकं मा कुरुत स महापुण्यशाली अवंतीसुकुमालो निजदेहं परित्यज्य नलिनीगुल्मविमाने समुत्पन्नोऽस्ति, तत्र च देवांगनाभिः सह नानाविधविषयसुखानि भुंजानोऽस्ति. तद्वृत्तान्तं श्रुत्वा तस्य मातापितरौ स्त्रियश्चातीवखेदं प्राप्ता मोहेन भृशं विलापान् कुर्वति स्म, यतो जगति मोहत्यागकरणं
ISTKATTATRIKESTATISTICKSKCKSTOTKE
॥
४
॥
Page #21
--------------------------------------------------------------------------
________________
अवंती० चरित्रम्
ATHI
दुर्लभं. यदुक्तं-त्यक्तेऽपि वित्ते दमितेऽपि चित्ते । ज्ञातेऽपि तत्त्वे गलिते ममत्वे ॥ दुःखैकगेहे विदिते च देहे । तथापि । मोहस्तरुणप्ररोहः ॥१॥ जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । जानामींद्रियवर्गमेनमखिलं स्वार्थेकनिष्टं सदा ॥ जानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं संपदां । नो जानामि तथापि क: पुनरसौ मोहस्य हेतुर्मम ॥२॥ एवं तान् । सर्वान् विलापान् कुर्वतो दृष्ट्वा तच्छोकव्यपोहार्थं गुरुभिस्तेभ्य उपदेशो दत्तः, यथा-जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च ॥ तस्मादपरिहार्येऽर्थे । का तत्र परिदेवना ॥१॥ संयोगा: स्युर्वियोगांता । विपत्सीमाश्च संपदः ॥ स्यादानंदोरी विषादांतो । मरणांता जनिर्बुवं ॥२॥ वज्रकायशरीराणा-मर्हतां यद्यनित्यता ॥ कदलीसारतुल्येषु । का कथा शेषजंतुषु । ॥३॥ उत्पत्तिरत्रास्ति विपत्तिसंयुता । न कोऽप्युपायोऽस्त्यमृतौ शरीरिणां सर्वेक्षिते चाध्वनि सर्वदावहे । ध्रुवे शुचा है। किं सुकृतं विधीयते ॥४॥ रुदता कुत एव सा पुन-र्न शुचा नानुमृतापि लभ्यते ॥ परलोकजुषां स्वकर्मभि-र्गतयो भिन्नपथा हि देहिनां ॥५।। सदा सदाचारपरायणात्मनां । विवेकधाराशतधौतचेतसां ॥ जिनोदितं पंडितमृत्युमीयुषां । न जातु शोच्यं महतां महीतले ॥६॥ अहंद्रक्तिमतां गुरुस्मृतिजुषां क्रोधादिशत्रुद्विषां । शक्त्या पंचनमस्कृतिं च जपतामाज्ञाविधिं तन्वतां ॥ इत्थं सिद्धिनिबंधनोद्यतधियां पुंसां यश:शालिनां । श्लाघ्यो मृत्युरपि प्रणष्टरजसां
Page #22
--------------------------------------------------------------------------
________________
पर्यंतकालागत: ||७|| गुरुमुखादित्याद्युपदेशं श्रुत्वा शोकं परिहत्य ते सर्वेऽपि गृहमध्ये प्रामा:. अथ यत्र स्थाने सोऽवंतीसूकमालो देहं त्यक्त्वा स्वर्गे गतस्तत्र स्थाने तस्य मातापितृभ्यां महाफालाभियो जिनप्रासादः कारितः, तत्र श्रीपार्श्वनाथप्रतिमा ताभ्यां स्थापिता. ततस्तस्यता:सर्वा अपि प्रियागुरोः पार्श्वे दीक्षांजगृहः ॥ इति श्रीअवंतीसुकुमालचरित्रं समाप्तं ॥ श्रीरस्तु॥
अवंती० चरित्रम्
Page #23
--------------------------------------------------------------------------
________________
KKKKKKKKKKKKKKKKKKKK
Page #24
--------------------------------------------------------------------------
Page #25
--------------------------------------------------------------------------
________________
नमो नमः श्री गुरुप्रेमसूरये
बलभद्रचरित्रं॥
॥ अथ श्रीबलभद्रचरित्रं प्रारभ्यते ॥
(कर्ता - श्रीशुभवर्धनगणी)
भस्मीबभूव प्रतपत्प्रताप-हुताशने यस्य मनोजशाखी ॥ शिवांगभूर्भूरि शिवानि दद्यात् । स नेमिनेता शिवमार्गदर्शी ॥१॥ समस्ति पूरवती सतीव । सौंदर्यलक्ष्म्या महतां रतिप्रदा ॥ कृष्णाभिधं भव्यपतिं च प्राप्य । क्षणं विलासोऽन्यनृपः कृतो न हि ॥२॥ तस्यां नगर्यां नवमोऽर्धचक्री । चकार राज्यं सह बंधुनाथ ॥ अन्येधुरागादिह रैवताख्यो-द्याने जिनेद्रः किल नेमिनामा ॥३॥ तत्रागतं पातकघातकं श्री-जिनं विनंतुं समुपेत्य तत्र ॥ नत्वोचितस्थानमलंचकार । विष्णुः परीवारयुतोऽतितुष्टः ॥४॥ सम्यग् समाख्याय विशेषधर्म रहस्यमर्हन् भगवान् हिताय ॥ विनश्वरं वैभवयौवनादि । सांसारिकं सर्वमथो जगाद ॥५॥ विष्णुर्निशम्येति जिनेश्वरं तं । पप्रच्छ पूरवती मदीया ॥ स्व:संनिभा' स्थास्यति नक्ष्यतीश । किं भावि वाथो
मरणं कुतो मे ॥६॥ त्रिकालविद्विश्वगुरुर्जगाद । श्रृण्वत्र विष्णो मदिरामदांधैः ॥ भवत्कुमारै : कपितात्पुरोऽस्या । द्वैपायन विता में विनाशः ॥७॥ जराकुमाराद्गुरुबंधुतस्ते । मृत्युभविष्यत्यचिरान्मुकुंद ! ॥ भवव्यवस्था विकटस्वरूपा । दुःखावहांते सुतरामथेदृग् ॥८॥
Page #26
--------------------------------------------------------------------------
________________
R
संभाविनं क्लेशममुं निशम्य । पुरीमथागत्य निरासितुं तं ॥ कालेन कृष्ण: कियतैवमुच्चै-रभ्रामयद् द्राग्पटहं स्वपुर्यां ॥९॥ भो भोः कुमारा:! श्रृणुतान्यलोका-स्त्वेवं हरिः संदिशति प्रभुर्वः ॥ विमुंचताहो मदिराभिलाष-मनर्थदं नेमिनोक्तमेव ॥१०॥ जनार्दनादेशवशात्कुमारै-र्मद्यस्य भांडान्यखिलानि पुर्याः ॥ श्री रैवतोर्वीधरकंदरासु । क्षिप्तान्यलंध्या खलु भर्तुराज्ञा ॥११॥ प्रजार्णवेंदोर्यदुनायकस्य । मत्तोऽथ माभून्मृतिरेवमुक्त्वा ॥ मुक्त्वा पुरीं द्वारवती च पल्ली । जराकुमार: श्रयति स्म सद्यः ॥१२॥ भ्राता लघु: श्रीबलदेवसत्कः । सिद्धार्थनामा चरणं जिघृक्षुः ॥ निजाग्रजं चानुमतिं ययाचे । धर्मे विलंबं विबुधा न कुर्युः ॥१३॥ बलस्तमाह प्रतिबोधयेश्चे-न्मां दैवतीभूय तदा भवंतं ॥ व्रताय नूनं विसृजामि सद्यः । कक्षीकृतं तेन समस्तमेतत् ॥१४॥ श्रीनेमिपार्श्वे चरणं गृहीत्वा । षडेव मासान् प्रतिपाल्य सम्यग् ॥स्वर्ग जगाम प्रवणा यतः स्वं ॥ संसाधयंत्यल्पदिनैर्हितार्थं ॥१५॥ प्रलोठितस्याचलकंदरासु । मद्यस्य सद्यो मिलितस्य कामं ॥ हृदा बभूवुर्निपतत्फलादि-रसैः । सुगुप्ताः सरसाः प्रकामं ॥१६॥ परिभ्रमन् कोऽपि तदैव शांब-भृत्यो गुहांतः प्रसृतं समंतात् ॥ मद्यस्य तस्या मितमेव । गंधं । लब्ध्वातिदूरात्सुचिरं त्वपश्यत् ॥१७॥ पुर्यागतस्तत्पुरत: शशंस । शांबादि- कानामथ तेऽतिलुब्धाः ॥ यदो: कुमारस्त्वरितं सहस्रमाना अधावन् मदिराप्रसक्ताः ॥१८॥ तत: पपुस्तां मदिराममंद-रसामतिस्वादुतरां कुमारा: ॥ पुन: पुन: शीतजलं तृषार्ता । मरोर्यथा सत्पथिकाः प्रकामं ॥१९॥ सोत्कंठमाकंठममी निपीय तन्मदेन कामं विकला विसंस्थुलाः श्रेमुर्यथेच्छं गिरिकंदरांतरे । ते
॥१॥
Page #27
--------------------------------------------------------------------------
________________
बलभद्रचरित्रं ॥
गाननृत्यादिपरायणाः किल ॥२०॥ द्वैपायनं तापसमग्रतोऽमी । दृष्ट्वा तपस्यंतमतिप्रशांतं ॥ प्रधाविता निष्ठरभाषिणो द्राग् । वैतालबाला इव दुर्निवारा: ॥२१॥ अस्मत्पुरीध्वंसमरे करिष्यसि । त्वं तापसाभास विमूढमानस ॥ त्वां पापमद्येव वयं सुनिष्ठुरं । हन्म: किलेति प्रलपंत उच्चकैः ॥२२॥ अकुट्टयंस्तं विविधप्रहारैस्ते यष्टिमुष्टिमुखैरनेकैः ॥ नानर्थमेष्यंतमहो नरा यतो । मद्यादिसक्ता गणयंति कंचित् ॥२३॥ निरागसं रे कुधियः कथं मां । तपस्विनं कुट्टयथ प्रकामं ॥ तपो मदीयं यदि भोः प्रमाणं । तदा पुरीदाहकरो भवेयं ॥२४॥ निदानमेवं कृतवंतमेनं । कृत्वा मृतप्रायमथो मुनीशं ॥ पुरीं समागु: कुमारा द्रुतं ते । श्रुतं च तद्रामजनार्दनाभ्यां ॥२५॥ अत्याकुलौ श्रीबलकेशवौ तौ । तमागतौ सांत्वयितुं च लग्नौ ॥ द्वैपायनं तापसमुख्यमेवं । सुधामुधाकारिवच:प्रपंचैः ॥२६॥ उच्छंखलैनः कुमरैः कुधीभि-स्त्वमर्चनीयः प्रहतः प्रकामं ॥ सद्यः सदैवोग्रतपोबुराशे । तदेकवारं च मुने क्षमस्व ॥२७॥ स शाम्यमानोऽप्यमुचन्न कोपं । पूर्वं सुतीव्र बलकेशवाभ्यां ॥ तत्काललग्नः किल दाववह्निः । केनापि विध्यापयितुं न शक्यः ॥२८॥ कथंचनानुग्रहमेष नैव । करोति शापस्य यदातिरुष्टः ॥ तदा गदापाणिमुवाच रामः । स्वभावगंभीरगुणाभिरामः ॥२९॥ जनार्दनालं विफलेन तेऽमुना । नूनं प्रयत्नेन कृतेन बांधव ॥ विचारय त्वं जिनराजभाषितं । वृथा भवेत्किं भुवने कदाचन ॥३०॥ द्वैपायनोऽप्याह पुरा विनाश: । क्रुधा मया
Page #28
--------------------------------------------------------------------------
________________
EX हि प्रतिपन्न एव ॥ विना युवां कंचन नैव मोक्ष्ये । तदत्र भो भो बहुधा न वाच्यं ॥३१॥ अथाच्युतः श्रीबलयुग्नगर्या-मवादयद् इस
द्राग्पटहं स्वभृत्यैः ॥ द्वैपायनेनातिरुषा प्रपन्नो । भो भो जनाः पू.प्रलयोऽधुनेति ॥३२॥ ततो भवंतः परमेष्ठिमंत्र-ध्यानैकचित्ता: • सततं भवंतु ॥ त्रिकालमेवार्हत्पूजनैक-परा विहारेषु गृहेषु संतु ॥३३॥ तपस्सु षष्टादिषु दुःकरेषु । तीव्रेषु नानानियमेषु
चैव ॥ सद्योद्यता: स्युर्व्यसनातिवैर-विलासनिद्राविकथादिमुक्ताः ॥३४|| आबालवृद्धं सकला: पुरीजनाः । कुर्वतु सम्यग् जिनधर्ममादरात्र ॥ पुण्यप्रभादतुलादसावरि-हंतुं प्रभुः स्यान्न हि मंत्पुरी यथा ॥३५|| दिनं तदारभ्य समग्रलोकः । श्रीकेशवादेशमवाप्य सम्यग् पनि ॥ जिनेद्रपूजापरमेष्ठिमंत्र-ध्यानादिधर्मं कुरुते स्म लोकः ॥३६॥ श्रीरैवताद्रौ विहरनरिष्ट-नेमिर्जिनेद्रः पुनराजगाम ॥ श्रीकृष्णमुख्या: सपरिच्छदास्तं । जग्मुर्विनंतुं मुदिताशया द्राग् ॥३७॥ संध्याभ्ररागगजकर्णकुशाग्रबिंदु-कल्लोलवासवधनुस्तरलं समग्र ॥ सांसारिकं । द्रविणयौवनराज्यमुख्यं । नेमिस्तदा त्रिजगतीविभुराह वस्तु ॥३८॥ प्रद्युम्नशांबनिषधोद्भटसारणाख्या। व्याख्या विभोर्यदुकुमारवरास्तदानीं । ॥ श्रुत्वाथ केशवबलानुमतिं च लब्ध्वा । दीक्षां ललुर्भवनिवासविलासखिन्नाः ॥३९॥ रुक्मिण्यपि श्रीपतिमाह सद्यो । व्रतार्थमेवं विसृज प्रभो मां ॥ येनाधुनैव प्रभुनेमिपार्श्वे । मोक्षाय दीक्षामुररीकरोमि ॥४०॥ कृच्छ्रेण कामं गलदश्रुपूर्ण-नेत्रस्य कृष्णस्य वरामनुज्ञां ॥ लब्ध्वान्यराज्ञीभिरहो ललौ सा । व्रतं भवांभोनिधियानपात्रं ॥४१॥ अन्यत्र देशे विजहार नेमि-हरिस्ततोऽघोषयदेवमत्र ॥ भो भो जनाः सर्वबलेन धर्मे । यत्नो विधेयः स्वहिताय शश्वत् ॥४२॥ द्वैपायनर्षिस्त्रिदशोऽथ मृत्वा । जज्ञे महान्
Page #29
--------------------------------------------------------------------------
________________
बलभद्रचरित्रं ॥
वह्निकुमारमध्ये ॥ स प्राच्यरोषान्नगरीविनाश-कृते तं तत्र समागतोऽभूत् ॥४३॥ धर्माधिकध्यानविधानदक्षान् । समग्रलोकानपकर्तुमुच्चैः ॥ शशाक नैष स्खलितो यथाद्रौ । व्याघ्रो ध्रुवं दुष्टतराशयोऽपि ॥४४॥ भयेन केचिन्मनुजाः स्वभावा-द्विशुद्धधर्मं खलु चक्रुरुच्चैः ॥ पुनः पुनः सोऽपि सुरः समेत्य । प्रत्येत्यसामर्थ्यतया विरोधी ॥ ४५ ॥ एवं पुरि द्वादश वत्सराणि । `दुःकर्मविपाकयोगात् ॥ दध्यौ जनो भग्नमना वराक: । सुरः स भावी प्रगतः क्व चापि ॥ ४६॥ धर्मे ततो मंदतरस्वभावो ऽभवत्प्रमादी सकलोऽपि लोकः ॥ छलावलोकी स ततः सुपर्वा । चिरेण लेभेऽवसरं दुरात्मा ॥४७॥ दिग्दाहभूमीतलकंपधूलिवृष्ट्यादिका भीतिकरा नराणां ॥ जातास्तदानीं सहसैव दिव्यो- त्पाताः प्रभूताः कलहो मिथश्च ॥४८॥ संवर्तकात्युग्रसमीरमाशु । ततो विचक्रे तृणकाष्टकादि ॥ प्रक्षिप्य पुर्यां बहुकोपतोऽसौ । हुताशनं चालयन्निकामं ॥ ४९ ॥ अन्येषु देशेषु गताननेकान् । लोकान् समग्रांस्त्रिदशस्ततोऽसौ ॥ अपातयत्तेन समीरणेन । प्रणश्यतश्चाशु पुरीविमध्ये ॥ ५०॥ लोको भृशं व्याकुलमानसोऽसौ । लग्नः कृशानोः शमनाय तस्य ॥ जलैरनल्पैर्न च शाम्यतीह । नवो नवः किंतु विवर्धतेऽसौ ॥ ५१ ॥ त्रिभूमिकानि ज्वलितुं च सप्त-भूमान लग्नानि महागृहाणि ॥ शिलाः प्रकामं स्फुटितुं ह्यनेकाः । श्रृंगाणि सद्यस्स्रुटितुं च तस्यां ॥५२॥ ज्वलंति मुक्तामणिचंदनानि । दिव्यांबराणि प्रतिपण्यशालं ॥ कर्पूरपूरागुरुमुख्यपण्या-न्यनेकशस्तत्र तथा ज्वलंति ॥५३॥
Page #30
--------------------------------------------------------------------------
________________
भृशं जनांधीकरणप्रवीणः । ससार तूर्णं दशदिक्षु धूमः ॥ गजाश्वगोमुख्यपशु व्रजाश्च । ज्वलंति नार्यः पुरुषाश्च बाला: ||५४|| हा कृष्ण हा राम कृशानुनार्त्ता-न्नः पाहि नः पाहि सुदीनचित्तान् ॥ इत्युच्त्रितो द्राग् पुरि भूरिघोरा-क्रंदध्वनिः कर्णकटुः प्रकामं ॥५५॥ दिव्यैः सुमंत्रमणिभिर्निजपुण्यहान्या । यावद्धरिः शमयितुं व्रजतीह वह्निं ॥ तावत्सुदर्शनगदादद्भुतचापरत्ना - दीन्याशु सीरमुशलप्रमुखानि नेशुः ॥ ५६ ॥ श्रीदेवकीरोहिणीमातयुक्तं । श्रीरामकृष्णौ वसुदेवमाशु ॥ रथं समारोहयतां स्वपुर्याः । क्रष्टुं बहिर्निर्भरपितृभक्तौ ॥५७॥ नावौ तदा संचलतोऽथ धुर्यौ । प्रदह्यमानौ ज्वलनेन कामं ॥ भक्त्या स्वपित्रोः स्वयमग्रतस्तौ । गत्वा समाकर्षत एव तं च ॥५८॥ यावन्निजं प्रौढतरालयस्य । द्वारं गतौ तौ मिलते कपाटे ॥ बलेन भग्नं बहिरेव गंतुं । पुनस्तदैते मिलिते क्षणेन ॥५९॥ द्वैपायनोऽथाह नभोगणस्थो । रौद्राकृति भोः सुवीरौ ॥ स्वं पौरुषं व्यर्थतरं किमेतत् । प्रारब्धमुच्चैर्वपनं यथाग्नौ ॥६०॥ युवांविना नात्र हि बालवृद्धा - दिकस्य मोक्षो भवितापि कस्य ॥ मयैतदर्थं व्ययितं समस्तं । तपश्च पूर्वं किल मूढभावात् ॥ ६१ ॥ तथाहुरेतौ पितरौ युवां तु
। भो यातमस्मात्पदतः क्वचित्तु ॥ प्राणान् दधद्भ्यामधुना युवाभ्यां । वर्धिष्यते स्व: पुनरेव वंश: सुतरां भवद्भ्यां । शक्तिः स्वकीया प्रकटीकृतालं ॥ दुष्कर्मणां पूर्वभवार्जितानां । विपाकतो नो श्रीनेमिपार्श्वे यदि नो तपस्या - स्माभिर्गृहीता निजसत्वहीनैः ॥ कथं तदेयं भववासवर्ति - विडंबना
॥६२॥ भक्त्या स्वपित्रोः विफला बभूव ॥ ६३ ॥ सुलभानं हि स्यात्
॥ ३ ॥
Page #31
--------------------------------------------------------------------------
________________
बलभद्रचरित्रं॥
॥६४ा जिनेश्वरा नः शरणं च सिद्धाः । सुसाधवः केवलिना । प्रणीतः ॥ धर्मस्तथा नोऽनशनं भवेऽस्मिंश्चतुर्विधाहारविवर्जनेन ॥६५॥ नेमिर्जिनो न: शरणं समस्त-जंतुप्रतानस्य हित: सदैव ॥ त्यक्तोऽथ संग: सकलोऽपि राग-द्वेषोद्भवश्चास्तु जगत्सु मैत्री ॥६६॥ एवं त्रयस्ते परमेष्ठिमंत्र-ध्यानैकलीनास्त्रिदशेन तेन ॥ दग्धा दिवं प्रापुरथास्तपुण्यः । सर्वोऽपि जज्वाल पुरीजनश्च ॥६७|| श्रीरामकृष्णौ बहिरेव जीर्णो-द्याने गतौ स्वां नगरी समां ॥ विलोकमानौ किल दह्यमानां । पुन: पुनर्वक्रितकंधरौ तौ ॥८॥ सौवर्णवप्रालयदाहषट्षट्-कारैर्व्वलन्मानवतिर्यगारवैः ॥ ज्वालास्फुलिंगालिपतद्विहंगमा-रवैश्च कृष्णो बलमाह दीनवाग् ॥६९॥ बंधो पुरीदाहमहं स्वदृष्ट्या । द्रष्टुं न शक्नोमि तत: क्व गम्यं ॥ विरुद्धमेवास्ति यतोऽखिलं न: । क्षोणिभूजां मंडलमुग्रवीर्यं ॥७०॥ रामो जगौ संप्रति पांडवानां । संबंधिनां सन्मतिसंगतीनां ॥ तदावयोरेव गतिर्नगर्यां । योम्या न चान्यत्र विरोधिगेहे ॥७१॥ प्राहाच्युतो निर्विषयाः कृतास्ते । मया पुरा भूरिरुषा हठेन ॥ तेषां नगर्यामधुनावयो: किं । लज्जा प्रकामं न भवेन्मनोंत: ॥७२॥ रामः पुनः प्राह मुकुंद नूनं । यथैकवारं भवतापकारः ॥ तेषां कृतोऽभूटूहुवारमेव । तथोपकारः खलु पूर्वमुच्चैः ॥७३॥ नूनं कृतज्ञाः सुगुणाश्च तेऽलं । पूर्वोपकारस्मरणेन सद्यः ॥ नौ पांडवा गौरवमेव भूरितरं करिष्यंति सहर्षचित्ताः ॥७४॥ निश्चित्य पांडुनगरीमथ पांडवानां तौ प्रस्थितौ रिपुगणाहननैकवीरौ ॥ आयात्यहो सुमहतामपि दुर्दशेयं । दुर्दैवत: खलु दुरंतविपाकरूपा ॥७५॥ श्रीकुब्जवारककुमारवरोऽथ
Page #32
--------------------------------------------------------------------------
________________
दह्यमानामिमां निजपुरीं बलभूर्विलोक्य ॥ स्थित्वाथ सौधशिखरोपरि वह्निभीतः । प्राहेति नेमिजिनपस्य यदस्मि शिष्यः ॥ ७६ ॥ आदिष्ट एवास्मि जिनेन पूर्वमहं सुरा भो चरमांमधारी ॥ ज्वलामि तत्किं शिखिनेति जल्पन् । श्रीकुब्जवारः कुमाराग्रणी : सः ॥७७॥ सद्यः समुत्पाट्य च जृंभकाख्य- सुरैर्विमुक्तो जिननेमिपार्श्वे ॥ नूनं यतस्तद्भवसिद्धिकाना - मेवंविधानर्थघटा कथं स्यात् ॥७८॥ दूरस्थिते पल्हविनामदेशे । नेमिस्तदानीं व्यहरजिनेन्द्रः ॥ लात्वा तपस्यां खलु तस्य पार्श्वे । कृत्वा तपो घोरमगात्स मुक्तिं ॥७९॥ सहस्रशः केशवरामभार्या । अन्येऽपि संतो यदवो ह्यनेके ॥ घोरातिघोरानलसंकटेऽत्र । त्यक्ताशना भव्यगतिं च भेजुः ॥८०॥ केचिद्जना दुस्सहवह्निदग्धाः । संजातसद्यः सद्भावयुक्ताः ॥ प्रायों बभूवुस्त्रिदशास्तदैव । सुव्यंतराः स्वल्पतरानुभावाः ॥८१॥ अज्वालयत्तां नगरीं सुरः षण्मासीं ततो वारिनिधिः समंतात् ॥ लोलद्जालैः प्लावयति स्म दत्त-संकेतवत्सत्वरमेव धिग्धिग् ॥८२॥ पुरः पुरः कृष्णबलौ प्रयांतौ । श्रीहस्तिकल्पं पुरमागतौ सौ ॥ जगाद विष्णुर्बलदेवबंधो । क्षुधातिबाधां दधते ममालं ॥८३॥ रामोऽवदोस्त्वमिहाप्रमत्तस्तिष्ठेरथास्मिन्नगरे व्रजामि ॥ हरिस्त्ववादीत्तव जायमान - मुपद्रवं कः कथयिष्यतीह ॥८४॥ रामोऽब्रवीत्तत्र तथैव सिंह- नादं करिष्यामि च दानवारे ॥ भविष्यति क्षिप्रमथावबोध - स्तदात्र कार्या भवता गतिर्द्राग् ॥८५॥ संकेतमेवं त्वरितं विधाय । रामं विशंतं नगरे सुरूपं ॥ दृष्ट्वा जनः प्राह मिथोऽथ रामः । किं निर्गतो द्वारवतीप्रदाहात् ॥ ८५ ॥ चित्ते विकल्पानिति पूर्जनेऽखिले । प्रकुर्वति श्रीबलदेवनायकः ॥ प्राज्यं रसैर्भोज्यमथो समद्यकं । ललौ स्वमुद्राव्ययतोऽशनाय द्राग् ॥८६॥ क्रीत्वाथ यावत्पुरगोपुरांतिकं । संप्राप्तवानेष तदाच्छ
॥ ४ ॥
Page #33
--------------------------------------------------------------------------
________________
बलभद्रचरित्रं॥
स दंतकं ॥ नराधिपं पांडुसुतं व्यजिज्ञपन् । स्वारक्षका व्याकुलमानसा ध्रुवं ॥८७॥ कश्चिन्नरः संप्रति दिव्यरूपः । समेत्य पुर्यां बहुमूल्यतोऽपि ।
॥ द्रुतं समादाय सुरां च भोज्यं । संभाव्यतेऽसौ चलितः क्षितीश ॥८८॥ शीघ्रं ततो बोधयितुं भवंत-मत्रागता नोऽत्र न चास्ति । दोषः ॥ श्रुत्वेति सैन्येन युतोऽच्छदंत-भूपः क्रुधा दापितगोपुरश्च ॥८९॥ समुत्थितः श्रीबलदेवमेनं । हंतुं नरेद्रः स हली ततो द्राग्न ॥ वेडां विधायेभविपक्षवच्च । प्रौढं करिस्तंभमथो विकृष्य ॥१०॥ श्वेडां निशम्य त्वरितं समेत्यो-त्फाल: पदाघातभरैर्बभंज ॥ .
महत्कपाटद्वितयं प्रतोल्या । हरिर्बलीयान् हरितुल्यवीर्यः ॥९१॥ बद्ध्वाच्छदंतं नृपतिं स सद्यः । प्राहाथ रे दोर्बलमस्मदीयं ॥ किंER Ba द्वारिकाया दहनेऽथ दग्धं । ज्ञातं त्वया मूर्ख मुमूर्षुणा धिग् ॥९२॥ कथं वराकं किल हन्म्यहं त्वा-मेवं गदित्वा व्यमुचन्नृपं तं । BA ॥ चतुर्भुजस्तन्मधुपानपूर्वं । भुनक्ति भोज्यं बलभद्रयुक्तः ॥९३॥ भुक्त्वा ततस्तौ प्रवरौ ह्यपाच्यां । नाम्नाथ कोशांबमरण्यमेतौ ॥ - संप्रापतुः पूर्वनिबद्धकर्मोदयेन दुष्टामितजंतुपूर्ण ॥९४॥ तस्मिन् वने संचरतोऽच्युतस्य । मद्यस्य पानाल्लवणाशनेन ॥ मार्गश्रमाच्चोग्रत
रातपाच्च । प्राग्जन्मपुण्यप्रचयक्षयाच्च ॥१५॥ लग्ना भृशं तृड् वचनातिगा सा । गंतुं ययालं पदमात्रमेषः ॥ नाभून्मुकुंदस्तत आह बंधो । पिपासया शुष्यति तालु मे हि ॥९६॥ प्रेम्णातितीव्रण विशालबुद्धि-र्बलोऽब्रवीदेवमयो मुकुंद ॥ त्वमप्रमत्तस्त्विह वृक्षमूले । । विश्राम्य नीरं च यथानयेऽहं ॥१७॥ ततोऽच्युतः सांद्रवद्रुमाधः । सुप्तः स्ववस्त्रावृतवक्त्र एषः ॥ कृतस्वजानूपरिपादपद्मः । संप्राप से निद्रां घनमार्गखिन्नः ॥९८॥ तदा गते दूरतरं जलार्थं । बले बलिष्टे तदरण्यवासी ॥ जराकुमारो विधियोगतो हि । व्याघ्रत्वचालंकृतगात्रयष्टिः
Page #34
--------------------------------------------------------------------------
________________
॥१९॥ निरंतरं पुखितबाणचाप-धरः स पापर्घिकृतेऽपशंकं ।। भ्राम्यन् वने दूरगताणुमात्र-लक्ष्यप्रभेदप्रवणोऽतिपापः ॥१००||
प्रकाशिपद्यांकमथांहिपा । वृक्षांतरे सुप्तजनार्दनस्य ।। दृष्ट्वा मृगभ्रांतितयाक्षिपद् द्रामाराचमुच्चैर्यमदूतरूपं ॥१॥ पतत्रिणा तेन हरिस्तु मर्म-स्थाने प्रविद्धः किल पादपद्ये ॥ तस्य प्रहारार्दितमानसोऽवग् । भूत्वा निषण्ण: परिशुष्कतालु ॥२॥ भो: केन विद्धोऽस्मि शरेण गात्रे । स्वां वा प्रकाश्यामितवैरतां च ॥ न क्षत्रिया: सुमनरे प्रहारं । कुर्वति वैरिप्रबलेऽपि येन ॥३॥ श्रुत्वेत्यवादीदतिखिन्नचेता: । पुमानथाघाति मयेह कश्चित् ॥ यदूत्तमश्रीवसुदेवपुत्रो । जराकुमारोऽस्मि विमुक्तसौधः ॥४॥ श्रीनेमिनाहं कथितो मुकुंद-विघातकारी
करुणाहृदेन ॥ तत: परित्राणकृतेऽच्युतस्या-त्राहं स्थितो द्वारवर्ती विमुच्य ॥५॥ ममाभवन् द्वादशवत्सराणि । पापर्द्धिपापैकरतस्य चात्र ॥ * अद्याहमद्राक्षमहो मनुष्यं । कस्त्वं पुमान् भोः कथयातिशीघ्रं ॥६॥ श्रुत्वेत्यवादीद्धरिरस्मि सैष । तवानुजोऽहं किल कृष्णनामा ॥
स्व:सन्निभां द्वारवती विमुच्य । यत्राणहेतोर्निवसन् वनेऽसि ॥७॥ सप्तोऽहमत्रैव वटगुमस्या-धस्तात्प्रविद्धस्तव मार्गणेन || आकर्ण्य तद्व्याकुलमानसोऽत्र । जराकुमारस्त्वरितं समागात् ॥८॥ विद्धं पुरः प्रेक्ष्य मुकुंदमेव । जराकुमार: सहसा मुमूर्छ ॥ क्षणांतरेऽथ स्वयमेव नष्ट-मूर्छाऽतिदुःखाद्विललाप बाढं ॥९॥ प्रत्यच्युतं प्राह स गद्गदं भो। दग्धा पुरी द्वारवती किमेषा ॥ द्वैपायनेनाखिलयादवानां । वंशो विदग्धः किमु नेमिदिष्टः ॥१०॥ भ्रात: कथं ते भरतार्थराज्य-श्रीर्भो विनष्टाद्य हहा शुभाढ्या ॥ भृशं व्यथार्तोऽपि हरिर्जगाद ।
॥
५
॥
Page #35
--------------------------------------------------------------------------
________________
बलभद्रचरित्रं ॥
समग्रवृत्तांतमथो तदग्रे ॥११॥ स्वकर्मणा तेन च खिद्यमानः । पुमर्जगादेति जराकुमारः ॥ धिन्धिम् मया बंधुविघातकानां । प्राप्ता नराणां ध्रुवमाद्यरेखा ॥१॥ भूत्वाप्यहं श्रीवसुदेवपुत्रः । संसारवारीनिधितारकं च ॥ श्रीनेमिनाथं ह्यनिषेव्य सद्यो । धिगीदृशं हा करवाणि कर्म ॥१३॥ क्वारण्यमेतद्वसतिः क्व वात्र । तवातिथे: क्वात्र शरेण वेधः ॥ सत्यं सुजातं न विधेर्विलासः । स्यादन्यथा वीर्यवतां कदापि ॥१४॥ मुहुर्मुहुः शोकपरं तमेवं । जशकुमार हरिराह बंधो । नूनं मुधा ताम्यसि किं विवेकिन् । भाव्यं भवत्येव न चान्यथा भोः ॥१५॥ प्रागर्जिते पुण्यभरे जनानां क्षीणेऽघसंघेऽभ्युदयं गते च ॥ विनिर्मिता दुस्सहविघ्नरक्षा । महात्मनां हा विफलीभवेच्च
॥१६॥ रहस्यमेतन्न तवास्ति दोषः । कोऽप्यत्र बंधोऽथ न चेतरस्य ॥ किंतूनदुःकर्मकृतोऽपराध-स्त्वयं ममैवास्ति भृशं व्यथाकृत् Ev॥१७॥ तत्त्वं विषादं सहसा विमुच्य । राज्यं व्रजात: किल पांडवानां ॥ लात्वा हृदः कौस्तुभरत्नमेत-म्ममाप्यभिज्ञानकृते हि बंधो
॥१८॥ कुलाववशिष्ठस्य यदोस्तवैव । श्रीपांडवप्राप्तसुराज्यभाजः ॥ दधातु वृद्धिपुनरेव वंश: । पर्वोच्श्रयादेव यथा सुदुर्वा ॥१९॥ निवेद्य वृत्तांतममुं ममाहो । प्राग्पांडवानांक्षमयेस्तथागः ॥ निर्धाटिता: प्रागतिरोषतोऽमी । देशाद्यतो निर्भरभक्तिभाजः ॥२०॥ उत्तिष्ठ 2 भो गच्छ बलोऽन्यथा त्वां । हनिष्यति क्षिप्रमसौ समेत: ॥ वधं मदीयं सहसा विलोक्य । गोत्रक्षयं चागणयन् स्वचित्ते ॥२१॥ त्वयापसार्यं विपरीतपादै-रित: पदात्किंतु पदानुसारी ॥ बलो यथा नैति भवद्वधार्थी । यतो मयि प्रेम भृशं समस्ति ॥२२॥ भृशं स्वसौहार्दभृताच्युतेन । पुन: पुन: संकथितेऽति दीन: ॥ जराकुमारः स जगाम सद्यः । कृष्णाद् गृहीत्वा च सुकौस्तुभं तत् ॥२३॥
Page #36
--------------------------------------------------------------------------
________________
स्वमृत्युकालं कलयन् जनार्दनः । कामं व्यथार्तोऽपि सुधर्मवासनः॥ आरुह्य दार्भे शयनेऽकरोत्क्षणादाराधनामेवमथो शुभाशयः ॥२४॥ अर्हत्सिद्धाचार्यसद्वाचकेभ्यः । साधुभ्यश्चाहं प्रणामं करोमि ॥ भूयोभूयो मेऽशरण्यस्य नूनं । भूयासुस्ते सर्वकालं शरण्याः ॥२५॥ देवाधिदेवाय महोदयश्री-प्रदायिने विश्वविभूषणाय ॥ श्रीनेमये केवलविद्विबुद्ध-समग्रभावाय सदा नमोऽस्तु ॥२६॥ चतुर्गतिस्थाखिलजंतुजात-मथो विराद्धं क्षमयामि सर्वं॥अस्मिन् भवे भूरिकषाययोगात्।भवांतरे वा विपुलप्रमादात्॥२७॥आबाल्यतोऽपि प्रतिवासुदेव-मुख्यारिघातो विदधे मया तत् ॥ दिव्यायुधैः स्वेन रसेन धिग्धिम् । तत्पातकं च क्षमये ततोऽहं ॥२८॥ न ह्यस्ति मे कोऽपि न चाहमस्मि । कस्यापि संग: सकलोऽपि मुक्तः ॥ मया तथा क्षायिकमेव लब्धं । सम्यक्त्वरत्नं भवताद्भवेऽस्मिन् ॥२९॥ श्लाघ्याः समुद्रविजयप्रमुखा दशार्हा-स्ते श्रीगजादिसुकुमालमुखा मदीयाः॥ मदांधवास्त्रिजगतीजनपूजनीयाः। शांबादयः सुकृतिनो हि सुतास्त एव ॥३०॥ यैर्दुःखवासं गृहवासमाशु । संत्यज्य नेमे: संविधे तपस्यां ॥ लात्वा सुतीव्राणि तपांसि तप्त्वा । गमिष्यते मुक्तिपुरि स्तवाह: ॥३१॥ प्रशंसनार्हाः खलु ताश्च रुक्मि-ण्याद्यास्तथान्या अपि या: सुशीला: ॥ काले जिनेंदो: सविधेऽत्र: दीक्षां । संसाधयंतिस्म महोदयार्थं ॥३२॥ एवं चटद्भावनया विशुद्ध-ध्याने प्रवृत्तस्य गदाग्रजस्य ॥ पुरा निबद्धान्नरकायुषो द्रा-गेवं परावृत्तिरभूच्च भावे ॥३३॥ पुरा पराभूतिरभून मे हा । भृशं बलाढ्यादपि वैरिणो हि ॥ द्वीपायनेनापि दुरात्मना द्रा-गनेन संपश्यत एव मेऽद्य ॥३४॥ पुरीप्रजामातृपितृस्वबंधु-वधूभगिन्यादिकमाशु दग्धं ॥ संपातितोऽहं विषमामवस्था-मथेदृशीं धिग् सबलोऽबलोऽपि ॥३५॥
Page #37
--------------------------------------------------------------------------
________________
बलभद्रचरित्रं ॥
Ra जानामि चेत्संप्रति तं स्वमातृ-पुत्रादिविध्वंसकरं विपक्षं ॥किल मारयामि ॥३६॥ प्रवर्धमानेद्दशागाढरौद्र-ध्यानो हरिः पूर्णनिजायुरेव ॥
मृत्वा तृतीये नरकेऽवतीर्णः । सुदुस्सहक्लेशपदे तदानीं ॥३७॥ भ्रांत्वाथ लब्धं जलमब्जिनीस-द्दलेषु संभृत्य वटे समागात् ॥ स्वबांधवं द्रष्टुमिहातिदूर-विस्फारिताक्षद्वितयः स रामः ॥३८॥ विकाशितछन्नमुखं प्रसुप्तं । दृष्ट्वा हरि बंधुरयं ममात्र । भृशं श्रमातः सुखशायितोऽस्ती-त्यूचं स्थित: शार्ङ्गधरो वटेऽभूत् ॥३९॥ भ्राता मदांगं न हि वालयेत्स्वं । मुखांबुजे भ्राम्यति मक्षिका च ॥ ततो हली शंकितमानसश्च । ह्यपाकरोत्तन्मुखतोंबरं द्राग् ॥४०॥ निश्चेष्टकायं मृतमेव बंधुं । दृष्ट्वा बलो मूर्छनमाप तूर्णं ॥ सुशीतवातैः पुनराप सद्य-श्चैतन्यमुच्चैर्विरहातुरात्मा ॥४१॥ विलोक्य बंधोश्चरणे प्रहारं । कोपाकुलोऽभूत्पुनरेव रामः ॥ क्ष्वेडां व्यधात् क्षोभितसत्वजातां ।। वनेचराकंपकरीं क्षणेन ॥४२॥ तारस्वरं प्राह पुनर्हलायुधः । सुखप्रसुप्तो मम बंधुराहतः ॥ दुरात्मना केन मुमूर्षुणा हहा । स जल्पतु क्षिप्रमथो पुरो मम ॥४३॥ बालं स्त्रियं मत्तममंदमूर्छा । सुप्तं सरोगं पुरुषं निरस्त्रं ॥ निहंति यः सर्वबलेन लोकै-निगद्यतेऽसौ ह्यधमो मनुष्यः ॥४॥ कोपेन शोकेन च विह्वलात्मा । बभ्राम चैतामटवीमनल्पां ॥ रामः परं घातकरं मनुष्यं । ददर्श नायं क्वचनापि तत्र ॥४५॥ ततो विलापान् बहुलान् विधाय । चिरं शुचाचांतमना हली सः ॥ स्कंधे निधायाच्युतकायमंत-र्वणं स बभ्राम पुनः सशोकः ॥५७॥ पुष्पैः फलैश्चार्थयति प्रकामं । शय्यातले शाययति स्वयं च ॥ तथा कदाचित् स्नपयेद्जलेन । शबं हल: श्लाघ्यगुणोऽपि विज्ञः ॥५८॥ एवं विचेष्टां विविधां वितन्वतः। षडेव मासा भ्रमतोऽगुरस्य च ॥ धृत्वांसदेशे मृतकं ददाह नो । महात्मनां मोहविडंबना हहा ॥५९॥
Page #38
--------------------------------------------------------------------------
________________
व्रत समाराध्य सुरोऽथ भूत्वा । सिद्धार्थनामा बलदेवबंधुः ॥ तदा ददर्शावधिवित्प्रयोगा-तां दुर्दशां श्रीहलिनः प्रकामं ॥६०॥ प्रागुक्तसंधापरिपालनार्थ । सिद्धार्थदेवः समगादिह द्राग्॥भृशं विमोहेन विमूढचित्तं।स्वं बांधवं बोधयितुं विवेकी॥६॥अध्वन्यरूपत्रिदशो बलेऽथ । प्रपश्यति क्ष्माधरतोवतीर्ण ॥ समप्रदेशे सहसैव भग्नं । स्वं खंडश: स्यंदनमात्मनैव ॥६शा संघातुमुच्चैर्यतते ततोऽथ । बलोऽवदत्तं विषमप्रदेशात् ॥ समप्रदेशे शकलीकृतो यः । संधास्यते मूढ कथं रथः सः ॥६॥ देवोऽवदन्मूढ यदा मृतोऽसौ । यत्नेन जीविष्यति तेऽथ बंधुः ॥ भग्नस्तदा स्यंदन एष नूनं । संघास्यते श्रीबलदेव जाने ॥६४॥ तद्वाक्यमाकर्ण्य विशेषदन-बचाल सीरी पुरत: क्षणेन ॥ आरोपयेत्पंकजिनीं शिलाग्रे । सत्कर्षकाकारधरः सुरः सः ॥६५॥ रामोप्यवग् सस्मितमेनमुच्चरारोहितेयं नलिनी कदा ते ॥ जगाद देवोऽपि शबं तवांस-गतं च जीविष्यति सा तदैव ॥६६॥ संप्रस्थितेये पुनरेव रामे । सुरोऽथ विकृत्य विदग्धमेकं ॥ महीरुहं सिंचति रौहिणेयः । पुनर्जगादेति सहासमेनं ॥६७॥ सिक्तः कदा पल्लवितानघाहो। विमूढ दग्धोऽपि महीरुहोऽयं ॥ सुरो बभाषे शबकं त्वदंस-स्थितं यदा भावि सजीवमेव ॥६८॥ श्रुत्वेति रामे चलिते पुरस्ता-गोपाकृतिः सोऽपि सुधाशनो द्राग् ॥ धेनोम॑तायाः क्षिपयेन्मुखांत-विनीलचारीकवलान् प्रयत्नात् ॥६९॥ प्रलंबभृत्वाह तृणानि किं ते । चरिष्यति क्षिप्रमहो मृतासौ ॥ लेखोऽप्यवादीत्कुणपं
किमेतत् । करिष्यति कार्यमहो विमूढ ||७०॥ एवं समोक्तीविनिशम्य दध्यौ । श्रीरौहिणेयः प्रतिबुद्धचित्तः ॥ बंधुर्मत: किं मम ननमित्थं नि ।वदंति सर्वेऽपि यतो जनास्तु ॥७९॥ एवं बले चिंतयति स्वचित्ते। सिद्धार्थदेवः कृतमुख्यरूपः॥ जगाद किं मुह्यसि रामबंधो। .
॥७॥
Page #39
--------------------------------------------------------------------------
________________
बलभद्र
चरित्रं ॥
मोहेन सिद्धार्थमवेहि मां भोः ॥७२॥ यत्कारितोऽहं भवतेति संघां । पश्यामि वा चेन्निजपाणिनाहं । दुष्टाशयं तं संबोधयेस्त्वं समये समेत्य ॥ त्यक्त्वा ततः स्वर्गसुखं भवंतं । बोध्धुं समागादिह रुक्मिघातिन् ॥७३॥ श्रृणु त्वयि श्रीयदुवंशसारे । दूरं गते नीरकृते तदैव ॥ न्यग्रोधमूले हरिराशु सुप्तो निद्रामनल्पां प्रगतस्तदानीं ॥७४॥ अरण्यसंचारिजराकुमार- शरेण विद्धः पदपद्मदेशे ॥ हरिस्ततः पांडवराजधान्यां । सकौस्तुभं प्रैषयदेनमाशु ॥७५॥ पूर्वं शुभध्यानपरः स पश्चादतीवरौद्राध्यवसायवान् सन् || निकाचितात्प्राच्यकुकर्मणो हि । जनार्दनोऽगान्नरकं तृतीयं ॥७६॥ बलेऽवदद्बांधव साधु साधु । प्रबोधितोऽहं भवतास्मि काले ॥ भ्रातस्त्वमेवावसरोचितं मे । यत्स्यात्तदेवाशु वदोपकारिन् ॥७७॥ जजल्प देवः सुकृतिन्नरिष्टनेमेः समीपे हि गृहाण दीक्षां ॥ कृष्णांगसंस्कारमथो विवेकी । बलो व्यधाच्चंदनदारुभिर्द्राग् ॥७८॥ प्रैषीन्मुनिं चारणमत्र नेमि र्बलस्य दीक्षावसरं विमत्य ॥ तदंतिके स्नेहभरं विमुच्य । शोकं ललौ तत्र बलस्तपस्यां ॥७९॥ स्वधाम सिद्धार्थसुरे गतेऽस्मिन् । श्रीमद्बलर्षिर्विहरन् जगाम ॥ महीधरे तुंगिकनामधेये । तेपे तपस्तत्र निरस्तको प ॥८०॥ सप्तसप्तमिकामादौ । प्रांते दशमिकामिति ॥ तपो विचित्रं कुर्वाणस्तत्रास्ति श्रमणोत्तमः ॥८१॥ मासस्य सोऽन्येद्युरनिंध्यपारणे । गिरेरदूरस्थमतोऽविशत्पुरं ॥ ददर्श काचिद्घनकूपकंठगा । योषिद्वलर्षिं सहितार्भकेन च ॥८२॥ तदीयरूपाहृतचित्तया तया । स्वपुत्रकंठे हि पदे घटस्य च ॥ रज्जुस्तदाबद्ध्यत यावदर्भकं । क्षेतुं जले सारभते स्म तावता ॥८३॥ आलोक्य तं व्यतिकरं निजरूपलक्ष्मीं । निंदनुवाच बलसाधुरिति स्त्रियं तां ॥ हा हा करोषि किमकार्यमनार्यलोक-निंद्यं शुचां पदमनर्गलदुःखहेतुं ॥८४॥ विबोध्य तां
ठाठ साहस
Page #40
--------------------------------------------------------------------------
________________
योषितमेवमेष । व्यचिंतयच्चेतसि नूनमल्पात् ॥ मृत्योर्विमुक्तः किल बालकोऽयं । रूपेण माभूत्पुनरीदृशं मे ॥ ८५ ॥ मया न गंतव्यमतो नगर्यादिषु स्वभिक्षादिकृते कदापि ॥ स्थेयं गिरावत्र च काष्ठहारादिभ्योऽशनं ग्राह्यमिहैव काले ॥८६॥ अभिग्रहं घोरमिमं गृहीत्वा स्थातुंगिकाद्रौ स मुनिर्विधिज्ञः ॥ रत्नत्रयाराधनंसावधान-स्तिस्त्र: सुगुप्ती समितीश्च रक्षन् ॥८७॥ स पक्षमासादिषु काष्ठहारा-दिभिः प्रदत्तं सलिलाशनादि ॥ अथैषणाशुद्धमलान्मुनीशः । शमांबुधिर्मोक्षसुखाभिलाषी ॥८८॥ काष्ठादिहारेण जनेन तेन । स्वभूपतीनां कथितं पुरस्तात् ॥ अस्मिन्महीभृच्छिखरे तपस्वी । तपोऽतिघोरं कुरुतेऽथ कोऽपि ॥८९॥ क्षुब्धास्ततस्ते क्षितिपाः समग्रा । व्यचिंतयन्नेष तपोऽतिघोरं ॥ करोति राज्यग्रहणाय नो हि । ततो वधार्हः खलु सांप्रतं च ॥ ९० ॥ सन्नह्यसर्वेऽप्यथ ते निहंतु मुपागताः श्रीबलदेवसाधुं ॥ धिग्धिग् महामोहजुषां नराणा-मस्थान एवेदृशयुद्धकर्म ॥९९॥ सिद्धार्थदेवः स बलर्षिपार्श्वे । प्रभुतया सन्निहितः स्वभक्त्या ॥ पुच्छछटाकंपितभूमिभागान् । सिंहान् विचक्रे विकरालमूर्तीन् ॥९२॥ तैर्भापितास्ते क्षितिपाः समग्रा । बलर्षिमानम्य ययुः पदं स्वं ॥ यतः प्रभावस्तपतोऽतितीव्रं । तपो मुनेर्हि वरिवर्त्यचिंत्यः ॥९३॥ स्वाध्यायमेतस्य मुनीश्वरस्य । संश्रूयमाणा मधुरस्वरं च ॥ परस्परं वैरविमुक्तचित्ता । व्याघ्रादिजीवाः शमिनो बभूवुः ॥९४॥ प्राग्जन्ममित्रं लघुकर्मकः श्री - बलस्य साधोः किल तेष्वधिकः ॥ संजातजातिस्मरणो विशुद्ध-श्रद्धागुणः कोऽपि मृगो बभूव ॥९५॥ मुनौ स्थिते तिष्ठति सन्निषण्णे । तथा निषीदेदिह याति याति ॥ मुमोच पार्श्वं न कदापि तस्य । मुनेर्मृगः शुद्धतराशयोऽसौ ॥ ९६ ॥ विवेकतोऽसौ हरिणः स्वयं मुनेरभिग्रहं घोरममुं विवेद च ॥ सार्थादियोगे सति साधुरेषको ।
॥ ८॥
Page #41
--------------------------------------------------------------------------
________________
बलभद्रचरित्रं॥
5 वनेऽत्रैव न चान्चथा यतः ॥९७॥ भावेन नत्वा च मुनि प्रगेऽसौ । मृगश्च भक्त्या विपिनांतराले ॥ सार्थाद्यवस्थानविलोकनाया-सत्रं च दूर भ्रमति स्म तत्र ॥९८॥ सार्थादियोगे विदिते मृगः स । व्याघुट्य पर्यस्यति मस्तकेन ॥ तपोधनं तं मुनिमेव भैक्ष्यकृते समुत्थापयितुं । विवेकी ॥९९॥ क्रमेण संकेतमथो बलर्षि-र्मत्वा स्थिरध्यानकृति विमुच्य ॥ ततोऽग्रत: संचलितेन तेन । प्रदर्श्यमाने पथि गच्छति सः ॥१०॥ दत्तेन तेनामितभावयोगा-दोषोज्झितानांबुभरेण चक्रे ॥ स पारणं स्थानमथो स गत्वा । मस्तपस्तीव्रतरं च तेपे ॥१॥ एवं व्रतं पालयतस्तु तस्य । मुनर्गत वर्षशतं तथैकं । काष्टार्थमेतद्विपिनेऽथ केचिदन्येधुराप्ता रथकारवाः ॥२॥ छेत्तुं विलग्नाः सरलान् । सुवृक्षा-स्ते सूत्रधारा निशितैः कुठारैः ॥ मध्यंदिने तेऽथ वयस्य बद्ध-मूलार्धकृत्तस्य तले सुभोज्यं ॥३॥ कर्तुं प्रवृत्ता हरिणोऽथ तत्र । भ्रमन्नरण्ये किल तान् विलोक्य ॥ उत्थापयामास मुनि समेत्य । संकेतमाधाय पुरश्च सद्यः ॥ युग्मं ॥ ध्यानं विमुच्याथ बलर्षिरागा-दीर्यासमेत: किल तं प्रदेशं ॥ संतुष्टचित्तेन मगेण तेन । प्रदर्यमानेन पथा हितैषी ॥५॥ ते जंगमं कल्पमहीरुहं किं । पुण्यप्रकाशं किमु मूर्तिमंतं ॥ तमागतं द्रागतिथि विलोक्य । विलोकनीयास्यमथो बलर्षि ॥६॥ अमीषु मुख्यो रथकृद्विवेकी । दध्यावकस्मादमृताब्दवृष्टिः ॥ मदंगणेऽभूदथ कल्पवल्ली । कल्पद्रुमो वा प्रकटीबभूव ॥७॥ एवं प्रमोदादनुमोदमान-स्तं मानमुक्तं किल रामसाधु ॥ प्रति प्रदातुं सकलास्तदोषं । लग: स्वभक्तं रथकृत्सुभक्त्या ॥८॥ व्यभावयत्पार्श्वगतो मृगोऽपि । स भावनामेवमथो विशुद्धां रस ॥ धन्यः कृतार्थ: सुकृती विवेकी । मान्योऽवदान्यो रथकार एषः ॥९॥ सदेषणीयैरशनैरगण्यै-रेनं मुनीशं प्रतिलाभयेद्यः ॥ अहं त्वधन्यः किल पात्रदान-विवर्जितो दुःपशुजातिमत्त्वात् ॥१०॥ युग्मं ॥ रामर्षिरात्मीयतपोविवृद्धि-कृतेऽतिगाय परिहत्य सद्यः॥ जग्राह भक्तं
Page #42
--------------------------------------------------------------------------
________________
च तदेषणीयं । प्रदीयमानं रथकारकेण ॥११॥ वाति स्म वात: सुतरां तदात्र । सुनिष्टरस्तेन निपातितो द्राग् ॥ तेषां त्रयाणामुपरि द्रुमोऽर्धच्छिन्नो वटोऽयं तदधो मृतास्ते ॥१२॥ महातपोनिस्तुलपात्रदाना-नुमोदनापुण्यपवित्रितांगाः ॥ तपोधनश्रीरथकृन्मृगास्ते। जाता: सुरा ब्रह्मदिवि श्रियायाः ॥१३॥ निरंतरं ब्रह्मधरोऽपवर्ग-पदोचितस्तीव्रतपोविधाता ॥ श्रीरामसाधुर्यदगादिवं तन्न चाद्भुतं चेतसि जाघटीति ॥१४॥ सुपात्रदानं किल मोक्षलक्ष्म्या । मुख्य निदानं प्रददत् प्रमोदात् ॥ जगाम यद्ब्रह्मदिवं स सूत्र-धारग्रणी: सांप्रतमेव तत्तु ॥१५॥ मृगोऽपि तिर्यक् खलु दानशील-तप:क्रियाभी रहितोऽपि येन ॥ प्रापोल्लसत्केवलभावयोगात् । स्वर्ब्रह्म तच्चेतसि कौतुकं मे ॥१६॥ तस्यां दिवि श्रीबलभद्रदेवो। निजावधिज्ञानबलेन तूर्णं ॥ नरके तृतीयेऽथ ददर्श कृष्णं । प्रेमास्पदंदुस्सहवेदनात्र्तं ॥१७॥ तमुद्दिधीरकादवाप । स्वर्गात्पदं तद्बलभद्रदेवः ॥ ततः समालिंग्य जनार्द हि । प्रेम्णा जगौ वेदनया किलात्तं ॥१८॥ रामाभिधं प्राक्तनबांधवं मा-मवेहि बंधो चरणं चरित्वा ॥ त्रिविष्टपं पंचममाप्य चोचैः । प्रेम्णा समागात्तव पार्श्वमाशु ॥१९॥ प्रोच्येति तं श्रीबलभद्रदेव-स्तदोद्दधारामितदिव्यशक्त्या ॥ किंत्वातपादाशु तुषारपिंड वदेषतु नूनं न्यपतदलित्वा ॥२०॥ उवाच कृष्णसिदशं विमुंच । भवेत्प्रकामं मम दुःखमेव ॥ विषण्णचेता बलदेवदेवस्तं प्राह मुक्त्वा घनवेदनात्तं ॥२१॥ बंधो भवंतं निजघोरकर्म-वशेन नेतुं न विभुर्भवामि ॥ चेद्भाषसे बांधव सन्निधौ ते । तिष्ठामि तुष्टयै सततं तदाहं ॥२२॥ कृष्णोऽवदद्भवति पार्श्वगते कदापि । दुःकर्मजा न खलु याति च यातनेयं ॥ बंधो ततः शृणु ममैकमभीष्टमन्यच्चेत:प्रसादकृते कुरु निर्विलंबं ॥२३॥ श्रुत्वावयो?रतरामवस्थां। .
-
।
Page #43
--------------------------------------------------------------------------
________________
बलभद्रचरित्रं ॥
वह्नस्तथा द्वारवतीविनाशं सर्वत्र सर्वेऽपि खलाश्च तुष्टाः । शिष्टाः पुनः कष्टदशां प्रपन्नाः ॥२४॥ तेषां ततो हर्षविषादनाशकृते कृतिन् चक्रगदादिपाणिं ॥ श्रीसंश्रितांकं गरुडैकयानं । मां पीतवस्त्रं च विमानसंस्थं ॥२५॥ नीलांबरं मुशलसीरसनाथपाणि-मात्मानमुन्नतिघरं च नभोंगणे त्वं ॥ सद्यः प्रदर्शय बलाखिलभारतेऽत्र ॥ नाशं यथा व्रजति न: स जनापवादः ॥२६॥ युग्मं ॥ अन्यच्च लोके भवति प्रघोषः । श्रीरामकृष्णौ किल दिव्यरूपौ ॥ देवौं ध्रुवं नित्सुखौ निजेच्छाविहारशीलौ जयत: सदैव ॥२७।। बलामरस्तत्प्रतिपद्य दक्षिणं। ततः क्षणात् श्रीभरतार्धमागमत् ॥ प्रदर्शयामास विमानसंस्थिते। रूपे इमे व्योमतलप्रतिष्ठिते॥२८॥ स्फुटं जगादेति च दिव्यदेह-द्युतिर्बल: संश्रृणुतांगभाजः ॥ विश्वस्य विश्वस्य हि नित्यजन्म-संहारकर्मैककरा वयं भोः ॥२९॥ कृता पुरी द्वारवती सुखार्थ-मस्माभिरेवेयमहो क्षणेन ॥ जहे यदन्यत्र यियासुभिर्द्राग् । प्रक्रीडितुं स्वीयमनोऽभिवृत्त्यै ॥३०॥ ईट्टक्स्वरूपाः प्रतिमाः पदे पदे । निवेश्य तुंगेषु सुरालयेषु ॥ श्रुत्वा च दृष्ट्वैहिकसौख्यलालसा । भक्ता बभूवुर्निखिला महीजनाः ॥३१॥ तयोर्विहारेष्वमितास्ततोऽरं । निर्माप्य नूनं प्रतिमां महामहै: ॥ पूजयन्नैहिकभोगसंगमा-भिलाषिणो द्राग् भरतार्धमानवाः ॥३२॥ तदर्चकेभ्यो बलदेवदेव: । श्रियं समग्रां प्रददौ प्रमोदात् ॥ विशुद्धसम्यक्त्वधरोऽपि बंधु-प्रेम्णेति मिथ्यात्वमसौ वितेने ॥३३॥ क्रमेण भुक्त्वा सुरलोकसौख्यं । संपूरितायुश्च्यवनं विधाय ॥ आगामिकायामवतीर्य चोत्सर्पिण्यां विशाले सुकुले स देवः ॥३४॥ श्रीकृष्णजीवस्य तथाममाख्या-हत: सुतीर्थे किल भाविन: स: ॥ दीक्षां समादाय महोदयाभां । संप्राप्स्यतेऽनंतसुखं क्रमेण ॥३५॥ श्रुत्वैवं बलदेवसाधुचरितं नि:शेषपापापहं । कामक्रोधमदादिभेदजनकं
Page #44
--------------------------------------------------------------------------
________________
BAKARAKARAR
पुण्यप्रकर्षप्रदं ॥ व्यामोहं परमं स्वबंधुविषयं संत्यज्य वैराग्यतो । धर्मं शर्मकरं भजंतु भविका जैनं च मोक्षार्थिनः ॥३६॥ इति श्रीतपागच्छाधिराजश्रीसोसुंदरसूरिसंताने पंडितश्रीशुभवर्धनगणिविरचितं श्रीबलभद्रचरित्रं समाप्तं ॥ श्रीरस्तु ॥ आ चरित्र श्रीऋषिमंडलटीकामांथी उध्धर्युं छे. ॥
॥ इति श्रीबलभद्रचरित्रं समाप्तं ॥
॥ समाप्तेयं ग्रंथस्य द्वितीयावृत्तिर्गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ लब्ध्वा यदीयचरणांबुजतारसारं । स्वादच्छटाधरितदिव्यसुधासमूहं ॥ संसारकाननतटे घटतालिनेव । पीतो मया प्रवरबोधरसप्रवाहः ॥१॥
वंदे मम गुरुं तं च । चारित्रविजयाह्वयं | परोपकारिणां धुर्यं । चित्रं चारित्रमाश्रितं ॥२॥ युग्मं । चारित्रपूर्वा विजयाभिधाना । मुनीश्वराः सूरिवरस्य शिष्याः ॥ आनंदपूर्वीविजयाभिधस्य । जातास्तपागच्छसुनेतुरेते ॥३॥
2525255555
॥ १० ॥
Page #45
--------------------------------------------------------------------------
________________
॥ श्री प्रेम-भुवनभानु-पद्य सद्गुरुभ्यो नमः ॥ ॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
संप्रतिनृपतिचरित्रम् ॥
आसीदिहावसर्पिण्यां, चतुर्विंशो जिनेश्वरः । आत्तलोकातिगैश्वर्यः, श्रीवीरस्त्रिजगत्प्रभुः ॥१॥ स्वामिना च सुधर्माख्यः, पञ्चमो गणभृद्वरः । भविष्यत्येष सन्तानी-त्यध्यास्यत निजे पदे ॥२॥ शिष्यस्तस्याभवजम्बू-र्जाम्बूनदसमप्रभः । नादाल्लोभादिवान्यस्य, E केवलश्रियमाप्य यः ॥३॥ अजायत विनेयस्तत्-प्रभवः प्रभवः प्रभुः । व्रतेऽप्यभून्मनोहारी, नृणां शैली हि दुस्त्यजा ॥४॥
अन्तेवासी स तस्यासीद्, भट्टः शय्यंभवः पुनः । आतीर्थस्थायि यश्चक्रे, दशवैकालिकश्रुतम् ॥५॥ यशोभद्रो यशोभद्रः, PE सूरिस्तस्मादजायत । पुनस्ततोऽपि संभूतः, सम्भूत इति विश्रुतः ॥६॥ भद्रबाहुर्भद्रबाहु-मुख्योऽभूगणभृत्ततः । निर्युक्तयः कृता
येन, श्रुतसप्रदीपिकाः ॥७॥ युगप्रधानतां भेजे, स्थूलभद्रस्ततः परम् । यस्तृणीकृतकन्दर्पः, पश्चिमः श्रुतकेवली ॥८॥ शिष्यौ बभूवतुस्तस्य महागिरिसुहस्तिनौ । निरस्ताऽशेषतमसौ, सूर्याचन्द्रमसाविव ॥९॥ पृथक् पृथगणं दत्त्वा, गुरुणा स्थापितावपि । गाढस्नेहौ सतीर्थ्यत्वा-दभूतां सहचारिणौ ॥१०॥ अन्यदा तौ विहारेण, कौशाम्बी जग्मतुः पुरीम् । पुष्कलैकाश्रयालाभात्, १. सुवर्ण । २. धर्मं यावत् । ३. तमः- पापं, पक्षे-तमोऽन्धकारः, । ४. विस्तीर्ण ।
Page #46
--------------------------------------------------------------------------
________________
तस्थतुः पृथगायौ ॥११॥ तदा च वर्त्तते कालः, कालवद्भैक्ष्यभोजिनाम् । स्वप्नेऽपि दृश्यते यत्र, नाऽन्नलेशोऽपि तैः क्वचित् ॥१२॥ साधुसङ्घाटकस्तत्र, भिक्षाहेतोः सुहस्तिनः । प्रविवेश धनाढ्यस्य, धनसार्थपतेर्गृहम् ॥ १३॥ अभ्युत्तस्थौ मुनी दृष्ट्वा, सहसा, रभसाद्धनः । उदञ्चदुच्चरोमाञ्चः, प्राणंसीच्चातिभक्तितः ||१४|| अथाऽऽदिशत् प्रियां सिंह- केसरादिकमद्भुतम् । आनयाऽऽहारसंभारं, येनैतौ प्रतिलाभये ॥ १५ ॥ तयाऽपि सर्वमानिन्ये, लब्धकल्पद्रुमादिव । अनिच्छद्भ्यामपि बलात्, तत्ताभ्यां सर्वमप्यदात् ॥१६॥ रङ्कः कश्चित्तदा तत्र, भिक्षार्थं तद्गृहाऽऽगतः । तद्दानग्रहणं दृष्ट्वा, चिन्तयामास विस्मितः ||१७|| अहो धन्याः कृतार्थाश्च, जगत्यत्रैत एव हि । देवतामिव यानेवं, नमन्त्येवंविधा अपि ॥१८॥ नूनं भिक्षुकताऽप्येषां स्वर्गादप्यधिकायते । यदेवं प्रतिलाभ्यन्ते, खण्डखाद्यैः सुधातिगैः ॥ १९ ॥ दैन्यं प्रकाशयन्तोऽपि नारका इव मादृशाः । नान्नलेशमपि क्वापि, लभन्ते तु कुतोऽपि हि ||२०|| दैन्यातिरेकाद्दत्ते चेत्, कोऽपि किञ्चित् कथञ्चन । तदप्युन्मिश्रमाक्रोशैः, कालकूटकणायितैः ||२१|| साधुलब्धी ततः साधू, एतावेवाहमर्थये । दद्यातां यद्यम् किञ्चित्, कारुण्यात् करुणाधनौ ||२२|| विमृश्यैवं ययाचेऽसौ, साधू तावप्यवोचताम् । भद्राऽऽवामस्य वाहीका वेव स्वामी गुरुः पुनः ||२३|| सोऽन्वगात् तौ ततोऽन्नार्थी, भक्तितोऽनुव्रजन्निव । दृष्ट्वाश्रयस्थितांश्चाऽग्रे, याचते स्म गुरूनपि ॥२४॥ गुरुराख्यायि साधूभ्या - मावामप्यमुनाऽर्थितौ । श्रुतोपयोगं गुरव - स्ततस्तद्विषयं
१. प्रणतवान् ।
॥ १ ॥
Page #47
--------------------------------------------------------------------------
________________
SHESAR
संप्रतिनृपतिचरित्रम् ॥
ददुः ॥२५॥ महान् प्रवचनाधारो, नूनमेष भविष्यति । इति तेन परिज्ञाय, गुरवस्तं बभाषिरे ॥२६॥ व्रतं गृह्णासि चेद्र ! ततो दास्तवेप्सितम् । स उवाच प्रभोऽस्त्वेवं, क: कल्याणं न वाञ्छति ॥२७॥ ततस्तदैव दीक्षित्वा, भोजनायोपवेशितः । भुक्तवानाकटीकण्ठ-माहारांस्तांस्तथाविधान् ॥२८॥ वातसंभृतभस्त्रेव, ततश्चास्फुरितोदरः । क्षणं शेते स्म मध्याह्ने, श्राद्धभुक्त इव द्विजः ॥२९॥ अतिस्निग्धेऽतिमात्रे च, तबाजीर्यत्यथाशने । शूलाया॑ऽश्व इवावेल्ल-ज्जातगूढविसूचिकः ॥३०॥ ततो गुरुर्बभाषे तं, किं किञ्चिद्वत्स ! भोक्ष्यसे ? । सोऽवदत् किं प्रभो स्यात् क्षुत्, ‘कल्पद्रोरपि सन्निधौ ॥३१॥ सांप्रतं किन्त्विदं याचे, स्यातां चेत्त्वत्पदौ गति: । इति जल्पन्ननल्पार्तिः, प्रक्षीणायुर्व्यपद्यत ॥३२॥ सामायिकस्याऽव्यक्तस्य, प्रभावादुदपद्यत । रङ्कः सैष सुतो यस्य, सोऽन्वयस्तस्य कथ्यते ॥३३॥ इहाऽस्ति प्रथमद्वीपे, भरतक्षेत्रभूषणम् । फुल्लनि:प्रतिमल्लश्री-र्गोल्लदेश: सुखैकभूः ॥३४॥ ग्रामोऽस्ति चणकग्राम-नामकस्तत्र विश्रुत: । बहुधान्यमनोहारी, गोरसाढ्यः सुकाव्यवत् ॥३५॥ चणीति ब्राह्मणस्तत्र, सच्चरित्रः पवित्रधीः । अर्हद्धर्मविशुद्धात्मा, श्रद्धालुः श्रावकोत्तमः ॥३६॥ प्राप्तोत्कर्षाणि हृद्ग्रामे, विद्यास्थानानि नित्यशः । चतुर्दशापि निर्बाधं, यस्यावात्सुः कुटुम्बवत् ॥३७॥ आगुस्तत्रान्यदाऽऽचार्याः, श्रुतसागरसूरयः । तद्गृहोपरिभूम्यां च, नृपास्थान्यामिव स्थिताः ॥३८॥ तदा च तत्र तत्कान्ता-ऽसूत सूनुं चणेश्वरी । प्ररूढदाढं प्रागेव, प्राचीवार्क स्फुरत्प्रभम् १. दाढायुक्तम् ।
Page #48
--------------------------------------------------------------------------
________________
॥३९॥ कृत्वा जन्मोत्सवं तस्य, द्वादशे दिवसे ततः । चक्रे चाणिक्य इत्याख्या-मुत्सवेन महीयसा ॥४०॥ ततश्चणी तनूजं तं वन्दयित्वा गुरोः क्रमान् । दाढावृत्तान्तमाचख्यौ, पृच्छति स्म च तत्फलम् ॥४९॥ गुरवोऽतीन्द्रियज्ञान-समक्षसमयत्रयाः । आख्यन्नेष महाराजो, भविष्यति महामतिः ॥४२॥ अथ सोन्तर्गहं गत्वा. दध्यौ सनर्ममापि किम् । कृत्वाऽनर्थावहं राज्यं, गमिष्यत्यधमां गतिम् ॥४३|| ततः प्रघृष्य तद्दाढा-श्चणी वालकरश्मिना (?) । गुरोरावेदयामास, स्वरूपं तद्यथाकृतम् ॥४४॥ गुरुः प्रोवाच तं भद्र, किमिदं विदधे त्वया । यद्यथोपार्जितं येन, भोक्तव्यं तेन तत्तथा ॥४५॥ त्वया यद्यप्यघृष्यन्त, दाढाः सूनुस्तथाप्यसौ । बिम्बं किञ्चिद्विधायैव, राज्यं प्राज्यं करिष्यति ॥४६॥ अथ प्रवर्द्धमानः स, चाणिक्यस्त्यक्तशैशवः । विद्याः सर्वास्तदाचार्या-ल्लभ्यं धनमिवाददे ॥४७॥ अथानुरूपां पुत्रस्य, मृगाङ्कस्येव रोहिणीम् । विलोक्य ब्राह्मणीमेकां, चणी तं पर्यणाययत् ॥४८॥ ततः पितरि कालेन, क्रमात् कवलितेऽपि हि । सुधीवितृष्ण एवाऽस्था-द्वर्षास्विव सदैव सः ॥४९॥ अन्यदा दयिता तस्य, भ्रातुः परिणयोत्सवे । ययौ पितृगृहं तस्या, जाम्योऽन्या अपि चाऽऽगमन् ॥५०॥ तासां महेभ्यकान्ताना-मीयुषीणां महाश्रिया । मातापित्रादयः सर्वे, कुर्वंत्यत्यन्तगौरवम् ॥५१॥ काचिदभ्यङ्गयन्त्यङ्ग-मुद्वर्त्तयति चापरा । काऽपि स्नपयति स्नेहा-द्विलेपयति काऽपि च ॥५२॥ काऽपि संस्कुरुते पादौ, काऽप्याबध्नात्यलङ्कृतीः । वीणयन्ति च ता: काश्चिदुपात्तैर्हस्तशाटकैः ॥५३॥ १. भगिन्यः ।
॥
२
॥
Page #49
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
उपचारवचोभिश्च, सदाप्युल्लापयन्त्यपि । किं बहूक्तेन राज्ञीवत्, सर्वेऽप्याराधयन्ति ताः ॥५४॥ कार्यते कर्म दासीव, चाणिक्यस्य पुन: प्रिया । दरिद्रदयितेत्याप, सत्कृतिं न कुतोऽपि सा ॥५५॥ विवाहानन्तरं ताश्च, दिव्यचीनांशुकादिभिः। सत्कृत्य सपरीवारा:, प्रेष्यन्ते स्म सगौरवम ॥५६॥ दत्त्वा चाणिक्यपत्न्यै च, वाससी गोणिविभ्रमे । गच्छेर्वत्सेऽध्वगैः सार्द्ध-मित्युक्त्वा प्रेषिता गृहात् ॥५७॥ ततः साऽचिन्तयद्धिग्धिगु, दारिद्रयमपमानदम् । यत्र मातापितृभ्योऽपि, भवत्येवं पराभवः ॥५८॥ पराभवमिवोज्झंती, दाभ्यामश्रमिषात्ततः । आजगाम गृहं पत्यु-नवाम्बुदसमानना ॥५९॥ प्रिय: पप्रच्छ किं खिन्ने-वागताऽपि पितु-नहात् । नोचे किञ्चित् पुनर्बादं, पृष्टाऽऽख्यत्तं पराभवम् ॥६०॥ तच्छ्रुत्वा सोऽपि सङ्कान्त-तत्खेदवदचिन्तयत् । अर्थ एव हि गौरव्यो, न कौलिन्यं न वा गुणाः ॥६॥ कलावानपि राजाऽपि, न भाति क्षीणवैभवः । कुबेरोऽप्यकुलीनोऽपि, श्लाध्यते धनवान् पुनः ॥६२॥ वित्ताढ्य एव सर्वत्र, प्रतिष्ठां लभते जने । काञ्चनश्रियमाबिभ्र-न्मेरुः क्षितिभृतां धुरि ॥६३॥ सत्यां भवन्त्यसन्तोऽपि, यान्त्यां सन्तोऽपि यान्ति च । यया सार्द्ध गुणाः सर्वे, सा श्रीरकैव नन्दतु ॥६४॥ अर्थश्चिन्तामणिरिव, चिन्तितार्थप्रसाधकः । तन्मयाऽप्यर्जनीयोऽसौ, तदेकमनसाऽधुना ॥६४॥ श्रुतश्च पाटलीपुत्रे, नन्दो विप्रसुवर्णदः । ततस्तं मार्गयामीति ध्यात्त्वा तत्राशु सोऽगमत् ॥६६॥ प्राविक्षच्च नृपावासं, दैवात् केनाप्यवारितः । आक्रम्य राजवद्राज-सिंहासनमुपाविशत् ॥६७॥ इत: स्नातविलिप्ताङ्गः,
Page #50
--------------------------------------------------------------------------
________________
सर्वालङ्कारभूषितः । नैमितिकभुजालम्बी. तत्रागान-भूपतिः ।।६८॥ पुरश्चाणिक्यमालोक्य, नृपमूचे निमित्तवित् । देवायमेवमासीनो धत्ते त्वद्वंशपर्युताम् ॥६९॥ अरोषयद्भिस्तद्देव !, साम्ना च विनयेन च । असावुत्थापनीयोऽस्माज्ज्वालितेन किमग्निना ।।७०॥ राजादेशात्तत्तो दास्या, दत्तं तस्यान्यदासनम् । उक्तश्चेवमिहास्व त्वं, द्विजराजासनं त्यज ७१॥ सोऽथ दध्यौ न युक्तं त-द्यददत्तासनासनम् । अयुक्ततरमेतच्च, यदुत्थानं ततोऽपि हि ॥७२॥ विमृश्येति स तामूचे-ऽत्र मे स्थास्यति कुण्डिका । ततस्ताममुचत्तत्रा-न्यत्र न्यास्थत् त्रिदण्डकम् ॥७३॥ यज्ञोपवीतमन्यत्रे-त्यमुचद्यद्यदासनम् । स्रोध तत्तदन्यान्यै-रासनं स ग्रहात्तवत् ॥७४|| धृष्टोऽयमिति राज्ञाऽथ, धृत्त्वा पद्भ्यामकर्यत । सोऽपि भूमेरथोत्थाय, प्रत्याज्ञासीदिदं यथा ॥७५॥ कोषभृत्यमहामूलं, पुत्रमित्रादिशाखकम् । नन्दमुत्पाटयिष्येऽहं, महाद्रुममिवानिलः।।७६|| शिखां बद्ध्वा च चाणिक्य-स्ततोऽवोचद्रुषारुणः । संपूर्णायां प्रतिज्ञायां, शिखेयं छोटयिष्यते ॥७७|| रोचते त्वत्पितुर्यत्तत्, कुर्यास्त्वमिति वादिनः । दत्त्वाऽर्द्धचन्द्रं तं नन्द-पतयो निरसारयन् ॥७८|| स निर्यश्च पुराध्यौ , कषायविवशात्मकः । अज्ञानान्धस्तदाऽकार्ष, प्रतिज्ञां महतीं हहा ॥७९॥ तदियं पूरणीयैव, मर्त्तव्यमथवाऽऽहवे । नोपहासास्पदैः स्थातुं, शक्यं जीवद्भिरन्यथा ॥८॥ तत्कथं स्यादिति ध्यातु-गुरुवाक्यं मनस्यभूत् । भविष्यत्येष चाणिक्यो, बिम्वान्तरितराज्यकृत् ॥८॥ प्रतीच्यामप्युदेत्यंश्रु-विपर्यस्यति भूरपि । मेरोरपि चलेच्चूला, चलत्याएं
१. गलहस्तकम् ।
२. युद्धे
Page #51
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
· वचस्तु न ॥८॥ ततो बिम्बपरीक्षार्थं, परिवाड्वेषमादधत् । मयूरपोषकग्राम, नान्दं सोऽगात् परिभ्रमन् ॥८३॥ प्रविवेश है च भिक्षार्थं, स महत्तरमन्दिरम् । उद्विग्नस्तजनैः पृष्टो, भगवन् ! वेत्सि किञ्चन ॥८४॥ सोऽवदत् वेधि निःशेष, तमथोचे महत्तरः । तर्हि पूरय मत्पुत्र्या-श्चन्द्रम:पानदोहदम् ॥८५|| यतः साऽस्ति तदप्राप्त्या, प्रस्थितेव यमालये । तदेनं पूरयन्नस्या-स्त्वं जीवातुर्भवाधुना ॥८६।। अवतीर्णोऽस्ति गर्भेऽस्या, राज्याह: कोपि पूरुषः । ज्ञात्वेति दोहदात्तस्मा-च्चाणिक्यस्तमभाषत ॥८७॥ दोहदं पूरयाम्यस्या-श्चेद्गर्भ में प्रयच्छत । प्रपन्नं तेन तद्यस्मा-जीवन्ती गर्भभृत् 'पुन: ॥८८॥ स ततः साक्षिणः कृत्वा-उकारवत् पटमण्डपम् । कृत्वा तस्योपरि च्छिद्रं, ज्योत्स्नां मूर्ध्नि स्थिते विधौ ॥८९॥ अध: सुधाधिकद्रव्य-संस्कृतक्षीरपूरितम् । स्थालं निवेश्य रन्ध्रान्तः-प्राप्तेन्दुप्रतिबिम्बभाक् ॥९०॥ चाणिक्यस्ता सुतामूचे, त्वत्कृते पुत्रि ! चन्द्रमाः । आनीतोऽस्ति मया मन्त्र-रत्राऽऽकृष्यैष तत्पिब ॥९१॥ चन्द्रं मत्वा च तं हर्षात्, पपौ साऽथ यथा यथा । तथा तथोपरि च्छिद्रं, प्यधत्तोर्ध्वस्थितः पुमान् ॥९२।। गर्भो भाव्येष संपूर्णः, किं न वेति परीक्षितुम् । अर्द्धपीते स ऊचे ता-मियाँल्लोकार्थमस्त्विति ॥९३॥ तयोक्ते नेति सोऽवादीत्, पिब तन्यमत्र तां । लोकार्थमानयिष्यामी-त्येवं श्रद्धामपूरवत् ॥९४॥ अथोत्पादयितुं द्रव्यं, स धातुविवरेष्वगात् । धातु दैश्च तत्प्राज्य-मुत्पाद्य पुनरागमत् ॥१५॥ ददर्श तत्र चाणिक्यः, सर्वलक्षणधारिणम् । क्रीडन्तं दारकं
Page #52
--------------------------------------------------------------------------
________________
राज - नीत्या संवसथाद्बहिः ॥ ९६ ॥ पुरमालिख्य- निःशेषं, सदः सिंहासनासिनम् । प्राज्यैः परिवृतं डिम्भैः, सामन्तादिपदे कृतैः ॥९७॥ देशादीनां विलस (भ) नं, कुर्वाणं दर्पमुद्धरं । दृष्ट्वा तुष्टः स चाणिक्य-स्तं परीक्षार्थमूचिवान् ॥९८॥ ममापि दीयतां किञ्चिदेवेत्याकर्ण्य सोऽभ्यधात् । विप्रैतानि चरन्ति त्वं, गोकुलानि गृहाण भोः ॥ ९९ ॥ स स्माहैतान्यहं गृह्णान्, मार्ये गोस्वामिकैर्न किम् ? । स ऊचे किं न जानासि, वीरभोज्या वसुन्धरा ॥ १००॥ औदार्यशौर्यविज्ञानै स्तं बालं स विन्नपि । कस्यामिति पप्रच्छ, कञ्चिडिम्भं स ऊचिवान् ॥ १०१ ॥ महत्तरस्य दोहित्र - चन्द्रगुप्तोऽयमाख्यया । गर्भस्थोऽप्येष निःशेषः, परिव्राजकसात्कृतः ॥१०२॥ ततो हर्षेण चाणिक्य - चन्द्रगुप्तमभाषत । आगच्छागच्छ भो वत्स !, यस्य त्वमसि सोऽस्म्यहम् ॥१०३॥ करोमि सत्यं राजानं, क्रीडाराज्येन किं तव । इत्युक्त्वा तमुपादाय, चाणिक्यः स गतोऽन्यतः ॥ १०४ ॥ मेलयित्वा धनैस्तैश्च चतुरङ्गं महद्बलम् । चन्द्रगुप्तं नृपं चक्रे, स्वयं मंत्री बभूव च ॥ १०५ ॥ सर्वौघेण ततो गत्वा ऽवेष्टयन्नन्दपत्तनम् । कारागार इवाऽरौत्सीत्, तत्र धान्यादिकं विशत् ॥१०६ ॥ नन्दोऽपि सर्वसामग्ग्रा, निःसृत्य नगराद्बहिः । मन्दराद्रिरिवाऽम्भोधिं, गाहयामास तद्बलम् ॥१०७॥ नन्दसैन्यबलेनाथ, चन्द्रचाणिक्ययोश्चमूः । अभ्रावलीव वात्याभि-र्गता सर्वा दिशोदिशम् ॥१०८॥ ततश्च चन्द्रचाणिक्या-वारुह्याऽश्वं पलायितौ । निवृत्य मेषवद्भूयः, प्रहर्तुं तौ दिशैकया ||१०९ || मा स्मापलक्षयेत् कोsपी-त्युज्झित्वा तुरगौ पथि । आरोहतां सरः पालीं, यातौ पादप्रचारतः ॥११०॥ सादिनं चैकमन्वागच्छन्तं दृष्ट्वा चणिप्रसूः । पक्षालयन्तं
॥ ४ ॥
Page #53
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
वासांसि. रजकं स्माह तीरगम् ॥१११।। अरे रे नश्य नश्य त्वं, भग्नो नन्दमहीपतिः । नन्दगृह्या: प्रगृह्यन्ते, चन्द्रगुप्तस्य सादिभिः ॥११२॥ तच्छत्वा स पलायिष्ट, चाणिक्यस्तत्पदे स्थितः । चन्द्रगुप्तस्तु नीरान्तः, स्थगित: पद्मिनीवने ॥११३॥ स च सादी तदावादी-च्चाणिक्यं रजकायितम् । दृष्टौ किं चन्द्रचाणिक्यौ, यान्तावत्रेति सोऽभ्यधात् ॥११४॥ चाणिक्यो न मया दृष्ट-चन्द्रगुप्तस्तु तिष्ठति । निलीन: पद्मिनीषण्डे, तापाक्रान्तमरालवत् ॥११५॥ दृष्ट्वा साद्यपि तं स्माह, क्षणं बिभ्रहि मे हयम् । तेनौच्यत बिभेम्यस्मा-त्तमाबध्यततस्तरौ ॥११६॥ जले प्रवेष्ट मुक्तासि-र्यावन्मुञ्चति मोचके । तावत्तस्यैव खगेन, चाणिक्यस्तमसाधयत् ॥११७॥ पुनावपि तस्याश्व-मथारुह्य पलायितौ । गत्वा च कियन्तीं भूमि, तमपि प्रागिवोज्झताम् ॥११८॥ गच्छन्नूचे च चाणिक्यश्चन्द्रगुप्तमरे त्वया । किं तदा चिन्तयाञ्चक्रे, यदाऽशिक्षिषि सादिनम् ॥११९॥ चन्द्रगुप्तोऽवदत्तात !, तदैवं चिन्तितं मया । मम साम्राजमार्येण, दृष्टमित्थं भविष्यति ॥१२०॥ तं निश्चिक्येऽथ चाणिक्यो, न मे व्यभिचरत्यसौ । मदुक्तमस्याऽनुल्लंघ्यं, शिष्यस्य गुरुवाक्यवत् ।।१२१॥ अथ क्षुधार्त संस्थाप्य, चन्द्रगुप्तं वनान्तरे । चाणिक्यः प्राविशत् कञ्चि-ग्राममन्नाय तत्कृते ॥१२२॥ तिलकैष्टीकमानाङ्गं, नाशालग्नमहोदरम् । दृष्ट्वैकं विप्रमायान्तं, चाणिक्यः पृच्छति स्म तम् ॥१२३॥ भोजनं लभ्यते क्वापि, सोऽवदल्लभ्यते भृशम् । एतस्य यजमानस्य, गृहेऽद्यास्ति महोत्सवः ॥१२४॥ सोऽपूर्वाणां विशेषेण, दत्ते दधिकरम्बकम् । व्रज त्वमपि भुक्त्वाऽह-मप्यायातस्ततोऽधुना ॥१२५॥ मा ज्ञासीनत्र मां कोऽपि, प्रविष्टं, नन्दपूरुषः ।
Page #54
--------------------------------------------------------------------------
________________
मां विना चन्द्रगुप्तं च, कोऽपि मा स्म ग्रहीद्बहिः ॥ १२६ ॥ नन्दाश्ववारैर्दुवरिः, स चेदात्तः कथञ्चन । ततः सर्वस्वमोषान्मे, छिन्ना राज्यस्पृहालता ॥१२७॥ एवं विचिन्त्य रक्षो - वन्निः कृपः क्षुरिकाकरः । तस्योदरं विदार्याशु, चाणिक्यः पद्मकोषवत् ॥१२८॥ अविनष्टं स्वरूपस्थं, स्थाल्या इव करम्बकम् । तमादाय पुटे कृत्वा गत्वा मौर्यमभोजयत् ॥ १२९ ॥ युग्मम् ॥ पुनर्यान्तौ गतौ क्वापि, सन्निवेशे निशामुखे । चाणिक्यस्तत्र भिक्षार्थी, वृद्धाऽऽभीरीगृहं गतः ॥ १३० ॥ अत्रान्तरे स्वडिम्भानां, रब्बाऽत्युष्णा तया तदा । स्थाले दत्ताऽस्ति तन्मध्ये, न्यधादेकः शिशुः करम् ॥१३१॥ रुदन् दग्धकरः सोऽथ तया साक्रोशमौच्यत । किं चाणिक्यस्य निर्बुद्धे मिलितोऽसि त्वमप्यरे ॥१३२॥ स्वनामाशङ्कयाऽपृच्छ-च्चाणिक्यः स्थविरां ततः । मातः क एष चाणिक्य-स्त्वं यदीयोपमामदाः || १३३ ॥ तयोक्तं कोऽपि चाणिक्य-श्चन्द्रगुप्तनृपान्वितः । प्रागेव पाटलीपुत्र-मुपादातुमढौकत ॥१३४|| मूर्खो न वेत्ति यद्देशो, गृह्यते, प्राक् समन्ततः । गृहीते च ततस्तस्मिन्नात्तमेव हि पत्तनम् ॥ १३६ ॥ मत्पुत्रोऽप्येष तत्तुल्यः, पूर्वमेवाक्षिपत् करम् । मध्ये 'योऽत्युष्णरब्बाया, अनादायैव पार्श्वतः ॥ १३६ ॥ बालादपि हितं ग्राह्य-मिति नीतिं स्मरंस्ततः । स नन्दराज्यसंप्राप्ति - लग्नकं तद्वचोऽग्राहीत् ॥१३७॥ सचन्द्रगुप्तश्चाणिक्यः, संवंर्म्य बलात्मनः । गच्छ ततः शैलं, हिम वत्कूटनामकम् ॥१३८॥ शबराधिपतिं तत्र, चाणिक्यः पर्वताभिधम् । साहायकं ततः काङ्गन, १. मेलयित्वा ।
॥५॥
Page #55
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
नयति स्म वयस्यताम् ॥१३९॥ तमन्यदोचे चाणिक्यो, नन्दमुन्मूल्य तच्छियम् । आवां विभज्य गृणीवः, सोऽपि तत्प्रत्यपद्यत ॥१४०।। सर्वोघेणाथ चाणिक्यः, स्वीकुर्वनन्दमेदिनीम् । एकं नन्दपुरं स्फीतं, वेष्टयामास सर्वतः ॥१४१॥ शक्नोति तं न चादातुं, परिव्राड्वेषभाक् ततः । चाणिक्य: प्रविवेशान्त:-पुरं तद्वास्तु वीक्षितुम् ॥१४२।। अपश्यत् सुप्रतिष्ठाः स, भ्रमनिंद्रकुमारिकाः । दध्यौ चैतत्प्रभावेणा-ऽभङ्गमेतत्पुरं ध्रुवम् ॥१४३॥ चणी तद्वेष्टमापृष्टः, स निर्विण्णैर्जनस्तदा । आख्यदिन्द्रकुमारीणामासामुत्पाटने सति ॥१४४॥ मयैतल्लक्षणैर्जातं, प्रत्ययश्चैष कथ्यते । एतदुत्पाटनारम्भे-ऽपीषद्रोधनिवर्त्तनम् ॥१४५॥ तथारब्धेऽपि तैस्तेन, रोध: किञ्चिन्यवर्त्यत । ततः प्रत्ययितैर्लोक-स्तत्र कूपः कृतस्तदा ॥१४६॥ ततस्तन्नगरं तत्र, गृहीत्वा भूरिवैभवम् । सर्वां परिधिमादाय, पाटलीपुत्रमाययौ ॥१४७॥ ततस्तच्चन्द्रगुप्तस्य, पर्वतस्य च सैनिकैः । वेष्टितं सर्वतो दत्त-पोताऽऽवेष्टमिवाभवत् ॥१४८॥ दन्निन्दोऽपि निर्गत्य, निर्गत्य प्रतिवासरम् । महारणं प्रकुर्वाणः, क्षीयते स्म त्रुटद्बलः ॥१४९॥ धर्मद्वारं ययाचेऽथ, हन्तकारमिव द्विजः । चाणिक्यस्तद्ददौ तस्मै, नीतिरेषा हि भूभुजाम् ॥१५०|| उपालम्भश्च नन्दस्य, चाणिक्येन प्रदापितः । त्वया न किञ्चिन्मे दत्त-मर्द्धचन्द्रं विना तदा ॥१५१॥ दत्तं मयाऽधुना ते तु, जीवितं नन्द ! नन्द तत् रथेनैकेन यद्याति, तदादाय च निस्सर ॥१५२॥ नन्दो विषादमापनः, प्रक्षीणबलविक्रम:। दध्यौ धिग्धिक् श्रियं पापां, चपलां चपलामिव ॥१५३।। अथ नन्द: कलत्रे द्वे, पुत्रीमेकां च वल्लभाम् । तथा साराणि साराणि, रथे रत्नान्यतिष्ठिपत् ॥१५४॥ विषकन्यां पुन: पात्रभूतामेकां गृहेऽमुचत् । १. देवमूर्तीः ।
NASEENARIES
Page #56
--------------------------------------------------------------------------
________________
चन्द्रगुप्तो विवातिां, म्रियतामिति चिन्तया ॥१५५|| सुवर्णरत्नमाणिक्य-वस्तु कुप्यादिकं पुनः । द्विषां किमपि भून्मेति, लात्वा सर्वं चचाल सः ॥१५६॥ चन्द्रगुप्तं विशन्तं च, निर्यनन्दप्रियात्मजा । दृष्ट्वोद्गतं सूर्यमिव, विचकासाब्जिनीव सा ॥१५७। ततस्तामूचिवानन्दः, पापे ! पश्यसि वैरिणम् । मम राज्यहरे रक्ता-दद्याहि भज वल्लभम् ॥१५८॥ ततश्चन्द्ररथारोहे, तस्यास्त्यक्त्वा रथं पितुः । मन्दलक्षया इव भारा-द्रमाश्चक्रारका नव ॥१५९॥ मन्वानोऽशकुनं चन्द्रगुप्तस्तां विनिवारयन् । चाणिक्येनौच्यतासौ ते, शकुनस्तनिषेध मा ॥१६०॥ भग्नारकं भवद्राज्यमितो भावि नवाऽन्वयम् । ततस्तां रथामारोप्य, चन्द्रगुप्तोऽविशत् पुरम् ॥१६१॥ नन्द ! पूर्णा प्रतिज्ञा मे पश्येयं छोट्यते शिखा । इत्युक्त्वा पश्यतस्तस्य, चाणिक्योऽच्छोटयच्छिखाम् ॥१६२।। गच्छति स्म बहिर्नन्द-स्ते तु नन्दगृहं गताः । दृष्ट्वा कन्यां च तां चन्द्र-पर्वतावन्वरज्यताम् ॥१६३॥ चाणिक्यो विषकन्यां तां, ज्ञात्वा चिद्वैस्ततोऽवदत् । चन्द्रगुप्त ! तवैकाऽभूत्, पर्वतस्यास्त्वसौ पुनः ॥१६४॥ युवाभ्यां नन्दसाम्राज्यं, ग्राह्यं सर्वं विभज्य यत् । प्रारंभे पर्वतोद्वाह-स्तदैवाथ तया सह ॥१६५॥ तत्र मङ्गलतूर्याणि, प्रणदन्ति स्म विस्वरम् । ज्वलनो वेदिकांतश्च, संहारशिखयाऽज्वलत् ॥१६६॥ लाजाञ्जलिश्च दैवज्ञो, जुहोति स्म स्खलन् स्खलन् । सुशोधितेऽपि लग्नेऽभू-भौमो नीचस्तनौ तदा॥१६७॥ लग्ने च लग्नवेलायां, सर्पवत्कन्यकाकरे । मूर्च्छित: शबराधीशो, विषाऽऽवेगेन तत्क्षणात् ॥१६८॥ १. कथितम् ।
Page #57
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
भ्रात ! त ? श्चन्द्रगुप्त !, तात ! चाणिक्य धीसख ! । म्रियते म्रियते रक्ष, रक्षेत्याा जजल्प च ॥१६९॥ चन्द्रगुप्तः प्रतीकारं, यावदारभतेऽस्य तु । तावद् भ्रकुर्णिमाबध्य, चाणिक्यस्तं न्यवारयत् ॥१७०॥ ऊचे चाद्यापि मुग्धोऽसि, नीति वेत्सि न भूपते: । अर्द्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥१७१।। कालक्षेपमतः सोऽपि, चक्रे व्यावर्तनादिभिः । अत्राणस्तटितप्राणस्ततः पर्वतको मृतः ॥१७२।। ततो राज्यद्वयेऽप्यासी-प्चन्द्रगुप्तः क्षितीश्वरः । चाणिक्यश्च महामन्त्री, राज्यनाटकसूत्रभुत् ॥१७३।। तदागमवरज्ञत्वात्, तत्र नन्दस्य पूरुषाः । सर्वे ते कुर्वते चौर्य, दुर्द्धरा: सिद्धविद्यवत् ॥१७४॥ तद्रक्षार्थं तलारक्ष-मीक्षमाणस्ततः पुरे । वेषान्तरेण चाणिक्यः, सर्वत्रापि परिभ्रमन् ॥
दामाख्यं, वयंतं क्वाप्यवैक्षत । रममाणः सुतस्तस्य, दष्टो मत्कोटकैस्तदा ॥१७६॥ रटनागत्य तस्याख्यत्, भक्षितो यमबन्धुना । खनित्वा तद्विलं सद्यस्ते सर्वे भस्मसात्कृताः ॥१७७॥ चाणिक्योऽपि हि योग्यो-ऽयमिति मत्वा गृहं गतः । तमाहूय तलारक्षं, चक्रे निस्त्रिंशशेखरम् ॥१७८।। तेनोक्तास्तस्करा: ! स्तैन्यं, कुरुत स्वेच्छयाऽधुना । जाते मयि तलारक्षे, समस्तं राज्यमात्मनः ॥१७९।। (?) इति विश्वास्य ते सर्वे, निमन्त्र्य सकुटुम्बकाः । द्वारं पिधाय भुजानाः, कृताः प्रज्वाल्य भस्मसात् ॥१८॥ ततः सौम्थ्यं पुरे तत्र. तथा जज्ञे यथा क्वचित् । चौरैः सहैव दग्धत्त्वा-योजनामा दिन श्रुतिः ॥१८॥ अथैकत्र पुरा ग्रामे, लब्धा भिक्षातवी पिन । चाणिक्येन ततस्तत्र,
१. तंतुवायम् ।
Page #58
--------------------------------------------------------------------------
________________
क्षुद्रादेशो व्यसृज्यत ॥१८२॥ यथा चूताश्च वंशाश्च, ग्रामे तिष्ठन्ति व: तत । छित्त्वा चूतवनं वंश-वनस्य क्रियतां वृति: ॥१८३॥ दध्युमेयकास्तेऽथ, न चूतैर्वंशरक्षणम् । घटते किन्तु वंशौघै-चूतानां परिरक्षणम् ॥१८४॥ परमार्थमजानानैः, स्वबुध्येति विमृश्य तैः । छित्त्वा वंशास्ततश्चूत-वनस्य वृतिरादधे ॥१८५।। तमादेशविपर्यासं, मिषीकृत्य चणीप्रसूः । मदान्ध इव कुम्भीन्द्रः, कृत्याकृत्यमचिन्तयन् ॥१८६।। सबालवृद्धं तं ग्राम, बद्ध्वा द्वाराणि सर्वत: । द्वीपायनो द्वारवतीमिव प्राज्वालयत् क्रुधा ॥१८७॥ युग्मम् ॥ अथानिनाय तां भार्यामूचे च दयिते ! मया त्वत्कृते विहित: सर्वः, साम्राज्यार्थमुपक्रम: ॥१८॥ अपमानविषार्तिं ता-मैश्वर्यसुधयाऽधुना । तन्निवर्त्य महाभागे ! शचीवानुभव: सुखम् ॥१८९॥ चाणिक्यचरितं चैत-दाकर्ण्य श्वशुरोऽपि हि । भीतो भीत: समांगत्य, चाणिक्यमिदमूचिवान् ॥१९०॥ जामात: ! प्राग् यदस्माभिः, पुत्रोद्वाहे भवत्प्रिया । दयिता निर्धनस्येति, स्वपुत्र्यपि न सत्कृता ॥१९१॥ स तवैव तिरस्कारस्तत्त्वतोऽस्माभिरादधे क्षम्यतामेकदाऽस्माक-मपराध: प्रसद्य भोः ॥१९२॥ चाणिक्योऽप्यभवत्तस्य, सुप्रसनमनास्तत: । जायन्ते हि महीयांस:, प्रणिपातवशंवदाः ॥१९३॥ श्वशुरस्यापरेषां च, स्वजनानां ततो मुदा । स ददौ ग्रामदेशादी-नौचित्यादौचितींचणः ॥१९४॥ अन्यदाऽऽलोकयन् कोशं, शून्यं दुर्गतवेश्मवत् । दध्यौ च न भवेद्राज्यं, कोशहीनं विनक्ष्यति ॥१९५॥ अथ कोषकृतेऽकार्षी-च्चाणिक्य: कूटपाशकान् । रत्नस्थालं पुरस्कृत्य,
॥
७
॥
१. गुरवः ।
Page #59
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
स्वनरं रन्तुमासयत् ॥१९६॥ सोऽवदद्येन जीयेऽहं, रत्नस्थालस्य स प्रभुः । दद्यादेकं स दीनारं, यः पुनर्जीयते मया ॥ १९७॥ रमन्ते " बहवस्तेन, सार्द्धं लोभेन किं पुनः । जीयते न स केनापि, स्ववशंवदपाशकः ॥१९८॥ चाणिक्येनाथ विज्ञाय, कोशपूर्त्तिश्चिरादितः । उपायान्तरमासूत्रि, शीघ्रं कोशप्रदं ततः ॥ १९९ ॥ पाययामि यथा मद्यं, सर्वानपि कुटुम्बिनः । गृहसारं निजं येन, सर्वमावेदयन्ति ते ॥२००॥ यतः क्रुद्धस्य रक्तस्य, व्यसनाऽऽपतितस्य च । मत्तस्य प्रियमाणस्य, सद्भावः प्रकटो भवेत् ॥ २०९॥ इति निश्चित्य चाणक्यः समाहूय कुटुम्बिनः । मद्येन मदयित्वा तान्, सद्भावं ज्ञातुमूचिवान् ॥ २०२॥ द्वे वस्त्रे धातुरक्ते मे, त्रिदण्डं स्वर्णकुण्डिका । वर्त्तते च वशे राजा, होलां वादयतात्र मे ॥२०३॥ तच्चाणिक्योक्तमाकर्ण्य, ते सर्वेऽपि कुटुम्बिनः । गर्वतः स्वस्वसर्वस्व -मेकैकानुष्टुभाऽभ्यधुः ॥२०४॥ सहस्रयोजनं मार्गं, गच्छतो मत्तदन्तिनः । पदे पदे वित्तलक्षं, होलां, वादयतादत्र मे ॥ २०५ ॥ तिलाढकस्य सुप्तस्य, सुनिष्पत्तिं गतस्य च । तिले तिले वित्तलक्षं, होलां, वादयतात्र मे ॥ २०६ ॥ नद्याः प्रावृषि पूरेण, वहन्त्याः पालिबन्धनम् । एकाहम्रक्षणैः कुर्वे, होला वादयात्र मे ॥२०७॥ जात्यानां च किशोराणा-मेकाहप्राप्तजन्मनाम् । छादयाम्यंशकेशैद्य, होलां वादयतात्र मे ॥२०८॥ शालिप्रसूर्ति गर्दभ्यौ, द्वे रत्ने मम तिष्ठतः । छिन्नछिन्नरुहे नित्यं, होलां वादयताऽत्र मे ॥ २०९॥ अप्रवासी वश्यभार्यः, सहस्रद्रविणोऽनृणः।
१. आकाशं । २. श्वेतवनस्पती ।
Page #60
--------------------------------------------------------------------------
________________
सुगन्धाङ्गो, होला वादयतात्र मे ॥२१०॥ एवं विज्ञाय तद्भावं, ते चाणिक्येन निर्मदाः | आढ्या धनममाय॑न्त, यथौचित्येन 1. धीमता ॥२११। एकयोजनगामीभ-पदमित्याऽर्थलक्षकाः । तथैकतिलजतिल-मितान् शतसहस्रकान् ॥२१२॥ एकाहस्रक्षणाज्यं ।
चै-कहाश्वान्मासि मासि च । कोष्ठागारभृतः शालीं-श्चाणिक्याय ददुश्च ते ॥२१३॥ एवं संपूर्य कोशौघान्, कोष्ठागाराणि निर्वृतः । चाणिक्यः कृतकर्त्तव्यो, राज्यं राजेव शा स्ति सः ॥२१४॥ हारेणेव विहारेण, स्फुरन्मुक्तानुषङ्गिणा । तत्र प्रसाधयन्तः क्ष्मा-मीयुर्विजयसूरयः ॥२१५॥ क्षीणजङ्घाबलास्ते च, वृद्धावासं चिकीर्षवः । ज्ञात्वा च भाविदुर्भिक्षं, शैक्षमात्मपदे व्यधुः ॥२१६॥ विद्याद्यतिशयास्तस्य, रहस्याख्यन्निधीनिव । गच्छं समर्प्य प्राहेषुः, सुभिक्षभृति, 'नीवति ॥२१७|| गुरुस्नेहानुरागेण, कृत्वा तदृष्टिवञ्चनम् क्षुल्लकद्वितयं त्वागा-निर्वृत्त्य गुरुसन्निधौ ॥२१८॥ गुरुणाऽभिहितौ वत्सौ ! युक्तं नैतदनुष्ठितम् । पतिष्यत्यत्र है। दुष्कालः, कराल: कालसोदरः ॥२१९॥ ऊचे ताभ्यां न नौ तत्र, प्रतिभाति प्रभून् विना । तदत्रावां सहिष्याव:, सर्व पूज्याऽन्तिके स्थितौ ॥२२०॥ एवं च सति तत्रागाद्, दुर्भिक्षं द्वादशाब्दकम् । कृतान्तस्य कृतोत्साहं, दानधर्मस्य मान्द्यकृत् ॥८॥ ॥२२१॥ यत्रान्नमुदरे रत्न-निधायं विनिधीयते । सर्वैः परस्परं लोकै-नित्यं कस्याप्यपश्यतः ॥२२२॥ तदा दुर्भिक्षराजेन, वाञ्छतैकातपत्रताम् । रङ्कराजा न्ययोज्यन्त, निजमाण्डलिका इव ॥२२३॥ उत्तिष्ठन्त्युपविष्टाश्च, न भिक्षाका गृहे गृहे ॥ दुःकालक्षितिपालस्य, भट्टपुत्रा इवोत्कटा: ॥२२४|| एवंविधे च काले यल्लभन्ते शुक्लवासाः १. करोति । २. अलंकुर्वन्त । ३. देशे ।
Page #61
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
2. गुरवः क्वचित् । भव्यं भक्ष्यं तयोस्तत्त-द्यच्छन्ति प्रतिबन्धतः ॥२२५॥ क्षुल्लकाभ्यां ततोऽचिन्ति विभात्येतन्न सुन्दरम् । यतो गुरुषु + सीदत्स, का गतिर्नो भविष्यति ॥२२६।। कुलं येन सनाथं स, पुमान् यत्नेन रक्ष्यते । तारकाः स्युः किमाधारा-स्तुम्बे नाशमुपेयुषि
॥२२७।। चलद्दन्ते गतमदे, जराजर्जरितेऽपि च । सनाथं सर्वथा नूनं, यूयं यूथपतौ सति ॥२२८॥ तत्पूज्यैर्नव्यसूरीणां, दीयमानस्तदा
निशि । श्रुतोऽस्त्यञ्जनयोगो यः, कुर्वस्तमिह संप्रति ॥२२९॥ इत्यालोच्य कृतस्ताभ्यां, योगः सिद्धश्च तेन च । भूत्वाऽदृश्यौ गतौ - चन्द्रगुप्तेन सह जेमितुम् ॥२३०॥ तमालोक्य च भुञ्जानं, पार्श्वयोरुपविश्य च । भुक्त्वा यातौ तथैवाथ, भुञ्जाते ते दिने दिने ॥२३॥
राजाऽन्यदिनमानेन, भक्ते भुक्तोद्धते सति । अजीर्णभयतो वैद्यैः, सपद्युत्थाप्यते स्म सः॥२३२।। एवं चैकस्य भोज्या, भुज्यमानैर्जनैस्त्रिभिः । अतृप्यन् कृशतां याति, राजा वक्ति ह्रिया न च ॥२३३।। कृष्णपक्षेन्दुवच्चन्द्र-गुप्तं काय॑जुषं ततः । पप्रच्छ चणिसूर्वत्स !, द:काल: किं तवाऽपि हि ॥२३४॥ स ऊचे नाऽऽर्य ! तृप्यामि, चाणिक्योऽचिन्तयत्ततः । अव्यक्तः कोऽपि सिद्धोऽस्याऽऽहारं हरति निश्चितम् ॥२३५।। द्वितीयेऽन्यैष्टिकञ्चूर्णः, कीर्णो भोजनमण्डपे । द्वयोर्बालकयोस्तत्र, पदपङिक्तस्ततोऽभवत् ॥२३६।। निश्चिकाय तया मन्त्री, नूनं सिद्धाञ्जनाविमौ । द्वारं बध्वा ततस्तत्र, सद्यो धूममकारयत् ॥२३७॥ धूमेन गलतोरक्ष्णोरश्रुभिः क्षालितेऽञ्जने । दृष्टौ नृपस्य पार्श्वस्थौ, भुञ्जानौ क्षुल्लकावुभौ ॥२३८॥ आभ्यां विटालितोऽस्मीति, राजाऽभूद् दुर्मना मनाक् । मा भूच्छासनहीलेति, तमेनं स्माह धीसखः १. मोहात् ।
Page #62
--------------------------------------------------------------------------
________________
BRISHA
॥२३९॥ कालुष्यं वत्स ! किं धत्से, शुद्धिरद्यैव तेऽभवत् । यद्बालयतिभि: सार्द्ध, भुक्तोऽस्येकत्र भाजने ॥२४०॥ क: साधुभिः समं भोक्तु-मेकत्र लभते गृही । ततस्त्वमेव पुण्यात्मा, सुलब्धं जीवितं च ते ॥२४१॥ न तु दुर्गतिं लभन्ते, भुञ्जाना ये महर्षयः । तैः समं भोजनादद्य, श्लाघनीयोऽसि कस्य न ॥२४२।। एते हि त्रिजगद्वन्द्या:, कुमारब्रह्मचारिणः । एतत्पादरजोऽपीह, पावनेभ्योऽपि पावनम् ।।२४३॥ चन्द्रगुप्तं प्रबोध्यैवं, क्षुल्लकौ तौ विसृज्य च। चाणिक्योऽप्यनु तत्रागा-दुपालम्भं ददौ गुरोः ॥२४४॥ प्रभो! भवद्विनेयावप्येवं यत्कुरुतस्ततः । अन्यत्र कुत्र चारित्रं, पवित्रं प्राप्स्यतेऽधुना । २४५|| गुरुणा भणित: सोऽथ, चाणिक्य ! श्रावको भवान् । मोदिष्यते त्वया स्वस्थः, स श्रावकचर्णश्चणी ॥२४६॥ प्राप्तोत्कर्षेऽपि दुःकाले, प्राप्तोत्कर्षे च वैभवे । तवैदृक्षान्महादानाद्, भवाम्भोधिन दुस्तर: ॥२४७। अत एवाखिलो गच्छ:, प्रैषि देशान्तरं मया । त्वादृशं श्रावकमिह, मत्वा कल्पद्रुमायितम् ।।२४८॥ क्षुल्लकद्वयमप्येत-द्यदेवं वर्त्तते मम । श्रावकस्य प्रसिद्धिस्ते, भविष्यति महीयसी ॥२४९॥ शिष्यावपि गुरु: स्माह, युवाभ्यां किमहो कृतम् । त्याज्यो हि साधुभिर्मात्मा, महत्यपि परीषहे ॥२५०॥ करिण: करिसट्टे, निष्कस्य कषपट्टके । व्यसने सात्त्विकानां च, सारत्वं ज्ञायते खलु ॥२५॥ क्षमयामासतुः शिष्यौ, तत: स्वाग: प्रणम्य तौ । करिष्याव: पुनर्नैवे, प्रभो ! मिथ्याऽस्तु दुष्कृतम् ॥२५२॥ चाणिक्योऽप्येतदाकर्ण्य, लज्जितो गुरुमूचिवान् । प्रभोऽनुशास्तिना वाऽहं, भवाम्भोऽस्त्वयोद्धृतः ॥२५३।। इतः प्रभृति मरेहे, विशुरशनादिभिः । अनुग्रहः सदा कार्यो, निस्तार्योऽहं प्रमद्वरः ॥२५४॥ इयन्त्यहानि भक्ताद्यै-रुपष्टम्भः कृतो न यत् । तन्मे प्रसद्य शिष्याणोः, क्षमणीयं १ धुर्यः। २ शिक्षानौकया।
॥९॥
Satuatia
Page #63
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
क्षमाधनैः ॥२५५॥ इत्युक्त्वा गुरुमानम्य, चाणिक्यो जग्मिवान् गृहम् । क्षुल्लकावपि तद्नेहे-ऽन्नाद्यं जगृहतुः सुखम् ॥२५६॥ • ज्ञात्वाऽन्येधुश्चन्द्रगुप्तं, मिथ्यादृष्टिप्रतारितम् । स्वपितेव प्रियाकर्तु-मन्वशात्तं चणीप्रसूः ॥२५७।। अमी पाखण्डिनो वत्स ! जीविका) धृतव्रताः । दुःशीला नि:कृपा: पापा, नामाऽप्येषां न गृह्यते ॥२५८॥ छायाऽप्येषां परित्याज्या, बिभीतकतरोरिव । एतत्पूजादिवार्ता तु, श्रुत्योस्तप्तत्रपूयते ॥२५९॥ कषायविषयाराति-राजधानीष्वधर्मिषु । भस्मनीव हुतं वत्स, दानमेतेषु जायते ॥२६०॥ एते स्वं च स्वभक्तं च, मूर्खनिर्यामका इव । पातयन्ति भवाम्भोधौ, तदेतांस्त्यज पापवत् ।।२६१|| तच्छ्रुत्वा स्माह मौर्योऽपि, वन्दीर्मे मस्तकोपरि । परमीदृक्रियैषां व-स्ततोऽध्यक्षाऽथवा श्रुता ।।२६२॥ चाणिक्य: स्माह दुर्वृत्त-मेषां मे सर्वदा स्फुटम् । त्वामपि ज्ञापयिष्यामि, प्रत्यक्षीकृत्य तत्तथा ॥२६३।। आजूहवदथाऽन्येद्यु-मन्त्री पाखण्डिनोऽखिलान् । आत्मीयात्मीयधर्मस्य, कथनाय नृपाग्रतः ॥२६४॥ विजनेऽन्त:पुरासन्ने, स्थानेऽध्यासयति स्म तान् । तत्र चाऽक्षेपयल्लोष्ट-चूर्णं प्राक् सुसमं सुधीः ॥२६५॥ यावद्राजागमं ते च, सर्वेऽप्यविजितेन्द्रियाः। उत्थाय जालिकद्वारै-रेक्षन्त नृपवल्लभाः ॥२६६॥ दृष्ट्वा च नृपमायान्तं, धृत्वा मुद्रामुपाविशन् । स्वं स्वं धर्ममथाख्याय, राज्ञो जग्मुर्यथागतम् ॥२६७॥ चाणिक्योऽथ नरेन्द्रस्य, लोष्टचूर्णोपरि प्रधीः । तत्पादप्रतिबिम्बानि, तत्र तत्र प्रदर्शयन् ॥२६८॥ उवाच पश्य स्त्रीलोला, एते यावत्त्वदागमम् । अन्त:पुरं तवैक्षन्त, स्थित्वा, स्थित्वोपजालिकम् ॥२६९।। चन्द्रगुप्तोऽपि तदृष्ट्वा, तेषां दौःशील्यचेष्टितम् । विरक्तिमगमत् सद्यः, सत्यलीकाङ्गनास्विव ॥२७०॥ लोष्टचूर्णं समीकृत्य, तत्तत्रैव सिताम्बरान् । अध्यासयद् द्वितीयेऽह्नि, तथैवाऽऽहूय धीसखः ॥२७१॥ ध्यानमौनपरास्तेपि, मुनीन्द्रा: स्वीयमुद्रया । जितेन्द्रियतया तस्थुः, स्थानस्था एव बिम्बवत् ॥२७२॥ आगतस्य
Page #64
--------------------------------------------------------------------------
________________
च भूभर्तु-र्धर्ममाख्याय तेऽप्यगुः । ईर्यासमितिसंलीनाः, साम्यवासितचेतसः ॥ २७३॥ चाणिक्योऽथाऽब्रवीच्चन्द्रगुप्तं पश्य महीपते ! । पदान्येषां मुनीन्द्राणां दृश्यन्ते नात्र कुत्रचित् ॥ २७४॥ नामी प्रेक्षन्ते ते स्त्रैण मत्रागत्य जितेन्द्रियाः । स्त्रैणे हि तृणधीरेषां, सिद्धिश्रीसङ्गमार्थिनाम् ॥२७५॥ सुसाधुषु दृढा भक्ति - श्चन्द्रगुप्तस्ततः परम् । दृष्टशुद्धसमाचारः, संजज्ञे परमार्हतः ॥ २७६ ॥ चाणिक्योऽन्येद्युरादध्यौ, कश्चित्तौ क्षुल्लकाविव । यद्यदृश्यो विषं राज्ञे दद्यात् तत् स्यान्न शोभनम् ॥ २७७॥ विमृश्येति स राजानं, विषमिश्रितमोदनम् । सहमानं सहमानं, भोजयामास नित्यशः ॥२७८॥ राज्ञश्चाऽस्ति महादेवी, धारिणी गर्भधारिणी । तस्याः समं नृपेणैक स्थोऽभूद् भुक्तिदोहदः ॥२७९॥ साऽथाऽभूत्तदसंपतौ, चन्द्रलेखेव दुर्बला । विलोक्य तादृशीं तां च, पृच्छति स्म महीपतिः ||२८०॥ किं ते न पूर्यते किञ्चित्, किं वाऽऽज्ञां कोऽप्यखण्डयत् । किं केनाऽप्यभिभूता वा, यदेवं देवि ! दुर्बला ॥२८१॥ साऽवादीन्नैककोऽप्येषां, हेतुः कोऽप्यस्ति किं पुनः । त्वया सहैकस्थाले मे, भोक्तुं देवाऽस्ति दोहदः ॥ २८२॥ राज्ञोचे देवि । विश्वस्ता, भव श्वः पूरयिष्यते । सह भोक्तुं द्वितीयेऽह्नि, तामथाजूहवन्नृपः ॥२८३॥ चाणिक्यः स्माह मा दास्त्वं, वत्स राज्यै स्वभौजनम् । यतस्तवाऽयमाहारः, सर्वोऽस्ति विषभावितः ॥२८४॥ ततो दिने दिनेऽप्यस्यां मार्गयन्त्यां नृपोऽन्यदा । अनागच्छति चाणिक्ये, ददौ कवलमेककम् ॥ २८५॥ तं यावदत्ति सा देवी, चाणिक्यस्तावदागतः । दृष्ट्वा च स्वादयन्तीं ता-माः किं चक्रे स्ववैरिणी ॥ २८६॥ सर्वनाशे समुत्पन्ने, ह्यर्द्धं त्यजति पण्डितः । द्वयोः प्राप्ते विषान्मृत्यौ, जीवयाम्यहमेककम् ॥२८७॥ जल्पन्नित्युदरं तस्या, विदार्य क्षुरिकाकरः । रोहणोर्व्या रत्नमिव, पुत्ररत्नं तदाऽकृषत्
॥ १० ॥
Page #65
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
॥२८८॥ कृत्वा घृतादिमध्ये तं दिनान्यूनान्यपूरयत् । तज्जनन्याश्च धारिण्या, मृतकार्यमकारयत् ॥२८९॥ तमश्नन्त्याश्च मातुस्त-द्विन्दुर्मूर्म्यपतच्छिशोः। नोदगुस्तत्प्रदेशेऽथ, केशाः शस्यमिवोषरे ॥ २९०॥ अत एवाभिधां तस्य, बिन्दुसार इति व्यधुः । वर्द्धमानोऽथ सोऽधीयान् (?), शशीवाऽभूत् कलामयः ॥ २९९ ॥ अन्यदोपरते राज्ञि बिन्दुसारोऽभवन्नृप । ववृधेऽथ प्रतापेन, निदाघाऽर्क इवानिशम् ॥२९२॥ शिष्यमाणो मुहुः सोऽपि धात्र्या मात्रेव नित्यशः । आराधयति चाणिक्यं, चन्द्रगुप्त इवापरः ॥२९३॥ सुबन्धुनान्यदैकान्ते, राजोचे नन्दमन्त्रिणा । अस्थापितोऽपि मन्त्रित्वे, देव ! किञ्चित् करोम्यहम् ||२९४|| यद्यप्यस्मद्गिरः स्वामि- न्नार्घंत्यत्र तथापि हि । पट्टस्यास्य हितं वक्तुं, जिह्वा कण्डूयते मम ॥ २९५॥ य एष देव ! चाणिक्यो, मन्त्रीशोऽस्त्यतिदारुणः । विंदार्योदरमेतेन, भवन्माताऽप्यमार्यत ॥२९६॥ ततः स्वात्माऽपि यत्नेन, रक्षणीयस्त्वया नृप ! । सोऽथ पप्रच्छ तद्धात्रीं, साऽप्यवादीदभूदिदम् ||२९७|| ततः क्रुद्धः स चाणिक्ये-न प्रायासीत् पराङ्मुखः । खलप्रवेशं विज्ञाय, चाणिक्योऽपि गृहं गतः ॥२९८॥ अलं प्रत्याय्य पृथुकं, किमारब्धेन मेऽधुना । अवश्यमेव मर्त्तव्ये, मर्त्तव्यं किमशम्बलैः ॥ २९९ ॥ इति ध्यात्वा परित्यज्य, राज्यकाङ्क्षां निजं धनम् । चाणिक्येनौप्यताशेषं, सप्तक्षेत्र्यां सुबीजवत् ॥३००॥ अथेष्टस्वजनादीना मौचित्येनोपकृत्य च । अनाथदीनदुःस्थानां, दानं दत्त्वानुकम्पया ॥३०१ ॥ विचार्य वर्यया बुद्ध्या, प्रतिकारक्षमं रिपोः । पत्रकं गन्धचूर्णं च, मध्यान्मध्ये निधाय च ॥ ३०२ ॥ गत्वा बहिः करीषान्तः, संस्थानस्थण्डिलेन वा । विधायानशनं
१ बालं ।
Page #66
--------------------------------------------------------------------------
________________
SSSSSSS
तस्था-विङ्गिगनीमरणेच्छया ॥३०३॥ तच्चाकर्ण्य नृपो धात्र्या-ऽभ्यधायि ननु वत्स ! किम् । अवज्ञातो महामात्यः, प्राणदो राज्यदश्च ते॥३०४|| तत्सर्वं तन्मुखाच्छ्रुत्वा, स्वरूपं भूपतिस्तदा। तत्र गत्वा पदोलन-श्चाणिक्यस्माह भक्तिमान्॥३०५॥ अज्ञानेनास्यवज्ञात-स्तात मा मां ततस्त्यज । पुरीषमुत्सृजत्यके, डिम्भश्चेत्त्यज्यते स किम् ? ॥३०६॥ तत्प्रसीद गृहानेहि । शाघि साम्राज्यमात्मनः । स ऊचे वत्स पर्याप्तं, यत्संप्रत्यनशन्यहम् ॥३०७॥ ततो राजा वलित्वाऽगा-इतसर्वस्ववद्रुदन् । हाऽभूवमकृतज्ञोऽह-मिति स्वंहीलयन्मुहुः ॥३०८॥ दध्यौ सुबन्धुर्यद्येष, कथञ्चन निवर्तते । समूलकाषं मद्वर्ग, कषत्येव ध्रुवं ततः ॥३०९॥ विचिन्त्येति तत: साश्रु-पमूचे सगद्गदम् । देवाविमृश्यकृत्वेना-नर्थोऽभूदेष दैवतः ॥३१०॥ देवाज्ञाया तदेतर्हि, साम्यनिर्मप्रचेतसः । चाणिक्यस्य सपर्यायै-र्भवावृद्धिं करोम्यहम् ॥३११|| ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृत्वाऽर्चा न्यस्य चोपान्तं, धूपाकारं गत: कुधीः ॥३१२॥ चाणिक्योप्यग्निना तेन, तप्यमानो महामनाः । भावनां भावयामास, दुष्कर्मग्रसनोरगीम् ॥३१॥अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपिच्छले।रेजीवाऽतीवबीभत्से, वपुषि प्रेम मा कृथाः ॥३१४॥ द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किञ्चित्रामुव्रजत्यपि ॥३१५॥ या: सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया। तासामसौ न लक्षांशे-ऽप्याग्नेयी वेदनाऽस्ति ते ॥३१॥ अन्वभूयन्त तिर्यक्त्वे, यास्त्वयाऽनेकश: पुरा । ता: साक्षादिव तिर्यक्षु, पश्यन् पीडां सहाऽग्निजाम् ॥३१७॥ मनुष्य: प्राप्तधर्मा च, यावजीवसि जीव है। प्रस्थानस्थोज़ १ सेवा।
॥११॥
Page #67
--------------------------------------------------------------------------
________________
+S
+
+
संप्रतिनृपतिचरित्रम् ॥
सुमना-स्तावदर्हद्वचः स्मर ॥३१८॥ एक उत्पद्यते जीवो, म्रियतेऽप्येक एव हि । संसारऽपि भ्रमत्येकः, प्राप्नोत्येकश्च निर्वृतिम् ॥३१९॥ ज्ञानश्रद्धानचारित्राण्येवाहं श्रद्दधेऽधुना । यावज्जीवमितः सर्वे, व्युत्सृष्टा भवदोहदा: ॥३२०|| मया हिंसामृषावाद-स्तेयाब्रह्मपरिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातस्त्रिधाऽधुना ॥३२१॥ क्षमयामि सर्वजीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, 3 मम न केनचित् ॥३२२॥ यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वांस्तान, साक्षीकृत्यार्हतादिकान् ॥३२३॥ छदस्थो मूढचित्तो य-जीव: स्मरति वा न वा। मत्यक्षात्तत्र सर्वत्रे-दानी मिथ्याऽस्तु दुष्कृतम् ॥३२वा एवं स्वदुष्कृतं निन्दन् सुकृतं चानुमोदयम् । सिद्धसोपानदेशीयं, चतुःशरणमाश्रितः॥३२५॥ सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम्।प्रतलीकृतदुष्कर्मा, चाणिक्य:स्वर्गमीयिवान् ॥३२६॥ सुबन्धुना नृपोऽन्येधु-य॑ज्ञप्यत यथा मम । देव प्रसीद चाणिक्य-वेश्मदानानृपोऽप्यदात् ॥३२७॥ गत: सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवाऽपवरकं, पिहितिद्वारमैक्षत ॥३२८॥ भविष्यत्यत्र सर्वस्व-मित्यसौ चिन्तयंस्ततः । द्वारमुद्घाटयामास, मजूषामथ दृष्टवान् ॥३२९॥ अरेऽस्यां साररत्नानि, भविष्यन्तीति चिन्तया । भित्त्वा तालकमुद्घाट्या-पश्यन्धसमुद्गकम् ॥३३०॥ हुं जाने बीजकान्यत्र, भावीनीति विभावयन् । तमप्युद्घाट्य पश्यन्न-पश्यद्न्धान् सपत्रकान् ॥३३॥ ततोऽतिसुरभीन् गन्यां-स्तमाघ्रायाऽथ पत्रकम् । वाचयन् ददृशे तत्र, गन्धाघ्राणोत्तरां क्रियाम् ॥३३२॥ एतानाघ्राय यो गन्धान् । जलं पिबति शीतलम् । भुंक्ते सर्वरसं भोज्य-मधः कृतसुधं सुधीः ॥३३।। कर्पूरकुसुमादीनां, गन्धं सुरभि जिघ्रति । निरूपयति रूपाणि, मनोहारीणि सस्पृहः ॥३३॥
Page #68
--------------------------------------------------------------------------
________________
EN वेणुवेणुरवोन्मिश्राः । श्रृणोति कलगीतिका:। सविलासाङ्गनासङ्ग-लालसो बोभवीति च ॥३३५।। किं बहूक्तेन पञ्चानां, विषयाणां मनोरमम् ।
भजत्येकमपि क्षिप्रं, जायते स यमातिथिः ॥३३६॥ यस्तु मुण्डितमुण्डास्य:, प्रान्ताशी मलिनांशुकः । अस्नानी मुनिवृत्त्यैव, वर्त्ततेऽत्र स जीवति ॥३३७॥ तदर्थप्रत्ययायाऽथ, नरः कश्चित् सुबन्धुना । गन्धानाघ्राय सर्वाक्ष-सौख्यैरायोजितो मृतः ॥३३८॥ सोऽथ दघ्यौ धियं धिङ् मे, धीमांश्चाणिक्य एव हि । यन्मृतेनाऽपि तेनाऽह-मेवं जीवन्मृतः कृतः ॥३३९॥ मुनिवेषस्तत: स्थित्वा, नटवद्भाववर्जितः । अभव्य: पातकी सोऽथ, भवेऽनन्ते भ्रमिष्यति ॥३४०॥ राज्ञश्च बिन्दुसारस्य, कुर्वतो राज्यमुज्ज्वलम् । पृथिवीतिलकाख्याया, महादेव्याः सुतोऽभवत् ॥३४१॥ सच्छायः सुमनोरम्यः, सदालिप्रियतां गतः । अशोकश्रीरशोकश्री:, " कौतुकं सफलोदयः ॥३४२॥ सोऽथाधीयन्नविश्रान्तः सङ्क्रान्तनवयौवन: यौवराज्यपदे राज्ञा, विहितो गुणवानिति ॥३४३॥ क्रमादुपरते राज्ञि, सामन्तसचिवादिभिः । स एव स्थापितो राज्ये, राज्यधूर्वहनक्षमः ॥३४४॥ कुणाल इति तस्यापि, तनुभूः पुण्यभूरभूत् । जातमात्रोऽपि यः पित्रा, यौवराज्यपदे कृतः ॥३४५॥ मा भूद्विमातृकस्यास्य, विमातृभ्योऽत्र किञ्चन । इत्यालोच्य च भूपाल:, कुणालं पुत्रवत्सलः ॥३४६॥ चतुरङ्गचमूयुक्तं, प्रधानामात्यसङ्गतम् । कुमारं भक्तिदत्ताया-मवन्त्यां प्रेषयत् पुरि ॥३४७॥ स्नेहातिशयतस्तत्र भूपति: प्रतिवासरम् । स्वहस्तलिखिताल्लेखान् प्राहिणोति स्म सादरम् ॥३४८॥ ज्ञात्वाऽन्येद्यु: कलायोग्यं कुमारं मन्त्रिणं प्रति । अधीयतां नः पुत्रोऽय-मिति लेखेऽलिखन्नृपः ॥३४९॥ अनुद्धानाक्षरं तं चा-ऽसंवत्यैव महीपतिः । तत्रैव स्थानके मुक्त्वा, गतवान् देहचिन्तया ॥३५०॥ राज्ञी काचिच्च तं दृष्ट्वा, दध्यौ १ मुने।
॥ १२॥
Page #69
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
कस्य कृते स्वयम् । लेखं लिखति राजेन्दु-रेवमत्यन्तमादृतः ॥३५१।। ततस्तं वाचयित्वा सा, राज्यमिच्छु: स्वसूनवे । दत्वा बिन्दुमकारस्य तथैव तमतिष्ठिपत ॥३५२॥ अभ्येयुषा नरेन्द्रेण, कथञ्चिद् व्यग्रचेतसा । संवाऽप्रतिवाच्यैव, लेख: प्रैषि विमुद्रय च ॥३५३॥ कुमारोऽपि र समासाद्य, तं वाचयितुमार्पयत् । वाचयित्वा मनस्येव, स तु मौनेन तस्थिवान् ॥३५४॥ अथौच्यत कुमारण, किं न वाचयसि द्रुतम् । तथाप्यजल्पतस्तस्मात, स्वयमादाय वाचितः ॥३५५॥ अन्धीयतानः पुत्रोऽय-मित्यालोक्याऽऽह वाहकान् । मौर्यवंशभुवां राज्ञां, नाऽऽज्ञा केनापि खण्डयते ॥३५६॥ तल्लेखार्थ करिष्येऽहं, मन्त्रिणोऽथ तमभ्यधुः । कार्य देव ! पुनर्दृष्ट्वा, स ऊचे किं विमर्शनैः ॥३५७॥ इत्युक्त्वा सहसैवासौ, सुतप्ताय:शलाकया। भवितव्यतयैवोक्तः, स्वयमानञ्ज चक्षुषी ॥३५८॥ तच्चाकर्ण्य नृपः सद्यः, पतितो दुःखसागरे । चिन्तयामास धिगहो, दुर्गम दैववल्गितम् ॥३५९॥ अन्यथा चिन्त्यते हर्षो-च्छालमूर्खालमानसैः । जायते चाऽन्यथा सैष, कार्यारम्भो विधेर्वशात् ॥३६०॥ यदेव कुरुते दैवं, तदेव भवति ध्रुवम् । इदं करिष्यते नेद-मिति चिन्ता वृथा नृणाम् ॥३६१॥ ततस्तस्य ददौ । ग्राम, राज्यमन्धो हि नाऽर्हति । दत्तमुज्जयिनीराज्यं, तद्विमातृसुतस्य तत् ॥३६२॥ पारंपर्येण च ज्ञात्वा, तद्विमातृविजृम्भितम् । कुणालो हृदये दायान् दत्ते घृष्टः करोति किम् ॥३६३॥ अथ तत्र स्थितो ग्रामे, नि:कर्माऽल्पपरिच्छदः । गतिप्रसक्त्या देवस्य, दिवसानस्ति पूरयन् ॥३६४॥ अत्राऽन्तरे स रकात्मा, तावद्धर्मप्रभावतः । गर्भ कुणालभार्यायाः, समुत्पेदे स्फुरच्छ्यिः ॥३६५॥ मासद्वये व्यतिक्रान्ते, देवगुर्वादिपूजने । अभवद्दोहदस्तस्याः, कुणालेन च पूरितः ॥३६६॥ तनयं जनयामास, पूर्णेष्वथ दिनेषु सा । वर्द्धित: प्रियदास्या च, १ दवरिकया।
Page #70
--------------------------------------------------------------------------
________________
कुणालः पुत्रजन्मना ॥३६७॥ ततो विमातुर्विफलं, करोम्येष मनोरथम् । गृह्णामि तन्निजं राज्यमिति ध्यात्वा तदैव सः ॥३६८॥ कुणालो निर्ययौ ग्रामात्, पाटलीपुत्रमासदत् ॥ अगायच्च तदा गोष्ठयां, राजमार्गसमीपगः ॥३६९॥ तस्यातिस्वरसौन्दर्य-रश्मिनेव नियन्त्रितः । तत्र यो यः संचचार, नि:प्रचारः स सोऽभवत् ॥३७०॥ रञ्जितस्तद्गुणैः सर्वः, शशंसैकमुखो जनः । हाहाहूहू प्रभृतिका-नमस्तास्यैव शिष्यकान् ॥३७॥ अभवत्तद्गुणोल्लापः, सभायां भूपतेरपि । आजूहवत्तं राजापि, कौतुकं कस्य नोऽद्भुते ॥३७२॥ सोऽप्यथागत्य राजाग्रे, जवन्यन्तरितो जगौ । राजानो येन पश्यन्ति, नाऽजिनो विकलामकान् ॥३७३॥ तस्याऽतिशायिना तेन, तुष्टो गीतेन गोपतिः । तमूचे भो वृणु वरं, सोऽपि गीत्यैव गीतवान् ॥३७४॥ प्रपौत्रश्चन्द्रगुप्तस्य, बिन्दुसारस्य नप्तकः । अशोकत्रीतनूजोऽन्धः, काकिणीमेष याचते ॥३७५॥ तच्छ्रुत्वाऽमुशताश्रूणि, जक्नीमपनीय ताम् । कुणालमङमारोप्य प्रोचेऽल्पं वत्स ! याचितम् ॥३७६॥ अथोचे मन्त्रिणा तत्र, नास्त्यल्पं देव ! याचितम् । राज्यं हि राजपुत्राणां, काकिणीत्यभिधीयते ॥३७७॥ राजोचे राज्यमस्यैव, संकल्पितमभून्मया । परं दैवमभूद्वामं, तत् कथं दीयतेऽस्य तत् ॥ ३७८॥ कुणाल: स्माह मत्पुत्र-स्तात ! राज्यं करिष्यति । राजाऽवोचत् कदाऽभूत्ते, पुत्र: स स्माह संप्रति ॥३७९॥ संप्रतीत्यभिधां तस्य, ततश्चक्रे तदैव राट् । दशाहोऽनन्तरं तं चाऽऽनाय्य राज्यं निजं ददौ ॥३८०॥ गत: क्रमात् परां प्रौढिं, भरतार्द्धमसाधयत् । अप्यनार्यान् जनपदान्, स्ववशीकुरुते स्म सः ॥३८१॥ संप्रते:
॥१३॥
१. कुणालः।
Page #71
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
साधिताशेषक्षोणीचक्रस्य चक्रिवत् । उज्जयिन्यामुज्जयिन्यां, पुर्यामाजग्मुषोऽन्यदा ॥३८२॥ जीवितस्वामिप्रतिमा, नन्तुं संयमयात्रया । आजग्मतुः क्रमादायों, महागिरिसुहस्तिनौ ॥३८३॥ तदानीं चान्तरकारीन्, जिगीषोरिव निर्ययौ । स्वननिस्वानवद्वाद्यै-जर्जीवितस्वामिनो रथः ॥३८४ा महागिरिसुहस्तियां, सजेन च परिष्कृतः । पुर्यामस्खलित: स्वैर, भ्राम्यन् प्राकाम्यसिद्धवत् ॥३८५।। आजगाम नरेन्द्रस्य, सौधद्वारं महोत्सवैः । गवाक्षस्थ: क्षितीशोऽपि, प्रेक्षताऽऽर्यसुहस्तिनं ॥३८६॥ दध्यौ विलोक्य तं चैवं, काऽप्येनं दृष्टपूर्व्यहम् । परं दृष्टचरः कुत्रे-त्यामृशन् मूर्छयाऽपतत् ॥३८७॥ अथासन्नैः परिजनैः संसिक्तश्चन्दनादिभिः । वीजितस्तालवृन्ताद्यैः, स्मृतप्राम्जातिरुत्थितः ॥३८८॥ ततस्तदैव तं ज्ञात्वा, स प्राग्भवगुरुं सुधीः । गत्वा तत्रानमद्भक्त्या, पप्रच्छ च कृताञ्जलिः ॥३८९॥ किं फलं भगवनर्हद्धर्मकल्पमहीरुहः । अवोचस्ते फलं राज-लाभ: स्वर्गापवर्गयोः ॥३९०॥ पुनरूचे सं किं पूज्या, अव्यक्तव्रतजं फलम् । गुरवोऽप्यभ्यधुर्भूप, ! भूपतित्त्वादिकं फलम् ॥३९१॥ ततः प्रत्ययितो राजा-ऽवोचज्जानीत मां न वा । गुरुः श्रुतोपयोगेन, विज्ञाय नृपमभ्यधात् ॥३९२॥ सुष्ट्रपलक्षयामस्त्वां, शिष्यो नः प्राग्भवे भवान् । ततो हर्षप्रकर्षेण, वन्दित्वा सोऽवदद् गुरून् ॥३९३|| भवभ्रमपरिश्रान्त-जन्तुविश्रामपादप !। कारुण्यामृतजीमूत, श्रुतरत्नमहोदधे ! ॥३९॥ तदानीं यदि मे स्वामित्राकरिष्यत् कृपां भवान् । ततोऽहं क्षुत्पिपासाऽऽा-ऽगमिष्यं क्वापि दुर्गतौ ॥३९५॥ भक्त्पादप्रसादेन, साम्राज्यमिदमद्भुतम् । प्राप्तं स्वामिन् मयेदार्नी, यत्कर्त्तव्यं तदादिश ॥३९६॥ ततो गुरुभिराचक्षे, जैनधर्मफलं त्वया । साक्षाच्चक्रे स्वयं वत्स, तत्तत्रैवादरं कुरु ॥३९७।। ततः सम्यक्त्वमूलं
Page #72
--------------------------------------------------------------------------
________________
स, श्राद्धधर्मं प्रपेदिवान् । तरीतुं भवपाथोधिं, सुश्वेतपटपोतवत् ॥३९८॥ अर्हति स्माऽर्हतामङ्क्रीन्, पूजयाऽष्टप्रकारया । उपास्ते स्म गुरून् व्याख्या-रसपानकलालसः ॥३९९॥ ददौ दानमनिर्विण्णः, सङ्घमार्चयदर्हताम् । प्रावर्तयच्च सर्वत्र, प्रतिबोध्य कृपां नृपः ॥४००॥ प्रतिग्रामं प्रतिपुरं, चैत्यैस्तत्कारितैस्तदा । बभूव भूमिः सर्वाङ्ग-मुक्तामयविभूषणा ॥४०१॥ अभूवनार्हताः सर्वे, तदा मिथ्यादृशोऽपि हि । यतो राजानुगो लोकः, स्फाति: पुण्यानुगा यथा ॥४०२॥ सुसाधुश्रावकेणाऽथ, प्रतिबोधयितुं तदा ॥ अपि प्रत्यन्तभूपाला, स्तेन सर्वेऽपि शब्दिताः ॥४०३॥ आयाताश्च स्वयं राज्ञा, धर्ममाख्याय विस्तरात् । तेऽपि प्रग्राह्य सम्यक्त्वं, श्रमणोपासकाः कृताः ॥४०४॥ तथैव तस्थुषां तेषां, विहृत्य समयान्तरे । महागिरिः सुहस्ती च, पुनस्तत्रेयतुर्गुरू ॥४१५।। चैत्ये यात्रा तदा चक्रे, उज्जयिन्या महाजनैः । अनन्तरं च प्रारेभे, रथयात्रामहोत्सवः ॥४०६॥ तदा संप्रतिसाम्राज्ये, जिनधर्मे महौजसि । विनिर्ययौ रथ: स्थानान्महिम्नाऽतिमहीयसा ॥४०७॥ पुष्पितारामवत् पुष्पैः, फलौघैः कल्पवृक्षवत् महादूष्यापण इव, परिधाननिकाशनैः ॥४०८॥ रणतूर्यायितैर्वाक्यै-महिं व्यामोहयन्निव । गृहे गृहेऽष्टपूजाद्यं, गृह्णानो माङ्गलिक्यवत् ॥४०९॥ सोल्लासरासकासक्त-ौणहल्लीसकः पुरः । परितः स्फारशृङ्गारै-र्गीयमानाङ्गनाजनैः ॥४१०॥ विलासिनीकरोत्क्षिप्तै,-विज्यमानश्च चामरैः । जंभारिकुञ्जर इव प्रेक्ष्यमाण: स्मितैनरैः ॥४११॥ इत्थं निरुपमोत्साहः, प्रीताखिलनरामरः । अगादुपनृपावासद्वारं जैनो महारथः ॥४१२॥ तत्राऽऽगत्य स्वयं राजा, समं सामन्तपार्थिवैः । तं पूर्णविधिनाऽभ्यर्च्य, पुष्पाण्यग्रे प्रकीर्य च, ॥४१३॥ महाप्रभावनां कुर्वं-स्तमनुव्रज्य संप्रतिः । तेषां राज्ञां विधिं सर्वं, दर्शयित्वाऽगमत् गृहान् ॥४१४॥ ततः स तान्नृपान् स्माह, न न: कार्यं धनेन वः । मन्यध्वे स्वामिनं चेन्मां, तद् भवन्तोत्र संप्रति ॥४१५|| धर्म
॥१४॥
Page #73
--------------------------------------------------------------------------
________________
संप्रतिनृपतिचरित्रम् ॥
- प्रवर्तयत्त्वेनं, लोकद्वयसुखावहम् । स्वस्वदेशेषु सर्वत्र, प्रीतिरेवं यतो मम ॥४१६॥ ततस्तेऽपि गतास्तत्र, जिनचैत्यान्यकारयन् । कुर्वते ।
तत्र यात्राश्च, रथयात्रोत्सवाद्भुताः ॥४१७॥ सदैवोपासते साधूनमारि घोषयन्ति च । राजानुवृत्त्या तत्रापि, लोकोऽभूद्धर्मतत्परः ॥४१८॥ ततश्च साधुसाध्वीनां विहां साधुचर्यया । प्रत्यन्ता अपि देशास्ते, मध्यदेश इवाभवन् ॥४१९॥ अन्यदा संप्रतिर्दध्यौ, साधवो विहरन्ति । चेत् । अनार्येष्वपि देशेषु, स्यात्तल्लोकोऽपि धर्मवित् ॥४२०॥ अथानार्यानपि नृपानादिदेश विशांपतिः । करं यूयं ददध्वं मे, यथा गृह्णन्ति मद्रटाः ॥४२१॥ ततोऽनुशिष्य सुभटान्, प्रेषयन् मुनिवेषिणः । तेऽपि तत्र गतास्तेषां, साधुचर्यामथादिशन् ॥४२२॥ अगच्छतामभिगमो-अनुयानं गच्छतामथ । क्रियते न: प्रणामश्च, भून्यस्तकरजानुकैः ॥४२३॥ अन्नं पानं च शय्या च, वस्त्रपात्रादि वस्तु च । द्विचत्वारिंशता दोषै-रुज्झितं नः प्रदीयते ॥४२४॥ पठ्यन्ते च नमस्कार-मन्त्रशक्रस्तवादयः । अर्हन्तस्त्रिः प्रपूज्यन्ते, जीवेषु क्रियते कृपा ॥४२५॥ एवं च संप्रतिर्भावी, सुप्रसन्नोऽन्यथा न तु । तेऽपि तत्तद् व्यधुः सर्वं, ततस्तोषयितुं नृपम् ॥४२६॥ सुभटा अप्यथागत्य, तद्वृत्तं भूभुजेऽभ्यधुः । गुरुन् विज्ञपयामास, ततः संप्रतिरन्यदा ॥४२७॥ प्रभो ! नानार्यदेशे किं, विहरन्ति सुसाधवः ? | गुरु: स्माह जनस्तत्रा-ज्ञानी नश्याद् व्रतं ततः ।।४२८।। राजा प्रोचे प्रभो ! तर्हि, तदाचारं परीक्षितुम् । न्ययोजयध्वं प्रथम, चरानिव तपोधनान् ॥४२९॥ ततो गुरुर्मुनीन् कांश्चिद् भूपतेरुपरोधतः । आदिदेश विहाराय, तेष्वैन्द्रद्रमिलादिषु ॥४३०॥ तानप्यालोक्य तेऽनार्या, विशिष्टानीव भूभुजः । वस्त्रानपानपात्राद्यै-स्तथैव प्रत्यलाभयन् ॥४३॥ तदीयश्रावकत्वेन, रञ्जितास्ते तपोधनाः। आगत्य
Page #74
--------------------------------------------------------------------------
________________
स्वगुरोः सर्वं कथयामासुरुन्मुदः ॥ ४३२ ॥ एवं सम्प्रतिराजस्य, बुद्धया सद्धर्मशुद्धयो । नित्यं साधुविहारेण, संजातास्तेऽपि भद्रकाः ॥४३३॥ स्मृत्वा प्राग्जन्मरङ्कत्वं नरेन्द्रोऽन्येद्युरात्मनः । पुर्याश्चतुर्षु द्वारेषु, सत्रागारानकारयत् ||४३४|| अनात्मपरिभागेन, यथेच्छमनिवारितम् । दीयते भोजनं तत्र, सर्वेषामपि नित्यशः ॥ ४३५॥ तत्रावशिष्टं चान्त्रादि, गृह्णते तन्नियोगिनः । उद्धृतग्राहिणो राज्ञा, पृष्टास्तेऽथ स्वमूचिरे ॥४३६ ॥ नृपस्तानादिशद्देयं, युष्माभिर्यतिनामिदम् । प्रासुकं चैषणीयं च, सर्वमन्नाद्यमुद्धृतम् ॥४३७॥ भक्त्या परवशः क्रीत-दोषं राजा विदन्नपि । इदं चोवाच तान् वृत्त्यै, वित्तं वो दास्यते मया ॥४३८॥ ततो राजाज्ञया तेऽपि, साधुभ्यो ददुरुद्धृतम् । तेऽप्यनौद्देशिकीभूत-मिदानीमित्यगृह्णत ॥४३९॥ अथादिशत् कान्दविकान्, दौष्यिकान् गान्धिकांस्तथा I तैलाज्यदधिपक्कान्न-फलादिवणिजोऽपि च ॥ ४४०॥ गृह्णते साधवो यद्यत्तत्तद्देयं तदीप्सितम् । मत्तस्तन्मूल्यमादेयं, निःशेषं क्रायिकादिना ||४४१॥ राजपूज्यान् सुसाधूंस्तानाकार्याकार्य तेऽप्यथ । इष्टेष्टतमवस्तूनि, ददिरे भक्तिका इव ॥४४२॥ जानन्नपि सदोषं तत् सर्वमार्यसुहस्त्यपि । सेहे स्नेहेन शिष्यस्य, को न मोहेन मोहितः || ४४३|| इतश्च गच्छबाहुल्या - द्विभिन्नोपाश्रयस्थितः । गुरुर्महागिरिः सर्वं, तज्ज्ञात्वोचे सुहस्तिनम् ||४४४ || अनेषणीयं राजान्नं, संपूर्णदशपूर्व्यपि । अविदन्निव गृह्णासि, किमाचार्य ! विदन्नपि ? ॥ ४४५ ॥ सुहस्त्युवाच भगवँल्लोकः पूजितपूजकः । राजपूज्यान् विदन्नस्मान्, यच्छत्येवं तमादृतः ॥४४६ ॥ ततस्तं मायिनं मत्वा, रोषादार्यमहागिरिः ।
१. अधिकारिणः ।
DSSSB
Page #75
--------------------------------------------------------------------------
________________
॥१५॥
संप्रतिनृपतिचरित्रम् ॥
बभाषे नो विसंभोगः, परस्परमत; परम् ।।४४७॥ सदृक्कल्पसदृक्छन्दैः, सम्भोग: साधुभिः सह । विपरीतस्वरूपत्वात्, त्वमस्माकं पुनर्बहिः ॥४४८॥ भीत: सुहस्त्यपि ततो, वन्दित्वाऽऽर्यमहागिरिम् । ऊचे विनयनम्राङ्गः, कम्पमानकराञ्जलिः ॥४४९॥ अपराध क्षमस्वैक-मपराधवत: प्रभो ! । अपुन:करणेनाऽस्तु, मिथ्यादुष्कृतमत्र मे ॥४५०॥ महागिरिस्तत: स्माह, दोषः कोऽत्र तवाथवा ।। इदं प्रोवाच भगवान्, वीरस्वामी स्वयं पुरा ॥४५१॥ इहास्पाकीनसन्ताने, स्थूलभद्रादत: परम् । पतत्प्रकर्षा साधूनां, समाचारी भविष्यति ॥४५२॥ तस्माच्चानन्तरावावामेव तीर्थप्रवर्तकौ । अभूव तदिदं स्वामिवच: सत्यापितं त्वया ॥४५३॥ इत्युदित्वा तमाचार्य, सद्भावक्षमितागसम् । पुन: साम्भोगिकं चक्रे, गुरुरायमहागिरिः ॥४५४॥ उक्तश्च संप्रतिरपि, महाराज ! न कल्पते । सुसाधूनां राजपिण्डो-ऽनेषणीयो विशेषतः ॥४५५॥ निषियो भरतस्यापि, राजपिण्ड: पुरा किल । श्रीयुगादिजिनेन्द्रेण, स्वयमिन्द्रादिसाक्षिकम् ॥४५६॥ दानपात्रं च तस्यापि, श्रावकश्राविकाजनः । स्वामिनाख्यायि तद्वत्स, गच्छ त्वमपि तत्पथम् ॥४५७॥ अनुशास्तिं गुरोस्तां स, निर्वृत्ते: पदवीमिव । आदाय परमानन्द-मनो धर्ममपालयत् ॥४५८॥ आर्यानार्येषु देशेषु, हृदयस्थानके नृणाम् । स्वामाज्ञामिव सम्यक्त्व-मुवापावर्द्धयच्च सः ॥४५९॥ श्रीसंप्रतिः क्षितिपतिर्जिनराजधर्म, सम्यक्त्वमूलममलं परिपाल्य सम्यक् । भुक्त्वा दिव: श्रियमथानुपमामनर्थ्यां, मुक्तिं गमिष्यति शुभैकमति: क्रमेण ॥४६०॥ सम्यक्त्वरलं तदिदं विशुद्धमासाद्य युष्माभिरपीह भव्याः । स्वपुत्रवन्निर्मलचित्तरङ्गः, पाल्यं सदा निर्वृतिमाप्नुकामैः ।।४६१||
Page #76
--------------------------------------------------------------------------
________________
SEBEBEBESESSEDEBEMEMEBEBESCH
॥ इति श्रीसम्यक्त्वे संप्रतिनरेशकथा | श्रेयोऽस्तु ॥
पीयूषोदरसोदरैर्जलभरैः पुष्णन्तु वार्दा धरां, नित्यं नीतिपरायणा नृपतयो भूमीमिमां बिभ्रताम् । धात्री धान्यवती भवत्वनुदिनं लक्ष्मीर्जनानां गृहे, श्रेयः श्रेणिनिकेतनं विजयतां श्रीजैनधर्मः सदा ॥१॥ सूर्याचन्द्रमसौ प्रदक्षिणयतो यावत् सुवर्णाचलं, यावच्छ्रीजिनचैत्यमण्डनवती सर्वंसहा राजते । तावत् संप्रतिभूपतेर्विजयतां सम्यक्त्वपूतात्मनः, सम्यक्त्वप्रतिबोधकारि भविनामेतच्चरित्रं क्षितौ ॥२॥
SE
॥ १६ ॥
Page #77
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
॥ अर्हम् ॥ ॥ श्री प्रेम-भुवनभानु-पद्म सद्गुरुभ्यो नमः ॥ -- उपाध्यायश्रीदेवमूर्तिविरचितम्
8858585888888888888888
रौहिणेयचरित्रम् । द्वेषेऽपि बोधकवचःश्रवणं विधाय, स्याद्रौहिणेय इव जंतुरुदारलाभ: । क्वाथोऽप्रियोऽपि संरुजां सुखदो, रविर्वा, सन्तापकोऽपि जगदंगभृतां हिताय ॥१॥ तद्यथा-अस्त्यत्र मगधे देशे गंगापारे मनोहरे । पुरं राजगृहं नाम्ना महर्द्धिनरभूषितं ॥२॥ तस्योपकंठे वैभारगिरिः सानुमनोरमः । चौराणां च मुनीनां च विश्रामस्थानकं सदा ॥३॥ स पर्वतो वनस्पत्या भाराष्टादशसंख्यया विराजितो निझरैश्च मुक्ताहारैरिवाद्भुतैः ॥४॥ शब्दायन्ते दिवा यत्र व्याघ्रासिंहाः सहस्रशः । शिवानामपि फेत्कारैर्भीषणो घूकघूत्कृतैः ॥५॥ चौराणां शिशवस्तत्र रमन्ते सिंहशावकैः । बलेन मंत्रयंत्राणामौषधीनां च नित्यशः ||६|| वसंति मनयोऽनेके वनेष परितो गिरिम् । कन्दमूलफलाहाराः कुर्वन्ति विविधं तपः ॥७॥ या गुहा मद्यवर्तिन्योवंशजालैः परिवृता: वसंति तत्र चौराणां कुलानि शतसङ्ख्यया ||८|| उत्कृष्टः सर्वचौराणां मध्यगश्चौरविद्यया । चौररुप्यखुराह्वानो भृशं साहसिको धनी ॥९॥
BABA8%88888888888888856
Page #78
--------------------------------------------------------------------------
________________
KEBSIBABBRBRBRBRBRBRBRBRBBBBBB
पादयोः परिधत्ते स तस्करो रौप्यपादुके । स्वच्छन्दलीलया तत्र पर्वते पर्वते भृशं ॥१०॥ राजा राजगृहे राज्यं विदधाति । 2 प्रसेनजित् निर्भीतिरिहंतापि पुनश्चौरातिशंकितः ॥११॥ गेहे गेहे भ्रमन् रात्रौ चौरो रूप्यखुरः सदा । यद्यत्सुखायते चित्ते
तत्तत्प्रकुरुते ध्रुवं ॥१२॥ कलितास्तेन चौरेणारक्षका: सकला अपि । गेहे गेहे नवद्वारं स रात्रौ कुरुतेऽनिशं ॥१३॥ याति पक्षिवडीय मठप्राकारमंदिरान् । शस्त्राणि राजपुत्राणामाच्छिनत्यपि पश्यतां ॥१४॥ कथयित्वा खनेद्वत्ता दत्त्वास्वापिनीमपि । याति जागरयित्वा सोऽकलनीयश्च दुःसहः ॥१५॥ स जानात्यनीकाबंधं धाराबंधं मलिम्लुचः । न तस्य लगते घातो विधत्ते किं नराधिपः? ॥१६॥ आजुहाव नृपश्चौरं तं दत्त्वा शपथान् बह्न । अवीवदच्च मधुरभाषया स नरेश्वरः ॥१७॥ अस्मिन् पुरे त्वं विनाशं मा कार्जाितु मित्र भोः ! । अस्मद्दत्तं वरं ग्रासं गृहाण त्वं खलु स्थिरं ॥१८॥ तस्य ग्रास: कृतः कीदृक् शुल्कहट्टे विशोपकः । वसन्नेको वरो ग्रामो द्रमकश्च गृहं प्रति ॥१९॥ समं तेनेति चौरेण सन्धिर्जज्ञे क्षमाभुजः । उद्घाटितेन द्वारेण जनः शेतेऽतिनिर्भयः ॥२०॥ अथ प्रोवाच पितरं रहो रूप्यखुरात्मजः । परिधाप्ये त्वया तात ! नाऽथो रजतपादुके ॥२१॥ शक्यते चौरिकां कर्तुं नात्मभिर्भूपसीमनि । घृष्ट्वा वृथा याति रौप्यं पादुके योमये कुरु ॥२२॥ इत्थन्तु तद्वचः श्रुत्वा सर्वश्चौरपरिच्छदः । हसन्नुवाच लौम्येष चौरेश ! तव नंदनः ॥२३॥ अभिधा तस्य तैर्दत्ता ध्रुवं लोहखुरो ह्ययं । पितृवत्सोऽप्यभूच्चौरविद्यानां केलिमंदिरं ॥२४॥ मृतो रूप्यखुरो राजगृहे कोऽपि कदाप्यथ । चौरनाम
RSSKRISKIRRRRRRRRRRRRRRRRRRRRRRESS
Page #79
--------------------------------------------------------------------------
________________
रोहिणेयचरित्रम् ॥
KBBBBBBSSSSSSSSSSSSS
न जानाति जनोऽतिसुखितः सदा ॥२५॥ सर्वे ग्रासा: समायन्ति तल्लोहखूरमन्दिरे । गुणेन तेन देशेऽपि सर्वो गतभयो ‘जनः ॥२६॥ गेहे लोहखुरस्यापि रोहिण्या सुषुवे सुतः । भव्यलग्नेऽतिगुणवांस्तेजोभिर्भास्करोपमः ॥२७॥ पुरो मौहर्तिको लोहखुरस्येत्यवदद्वचः । लगप्रमाणतो नैष चोरः प्रांतेऽतिधार्मिकः ॥२८॥ वन्दिष्यतेऽसौ भूनाथस्व थैर्दानवैरपि । रौहिणेयोऽभिधानेन ज्ञास्यतेऽपि जगत्त्रये ॥२९॥ परोपकारी धर्मात्मा दयालुर्भवभीरुक: । विद्यासु निपुणः प्रौढो भवन्नेष भविष्यति ॥३०॥ क्च: सांवत्सरस्येति श्रुत्वा लोहखुरोऽपि सः । हृदि हर्षविषादाभ्यामपूरिष्ट समंततः ॥३१॥ यदा प्रसूतो रोहिण्याः पुत्रो राजगृहे तदा । श्रेणिकोऽपि समायातो बेनातटपुरात्त्वरं ॥३२॥ ललौ प्रसेनजिद्दीक्षां राजा श्रीश्रेणिकोऽभवत् । गुहायां वद्धते चौरकुमारो रौहिणेयकः ॥३॥ संजज्ञे सोऽष्टवर्षीय: पठति स्म कला: कलाः । पंडितस्यापि सन्देहानुत्पादयति बुद्धिभिः ॥३॥ स्वशब्दस्य परावतः क्रियते येन केनचित् । तदन्वशासीत्तच्चापि येन रूपान्तरं भवेत् ॥३५॥ विद्या जानाति सर्वेषां वर्तकानां मनोहरा:। ददाति निर्णय भाषारागाणामपि कोविदः ॥३६॥ याति पक्षिवदुडीय क्षणेन व्योम्नि तस्करः । क्षणाद्विहाय स्वं रूपं भवेत् वापदरूपभाक् ॥३७॥ विदधप्रौढनादं च फलान्यत्ति धनान्यपि । आरुह्य भूमहान् सर्वान् सार्दमर्जुनकेतुभिः ॥३८॥ मृमाणां मध्यगः क्रीडां करोति कमलानमः । विधाय रूपम्मा नरिनय॑ाबुदागमे ॥३९॥ तरणं तरणं गंगानयां तेन च शिक्षितं । पञ्चादपि हि संसारसागरं स तरिष्यति ४०॥ एवं कलानां हेतोः स यत्र तत्रापि संचरन् । जानीत: पितरावेवं
33333333333
Page #80
--------------------------------------------------------------------------
________________
स्वच्छन्दं रमतेऽर्भकः ॥४१॥ औषधानि विचित्राणि मंत्रयंत्रांश्च कोटिशः । स जानाति परं नैव हिंसाकर्म मनागपि ॥४२॥ 60 स्वयं कमपि नो हन्ति हिसकांश्चापि वारयेत् । रौहिणेयो लुब्धकानां क्षणात्पाशंशांश्छिनत्यपि ॥४३॥. छित्त्वा नष्टो याति
वेगाद्यतीनां चाश्रमेषु स: । धर्मोपदेशं ते तस्य ददते च श्रृणोत्यसौ ॥४४॥ जनको रौहिणेयस्यान्यदा स्वीयपरिच्छदात्
। श्रुत्वात्मजस्य चरितं पुत्रमाजूहवत् स्वयं ॥४५|| पुरः स्थितं लोहखुरो रौहिणेयं तमूचिवान् । विनाशयसि वत्स ! त्वं र गृहसूत्रं न संशयः ||४६|| हसन्नूचे रौहिणेयः पितरं लीलयेव हि । आजन्मतोऽपि मयका सूत्रं नोच्चालितं पित! ॥४७||
मार्ग न पूर्वजाचीर्षं भजसि त्वं मनागपि । गृहसूत्रमिदं वत्स ! सूत्रं नो कर्त्तनोद्भवं ॥४८॥ अस्माकं भवने जातो जीवघातं to करोषि न । नाचरेर्मदिरापानं चिखादिषसि नो पलं ॥४९॥ किं ममैभिनिरीक्षेथाः? उपास्मास्वभवद्भवान् । अस्मच्छिक्षा
न कुरुषे स्वल्पामपि हि जातुचित् ॥५०॥ गच्छद्भिर्वासरैनं भिक्षां याचिष्यसे जनं । सांवत्सरेण यत्प्रोक्तं तदोभोति किमन्यथा? ॥५१|| किं तवाग्रे बहूक्तेन ? सारं वाक्यमतः शृणु । चलास्माकं मनोवृत्त्याथवा हत्यां गृहाण मे ॥५२॥ असुखानां निधि तं द्यूतं कलहमन्दिरं । कुलशीलहरं द्यूतं तेन दिव्याम्यहं कथं ॥५३॥ मद्याद्भवति वैकल्यमपावित्र्यं तथैव च । न तिष्ठेजठरे धान्यं तत्पिबामि कथं ? पित: ! ॥५४॥ यः श्वापदैः समं क्रीडां करोमि विपिनेऽन्वहं । तेषां मांसानि हत्वा तान् तात ! खादाम्यहं कथं ? ॥५५॥ कुलक्रमसमायातं स्तैन्यं चेन्न करोम्यहं । ततो यूयं प्रकुर्याच्च मत्सरं
B8888888888888888A
॥ २ ॥
Page #81
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
3333
సిలిలిలిలిః
हि ममोपरि ॥५६॥ रौहिणेयस्य वाक्यानि श्रुत्वेति मुमुदेतरां । पुत्रं लोहखुरो दोर्भ्यामालिलिंग पुनः पुनः ॥५७॥ हृष्टश्चित्ते पुनः प्रोचे चौरराट् निजमात्मजं । शिक्षामेकां वत्स ! कुर्यास्त्वं मे कुलहितावहां ॥५८॥ धर्मधूर्तो धरापीठे श्रीवीरो विश्वविश्रुतः। स्वर्णरत्नरौप्यमयं कुर्याद्वप्रत्रयं सदा ॥ ५९ ॥ तत्रागतांश्च विश्वस्तान् सर्वजातिसमुद्भवान् ॥ किंचित्किंचित् समाख्याय स जनान् विप्रतारयेत् ॥६०॥ ते विप्रतारितः संतस्त्यक्त्वा जायांगजानपि । भवेयुः सर्वविषयव्यापारेषु पराङ्मुखाः ॥६१॥ तल्लक्ष्मीग्रहणे लोभं मा कार्षीस्त्वं मनागपि । ग्रहीतुं शक्यते कैश्चिद्वयक्तापि न हि सा जनैः ॥६२॥ अंधीभवेः सदापि त्वं वत्स ! तन्मुखवीक्षणे । तद्वचः श्रवणेऽकर्णस्त्वं चेद्भक्तः पितुरथ ॥६२॥ कार्येऽमुष्मिन् वचोबंधं विधेहि मयका समं । तातादेशः प्रमाणं मे रौहिणेयोऽप्यदोऽवदत् ॥ ६४ ॥ कियद्भिर्वासरैर्लोहखुरः पञ्चत्वमाप्तवान् । ग्रासास्तथैव ते तस्य समायान्ति गुहागृहे ॥६५॥ ये चौरा रौहिणेयस्य सन्त्यन्ये परिपन्थिनः | चौरपञ्चत्ववार्तां तेऽभयं लेखादजिज्ञपन् ॥ ६६ ॥ लेखमध्येऽस्ति लिखितं ज्ञातास्माभिर्मतिस्तव । तदात्मजस्य शावस्य यद् ग्रासं यच्छसि स्वकं ॥ ६७ ॥ वैद्यैश्चिकित्स्यमानोऽस्ति स्वामी वो रोगपीडित : । तेन स्थ यूयमाहूतास्तत्र च व्रजत द्रुतं ॥६८॥ आगच्छत पुनर्यूयं जाते तस्मिन्निरामये । मृते पुनर्नवं ग्रासं करिष्यति च वो नृपः ॥६९॥ ज्ञात्वा लेखसमाचारमभयेनेति वाक्यतः । जना लोहखुरस्याथोत्थापिताः शुल्कहट्टतः ॥७०॥ ते गत्वा कंदराद्वारे निखिलाः खिन्नमानसाः । रोहिण्यपि रुरोदोच्चैर्विक्ष्य तांश्च समागतान् ॥ ७१ ॥ रौहिणेयप्रसूः स्थित्वा रुदन्ती तानभाषत ।
I
IIIIIIIIII
Page #82
--------------------------------------------------------------------------
________________
888888888888SSSSSSSS
ग्रासं विहाय किं यूयमायाथा अत्र कंदरे ॥७२॥ वाक्प्रपञ्चं विधायेत्यभयेन प्रहिता वयं । समाकर्णय नो वाक्यं मातरेकमथो to हितं ॥७३|| मिलिष्यत्यवनीभर्तुर्भवत्या यदि नंदनः । तत्पालयिष्यति ग्रासमन्यथा नैव भूधवः ॥७४॥ तेषां वचांसि श्रुत्वेत्यरुदत्सा
रोहिणी पुनः । गृह्णन्तीति गुणान् भर्तुः परासोः प्रौढया गिरा ॥७५|| त्वां विनेयं भवद्भार्या निराधारा रटत्यहो ! एकवारं 60 स्वकीयं तद्दर्शनं देहि वल्लभ ! ॥७६॥ भूमौ पंचाननस्याद्य कुरंगा विचरंत्यहो ! । भानवोऽद्य गता भानोस्तमस: प्रसरोऽभवत्
॥७७॥ अद्यासने मृगपतेर्ददुः पारापता: पदं । परेषां तस्कराणां यद्वचनावसरोऽजनि ॥७८|| गिरेर्मूले गुहा गुर्वीराकलय्य स्वचेतसा । प्रकटीभविता भर्तः! त्वां विना कोऽद्रिमस्तके ॥७९॥ दिवाप्यज्ञातमार्गाणां निशीये भवता विना | दरीणां श्वापदैः शब्दैर्मागं ज्ञाताद्य क: प्रिय ! ॥८॥ दुर्गस्याधो मठस्याधः स्वीयबाहुबलेन च । त्वां विना वद चौंरेंद्र ! सुरंगां कः प्रदास्यति ॥८१॥ प्राकारकपिशीर्षेभ्यो हयानुत्तार्य हेलया । गंगाजलं तारयित्वानयनंगाजलाद्भवान् ॥८२॥ प्र(द)धानस्यायस: खंडं ममाशा तस्य कीद्दशी. । अपूर्वेण भयेनाद्याप्यारभ्य कलितो हि यः ॥८३॥ यो हि भाग्यवतां ग्रास: सोऽगमत्ताननु ध्रुवं । मूलिकां वह काष्ठानामथ त्वं रौहिणेयक ! ॥८४॥ सोचे प्रति पुनः पुत्रं सर्वेषामपि श्रृण्वतां । स्ववंशस्य समाचार शृणु वत्स ! समाहितः ॥८५॥ यद्यपि स्वर्णकोट्येका तस्कराणां गृहे भवेत् । नर्ते तथापि मुषितं द्रव्यं नव्यं हि स्थीयते
KB888888888888888888
॥३
॥
Page #83
--------------------------------------------------------------------------
________________
02020a
99999DE
रौहिणेयचरित्रम् ॥
2201
॥८६॥ अर्जयिष्यसि यद्व्यं त्वमाशा तस्य कीद्दशी । ग्रासाः पितामहस्यापि यद्ययुर्जीवतस्तव ॥८७॥ तव स्थाने न किं जाता पुत्र्येका प्रियलक्षणा। वंद्या बभूव किं नाहं त्वया पुत्रेण को गुणः ।।८८॥ स्वमातृवचनैरेवं प्रोत्कृष्टश्चौरविद्यया। प्रमोदभाक्रौहिणेयश्चिंतयामास चेतसि ॥८९॥ अजातेनाथ जातेन तेन पुत्रेण को गुणः? भूनरैर्यस्य तातस्य जीवतोऽपि हि गृह्यते ॥९०॥ अहं पुत्रो जीवतो मे वप्नुासोऽखिलो ययौ । ब्रूते न्यायेन मातासौ दोषोऽस्याः कोऽपि न ध्रुवं ॥११॥ ध्यात्वेति नि:ससारासौ क्रीडां कुर्वन् गुहागृहात् । लघूष्ट्ररूपं चक्रे च मंत्रश्क्त्या महत्तरः ॥९२॥ पुरप्रतोलीमारुह्य चिरं स्थित्वोष्ट्ररूपभाक् । प्रौढप्रासाद आसीनो गीतं गायति निर्भर
॥९३॥ गीतमध्ये वदत्येवं रे प्राहरिक ! जाग्रहि चिंतय श्रीहरं चौरं पुरमध्ये समागतं ॥९४॥ यो रौप्यखुरपुत्रोऽभूच्चौरो लोहखुराह्वयः 0 । तत्पुत्र उष्ट्ररूपोऽहं चौरविद्याबलोत्कटः ॥१५॥ लुप्ता यैर्मत्पितुसा रासकान् दापयंति ते.। अभ्यासा अस्मदंगेऽष्वन्यायस्यैव स्वभावतः
॥९६॥ पुरमध्येऽधनो लोको नि:श्वासांस्तु विमुंकनि । भूपतेः सकलो दोक. सोऽभययापि मंत्रिणः ॥९७|| मां मा जानीत करभमहं तस्करशेखरः । वैभारगिरिवास्यस्मि बहुसंतापकारकः ॥९८॥ लुप्यते प्राशनं यस्य जीवतोऽनुक्रमागतं । तदीयवदनं दृष्ट्वा जलं पिबति क: क्षितौ? ||९९॥ ज्ञास्यते सकला बुद्धिरभयस्यापि मंत्रिण:। राज्ञः परिच्छदस्यापि शक्तिः स्थाम च सांप्रतं ॥१००॥ इत्यर्थगर्भ तद्वाक्यं सर्वे शृण्वन्ति मानवाः । प्रदीपदीप्रधवलगृहे राज्ञश्च वल्लभाः ॥१०१॥ शनैः शनैस्तं परितोऽमिलच्च बहुलो
SSSSSSSSSS
CSSSSSS=c888
Page #84
--------------------------------------------------------------------------
________________
888888888888888888K
ॐ जनः । स उड्डीय ततः स्थानान्महिषी वाटकान् ययौ ॥१०॥ तद्रुपं सहसा दृष्ट्वा पुरसंकीर्णस्थानके । महिष्यो युगपत्त्रस्ताः ।
प्रौढनादभयाकुलाः ॥१०३॥ ये येऽभवन्महिषीणां वाटकास्तत्र सोऽगमत् । अन्वेति कांदिशिकाश्च ता रटन् पुरमध्यतः ॥१०४॥ पुरमध्येऽतिसंकीर्णे महिषीपातिताज्जनात् । घाटीपातादपि प्राज्योऽभवत्कोलाहलो महान् ॥१०५॥ तदा श्रीश्रेणिकक्ष्मापोऽभवद्वातायनस्थितः । तदोष्टोऽपि समायातोऽनुव्रजन्महिषीव्रजान् ॥१०६॥ महिषीस्वामिनोऽपीयुस्तत्र श्वाससमाकुला:
। आरक्षकोऽस्ति तन्मध्ये मुख्योऽसिव्यग्रहस्तकः ॥१०७॥ त्यक्त्वोष्ट्ररूपं सहसाच्छिद्यारक्षकरादसिं । अभजद्रौहिणेयः सोऽद्दश्यभावं • क्षणादपि ॥१०८॥ तत्रेति क्रीडतस्तस्य भानोरप्युदयोऽभवत् । स तिष्ठन् जनमध्येऽपि न कैश्चिदपि बुध्यते ॥१०९॥ क्रीडत 9 रौहिणेयेन कलितोऽभयमंत्रिराट् । नालक्षि त्वभयेनाथ रौहिणेयः स चौरराट् ॥११०॥ अध्वानो महिषीरुद्धा मर्त्यकोटिसमाकुला:। ७
न कोऽपि तेन कुत्रापि गंतुं क्रममपि क्षमः ॥१११॥ गच्छता तेन चरिण प्रणम्याभयमंत्रिणं । ऊचे लोकोऽल्पमपि में
मा करोतु भयं स्फुटं ॥११२॥ राजानं राजपुत्रं च मंत्रिणं दंडपाशिकान् । नटिष्याम्यनिशं रात्रौ रात्रावागत्य लीलया ॥११३॥ * इत्युक्त्वा स ययौ तेषां पश्यतामपि चौरराट् । जग्मिवान् कोऽपि न पृष्ठे सर्वकोऽपि जिजीविषुः ॥११४॥ पिधाय कर्णी
पाणिभ्यां तातादेशं प्रमाणयन् । वीरसमवसरणं दृष्ट्वा चात्युत्सुकोऽचलत् ॥११५॥ चरणे चरतस्तस्य तीक्ष्णो भग्नश्च कंटक: । शशाक तेन नो गन्तुं स एककमपि क्रमं ॥११६॥ एकेन पाणिना कर्ण पिधाय त्वरितं ततः । द्वितीयेनोद्दधारासौ
॥४
॥
SBIBEKSIBIBISTRIBR
Page #85
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
3888888888888888888
2 पादतो निजात्॥११७॥ गंभीरध्वनिना प्रौढं श्रीवीरस्य जगद्गुरोः।रोहिणेयोऽशृणोद्वाक्यं व्याख्यानं कुर्वतस्तदा॥११८॥ महीतलास्पर्शिपादा ॐ निर्निमेषविलोचनाः । अम्लानमाल्या निःस्वेदा निरुजांगा: सुरा इति ॥११९॥ बहुश्रुतमिदं घिधिगित्याशूध्घृतकण्टक: । पिधाय की
पाणिभ्यां तथैवापससार सः ॥१२०॥ बहुमूल्यं वीक्षमाणस्तत्खड्ग गृहमाप्तवान् । प्रणम्य जनीं प्रोचे कुरु शांतं मनस्तव ॥१२॥ मातरारक्षककरात् खड्गमेतन्मया हुतं । पितुः प्रयोजनस्यार्थे त्वच्चित्तधृतिहेतवे ॥१२२॥ न्युछनानि विधायाशु प्रदीपं सप्तवर्तिभिः
। विधाय तिलकं माता पुत्रायेत्याशिषं ददौ ॥१२३॥ कुलदीप ! कुलाधार ! वंशद्वयविभूषण ! इत्थमेव सदा क्रीडेस्तत्पुरे सप्तवन * ॥१२४॥ स्तनंधयोऽसि त्वं वत्स ! मृत्युशंकां तु मा कृथाः । तथा कुर्या यथा चंद्रेऽभिधां स्वां लेखयेर्दृतं ॥१२५॥ मृते त्वयि
न शोक: शंका त्वद्धरणे पुनः । धृतश्चेत्तद्गता कीर्ति: पैत्री पैतामही पुनः ॥१२६।। रणे चेदीक्षिते वत्स ! कांदिशिकोऽभवद्भवान् छ । कुलं त्वया ततो वप्तुर्मदीयं च विगोपितं ॥१२७॥ सिंहीकुक्षौ सिंहवंशे यद्युत्पद्येत जंबुक: । धिक् धिक् तं कातरं दीनं जीवितं
तस्य च वृथा ॥१२८॥ सहकारतरोरालवाले चेत्किंशुकोद्भवः । कृष्णवक्रमुखात्तस्मात् फलाशा वद कीद्दशी ? ॥१२९॥ राजा वा युवराजो वा मंत्री वा दंडपाशिकः । नीता भवंति चेत्खेदं ततो वैभारमापतेः ॥१३०॥ पितुः प्रयोजनं कृत्वा नत्वा च जननीक्रमौ । मातुः शिक्षां गृहीत्वा चाचलद्भूयः स चौरराट् ॥१३॥ सुवर्णनरवद्देदीप्यमानतनुदीधिति:। घरागताहर्मणिवद्दरालोकश्च तेजसा ॥१३२॥
DSSSSSSSSSSSSSS$
Page #86
--------------------------------------------------------------------------
________________
88888888888888888SKA
शारदपूर्णिमाचंद्रवक्त्रविस्मापितव्रजः । तिलप्रसूननाशश्च खंजरीटोपमांबकः ॥१३३॥ वाक्यपीयूषकुंडाभवक्त्रपार्श्वस्थितेन च । पन्नगाकृतिना वेणीदंडेनापि विराजितः ॥१३४|| सांप्रतं चौरमुख्योऽयं पश्चात्पुण्यवतामपि । राजतेऽतीव पुंड्रेण भृशं संशोभितालक: ॥१३५।। दाडिमीफलबीजाभदंतश्रेणिमनोज्ञवाक् । कंबुग्रीव: पीवरांस: पृथुवक्षाश्च सत्ववान् ॥१३६॥ युगोपमभुजः शंखचक्रांकितकरद्वयः । कुलिशाकृतिमध्यश्च रौहिणेयो प्रसन्नधी: ॥१३७।। गूढगुल्फो मृगजंघ: पद्माकृतिपदद्वयः । गुंजापुंजप्रभापूरविराजितनखक्रमः ॥१३८॥ सुवेष: सरल: शांत: सुप्रसन्नः सदाकृतिः । शौंडीर: साहसी शूरः समर्थः समरेऽभयः ॥१३९॥ रागज्ञो रूपवान् रम्यरामारागनिकेतनं । रौहिणेयोऽरातिजेता पुरे राजगृहेऽविशत् ॥१४०॥ नवभिः कुलकं ॥ क्रीतं द्रव्येण धवलगृहमेकं मनोरमं । सुधाधवलितं सप्तभूमिकं भूरिभूषणं ॥१४१॥ वृद्धा तत्र युवत्येका क्षामकुक्षिर्बुभुक्षया । प्रतिपन्नांबिकात्वेन कृता च गृहरक्षिका ॥१४२॥ वैभारपर्वते पूर्वपुरुषोपार्जितं धनं । कत्यप्यानाययामास स्वर्णरूप्यादिकं रहः ॥१४३॥ वाणिज्यं मंडितं तेन द्रव्येण प्रकटं पुरे । अमंडयच्च स द्रव्यहीनान् दत्त्वा निजं धनं ॥१४॥ वाहनानि च पूर्यन्ते शतसंख्यानि सागरे । प्रयान्ति दिक्षु सर्वासु वस्तुपूर्णान्यनांसि च ॥१४५॥ सितोदरेणेव तेन जनतानां यदृच्छया । लक्षसंख्यानि दीयंते व्याजेन द्रविणानि च ॥१४६॥ दुःखान्यनाथदःस्थानां दीर्यते तेन हेलया । वैरिणोऽपि हि रक्ष्यते राज्ञच शरणागताः ॥१४॥ दीयन्ते चार्थिसार्थेभ्यः पट्टकूलतुरंगमाः । दारिद्यं निर्धनानां च दीर्यते धनदानतः॥१४८।। व्यवहारी रौहिणेयः ख्यातोऽभूदिति तत्पुरे । इत्थं .
8888888888888888888SKSEBE
Page #87
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
BBBBBBBBBBBBBBBBBBB
प्रकारैः सकलैरर्जयच्च घनं धनं ॥१४९॥ उत्तीर्णा चौरिका चित्ताद्वाणिज्ये ललगे मनः । वाणिज्येनाय॑ते यत्स्वमन्योपायैर्घनैर्न तत् ॥१५०॥ लाभलोभेन वाणिज्यं एवंकुर्वनिरन्तरं । बहूनां स पिपर्ति स्म रौहिणेयो मनोरथान् ॥१५१॥ गतेषु षट्सु मासेषु स्तैन्यसंस्मृतिकारकाः । अमिलन् कथयाञ्चक्रे तैश्चारक्षकचेष्टितं ॥१५२॥ त्वयका चौरिकात्याजि निश्चिन्तो दंडपाशिक: । चौरघरट्टमात्मानं कथयत्येष बन्दिभिः ॥१५३॥ रौहिगेयो निशम्येति ध्यातवान्मानसे निजे । यावदेतान् दिनान् सेहे अद्यपश्चात्तु नो सहे ॥१५४॥ आरक्षकस्याद्य मया गेहद्वारं नवं निशि । कर्त्तव्यमिति स ध्यात्वा प्रेषयामास तान्नरान् ॥१५५॥ आरक्षकगृहे क्षात्रमर्धरात्रे प्रदाय सः । सर्वस्वं जगृहे शीघ्रं मुक्तं यात्वा स्ववेश्मनि ॥१५६॥ श्रेणिकस्याश्वरत्नं चापहृत्यातीववेगतः । बिभत्सते स्म तत्क्षात्रद्वारे चौरावतंसकः ॥१५७॥ गत्वा जागरयामास पांडवांश्चापि यामिकान् । उत्तिष्टतार्थयत भोस्तुरंग दंडपाशिकं ॥१५८॥ यामिकाः सहसोत्थायानिरीक्ष्यपि च वाडवं । पदं निरीक्षितुं लग्नाः कृत्वा दीप्रप्रदीपिकाः ॥१५९॥ आरक्षकगृहेऽगच्छत् पदस्तुरगसंभवः । कोलाहलं प्रकुर्वाणा मिलिता अश्वयामिकाः ॥१६०॥ एतावतापि ग्रासेनामुष्य वाञ्छां न पूर्यते । ततो हरति भूपस्याश्वरत्नमिति वादिभिः ॥१६१॥ सुप्तश्चतुरके दंडपाशिकस्तैः क्रुधोद्धतैः । धृतस्तत्रैव तुरगेऽश्ववारश्च कृतो द्रुतं । ॥१६२॥ प्रभाते पुरतो राज्ञः स चानीयत । पांडवैः । यथा रजोत्सवे लोकैरजोत्सवनरेश्वरः ॥१६३॥ सचिवेनाभयेनोचे न चौरो घटते ह्ययं । विचारयोग्यं किमपि कारणं स्थूलमस्ति भोः! ॥१६४॥ यावत्तत्कारणं वेद्मि नाहं सम्यक् प्रकारतः।
BBBBBBBBBBBBBBBBBBB
Page #88
--------------------------------------------------------------------------
________________
888888888888888888
G युष्माभिर्न विधातव्यः कलिस्तावत्सभांगणे ॥१६५॥ आरक्षको गृहे यातो वाक्येनाभयमंत्रिणः । गृहिण्या भणित: स्वामिन् ।
किमर्थं ! गहमागतः ॥१६६॥ तुरंगस्य मिषेणैतैः पांडवैस्तव मन्दिरं । लुटितं सकलं नास्ति तद्यद्दन्तेषु दीयते ॥१६७॥ पाण्डवान् धृत्वा हन्म्यद्य सकलान् निशितासिना । ययौ तुरंगशालासु तलारक्षौ भणनिति ॥१६८॥ रे रे चौर ! तलारक्ष ! तिष्ठस्माकं पुर: स्थिरः । एवं ब्रुवन्त: शस्त्राण्यादायोत्तस्थुश्च पांडवा: ॥१६९॥ रे वराक ! भवान् दासस्ते चामी पांडवा वयं । जगत्त्रयेऽपि विख्यातं विहितं भारतं हि यैः ॥१७०|| कुर्युः शस्त्राणि झात्कार पक्षयोरुभयोरपि । अभयो धीसखो भूयः कुरुते स्म निवारणं ॥१७१॥ तेषां प्रतिभुवो गृह्णन् मंत्री कलिकृतौ पुनः । चौरं न वीक्षते क्वापीत्यधर्षदंडपाशिकं । ॥१७२॥ कोलास्थानं समासीनो मूर्छयोश्च वलं क्षिपन् । आरक्षको जनश्चास्ति तस्करोऽपि पुरः स्थिति: ॥१७३|| चेच्चटिष्यति
हस्ते में कथमप्येष तस्करः । व्यपोहिष्यामि तद्रोपं भव्यरीत्या स्वचेतसः ॥१७॥ स नातिष्ठत्पापमतिलँटितेन गृहेण मे 60 । वैरं तु कारयामास मयका सह पांडवैः ॥१७५॥ एवं विभाषमाणं तं निरीक्ष्य जनताग्रतः । रौहिणेयो जहासोच्चैरुदडीयत ४
पक्षिवत् ॥१७६॥ जगृहे गच्छता तेन तलारक्षकमस्तकात् । पट्टकूलं च भूपेन प्रदत्तं शीर्षवेष्टनं ॥१७७॥ प्रासादशृंगमारुह्य बभाषेऽथातिनिर्भयः । विभाषसे किं वराक ! जातं स्थाम मया तव ॥१७॥ तव खडगं मया छिन्नं अग्रेऽपि तव हस्ततः । मयैव पातितं क्षात्रं मंदिरे तव कातर! ॥१७९॥ हृत्वावं पांडवैर मयैव तव कारितं । सम्प्रत्येवोत्तरीयं ते
॥
॥
Page #89
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
888
3393
मया तव मस्तकाद्धृतं ॥१८०॥ विलम्बं कुरु मा दंडपाशिकाधम ! सत्वरं । युद्धायायांति ये वीरास्तानाकारयतु भवान् ॥१८१॥ काञ्चित्क्रीडां पुनः कुर्वे यथा तैः सममादरात् । बुद्धिदानाय च पुनराह्वयाभयमंत्रिणं ॥१८२॥ मां ग्रहीतुं न शक्नोति बालमेकाकिनं भवान् । क्व ते चौरघरट्टत्वमद्य भोः सकलं गतं ॥१८३॥ अमिलद्बहुलो लोकस्तत्रायातोऽभयोऽपि च । तदा परिग्रहेणोचेऽभयो वीतभयस्त्विति ॥ १८४॥ बीटकस्य प्रसादं चेत् कुरुषे मंत्रिराज ! नः । वयं व्यपनयामोऽस्य तच्चौरस्याभिधामपि ॥१८५॥ प्राह चौरो निशम्येति यद्येवं कुरुत स्फुटं । तत्किमप्यनृणीभावं भुक्तस्य भजताखिलाः ॥१८६॥ वस्त्रव्याघ्रैश्च युष्माभिः कणिक्काया विनाशनात् । भक्षितं निखिलं राज्यं श्रेणिकस्य क्षमाभुजः ॥ १८७॥ भविष्यत्यभ्यमित्रो मे युष्मासु निखिलेषु यः । मातुस्तारुण्यहारी स प्रतापायो न हि ध्रुवं ॥१८८॥ क्षत्रियाः शौर्यसदनं यूयमत्र समागताः । शृंगपुच्छपरिभ्रष्टाः शंडा वा साहसोकटाः ? ॥ १८९ ॥ बीटकं त्यज्यमानाया रंडाया भवति ध्रुवं । संग्रामस्य तु वेलायां बीटकं याच्यते कथं ? ॥१९०॥ कारणं विद्यते स्थूलमथवा बीटकार्थने । देशत्यागस्य कार्येण तद्धि याचत निश्चयात् ॥ १९९॥ बीटकेन त्रिपत्रेणाथवा किं काष्ठभक्षणं । अतीव प्रापिताः खेदमत्र यूयं करिष्यथ ? ॥१९२॥ काहलानां निनादोऽभूद्रणतूरध्वनिर्गुरुः । प्रतापिनां च शूराणां सिंहनादोऽतिदुस्सहः ॥ १९३॥ धोंकारैर्धनुषां विश्वं संजज्ञे बधिरं किल । बाणपूरेण संछन्नः सहस्रकिरणस्तदा ॥१९४|| वीराः कुर्वंति हुंकारान् स्वीयाहंकारसंभृताः । गच्छंति व्योममार्गेण शब्दायन्ते च सायकाः ॥ १९५॥ निस्त्रिंशादीनि
98888
Page #90
--------------------------------------------------------------------------
________________
BBB8888888888888885
शस्त्राणि चञ्चत्तेजोमयानि च । सौदामिनीव झात्कारं कुर्वन्ति बहुकान्तिभिः ॥१९६॥ केऽपि लोष्ठानि काष्ठानि केऽपि केऽपि महच्छिला: । केऽपि भल्लांश्च सबलान् केऽपि नानायुधानि च ॥१९७॥ जनाः सर्वाभिसारेण मुश्चन्ति स्म महाबलाः । रौहिणेयं प्रति तदा रुध्ध्वा च परितोऽधिकं ॥१९८॥ औषधीमंत्रयंत्राणां बलेन न तदंगके जनमुक्तं प्रहरणं लगति स्म मनागपि ॥१९९॥ अन्यच्च तेषां लोकानामेवान्योऽन्यं क्षणादपि । चौरमंत्रबलोद्भूतः कलिः समुदपद्यत ॥२००॥ प्रासादाग्रस्थितश्चौरस्तान् वीक्ष्य कलितत्परान् । कलिकारकवत्प्रीतो हसति प्रौढशब्दतः ॥२०१॥ कलिं कृत्वा स्थितानूचे तानेवं परिपंथिकः । कुर्वाणा: समरं यूयं किं स्थिता:? स्वयमेव भो:! ॥२०२॥ अहं युष्मद्वशे नास्मि तत्खेदं याथ किं वृथा । अन्यच्च दहनं मुक्त्वा दहामि सकलं पुरं ॥२०३॥ दत्तो मया तु लोकस्य स्वकीयो दक्षिणः शयः । स पीड्यते जनः सर्वो नैति किं चापि मत्करे ॥२०४॥ युग्मं ॥ परिच्छदः कः? किं थाम ? कोऽभयः पितृभिर्मम । ग्रासोऽद्यत परं तेन विनाशं न करोम्यहं ॥२०५॥ क्षिपामि हेलया प्रौढशिलां हन्म्यखिलान् जनान् । रटन्ति तु प्रियास्तेषां किमप्येति न मत्करे ॥२०६॥ तस्माद्यास्याम्यहं भूयः पश्याम्यारक्षकस्त्वसौ । एवं ज्ञात्वा जल्पयतादिभिर्बिरुदावलिं ॥२०७॥ उक्त्वेति चौरोऽद्दश्योऽभूजनो निजनिजे गृ । जगाम चौरचरितैः सुप्रीतोऽपि च विस्मितः ॥२०८॥ उद्वाहोऽथ भवनस्ति परिग्रहपतेहे । तत्रारक्षकरूपं स कृत्वातिष्ठन्मलिम्लुच: ॥२०९॥ तावद्वार्तापि न कृता यावदूढौ वधूवरौ । हयोऽभूत्सप्तिवेलायां द्राग् लात्वा च वरं ययौ ॥२१०॥ वस्त्रादिसर्वमादाय
BBROBOBOOBS 88888888
॥ ७
Page #91
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
B888888888888888888
तेन नग्नीकृतो वरः । दंडपाशिकगेहस्य गवाक्षेऽमोचि भीतिभाक् ॥२११॥ कस्मादपि समाचारं ज्ञात्वा स्वीयाप्तमानवात् । जवात्परिग्रहेशेनावेष्टयतारक्षकगृहं ॥२१२॥ अहं गवाक्षमध्येऽस्मि शिखिनं कोऽपि मास्यतु । इति प्रोक्ते वरेणापि महान् कोलाहलोऽजनि ॥२१३॥ निःश्रेणिं मंडयित्वोच्चैः परिग्रहपतिः स्वयं । वरमुत्तारयांचक्रे देहक्षेमं च पृष्टवान् ॥२१४॥ बंद गृह्णात्यसौ दंडपाशिक: पुरमध्यत: । प्रदास्यामो वयं मानममुष्यातीवमंजुलं ॥२१५॥ तस्मिन्नवसरे मंत्रिसमीपे दंदपाशिक: | अभूत् कोलाहलं श्रुत्वा साभयो गृहमाययौ ॥२१६॥ अभयस्तान् जगादैवमत्र किं यूयमागताः? । लुटाका इव किं गेहं लुटिष्यथ बलोत्कटाः ॥२१७।। कुत्र यूयं च कुत्रैषं पार्श्वेऽभून्मम सांप्रतं । एष एवास्ति किं लब्धो युष्माभिः पांडवैरपि ॥२१८॥ त्वं चेद्रक्षसि तद्रक्ष बन्दग्राही पुनस्त्वसौ । अस्य गेहे वरो लब्धः प्राहुरेवं च ते भेटाः ॥२१९॥ परिग्रहपतिःप्रोचे शृणु वाक्यं ममाभय ! । साक्षिणो न भवंत्यक्ष्णोः कदापि जगतीतले ॥२२०॥ बंदग्राही चौरराजोऽन्यायवान् जनवंचक: । एक एव तलारक्षो नास्ति कोऽपि पर: पुरे ॥२२१॥ मुषितं पत्तनं सर्वमनेनैव च मायिना । पक्षपातं करोषि त्वमस्य द्रविणलोभतः ॥२२२॥ अंगारदृष्टिश्चंद्राच्येत्तमसः प्रसरो रवे: । हुतभुक्संभवो नीरात्तवः किं क्रियतेऽभय ! ॥२२३॥ त्वत्तोऽप्यन्यायवृत्तिश्चेत्तत्को न्यायकरः क्षितौ? । वृतिश्चेचिर्भटान्यत्ति ततः किं क्रियतेऽभय ! ॥२२४॥ अन्यायिनमिमं चेत्त्वं मंत्रिन् ! जुगुप्ससेऽधुना । पश्चादपि हि हत्वान्यराज्ये यास्याम्यहं ध्रुवं ॥२२५॥ एवं विवादे संजायमानेऽसौ चौरसत्तमः । व्यक्तिभूय बभाणेत्यभयं मंत्रिमहत्तमं ॥२२६॥ मयारक्षकरूपेण प्रजहेऽसौ वरोत्तमः । मयैवाभरणान्यस्येमानि लातानि
eeeeeeee8888
Page #92
--------------------------------------------------------------------------
________________
99999999999999999
वीक्ष्यतां ॥२२७॥ संग्राम मयका साकं कृत्वा बध्नीत मां समे । अन्यथा शीर्षमाच्छाद्य यात गेहे स्वके स्वके ॥२२८॥ चलेन्न स्थानकादेष घातं मुंचामि यं प्रति । इत्युक्त्वा स्तंभितस्तेन तस्करेण परिग्रहः ॥२२९॥ शस्त्राणि हस्ततस्तेषां सर्वेषां चौरराट् तदा । आदत्ते स्म चालंकारसंघातं च तदंगतः ॥२३०॥ विधाय जननीशिक्षामेवं तस्करशेखरः । वितीर्य मौक्तिकं हारमभयं च नमोऽकरोत् ॥२३१॥ जगाद चैवं मंत्रींद्र ! त्वं कल्पतरुसन्निभः । अहं करीरतुल्योऽस्मि का स्पर्धा मे त्वया सह ? ॥२३२॥ पुनर्मुख्यः प्रधानेषु त्वमेव मतिवैभवैः । तवैव शस्यते बुद्धिः सकलेऽपि जगत्रये ॥२३३॥ अहं प्रतिदिनं नत्वा त्वां करिष्यामि भोजनं । भवत्पादावप्रणम्य नियमो भोजनस्य, मे ॥२३४॥ उपलक्षसि मां चौरं यदा मंत्रींद्र ! लक्षणैः । मरणांतं तदा स्तैन्यं त्यक्ष्याम्येव न संशयः ॥२२॥ हसित्वोवाच सचिवस्त्वं मया देहलक्षणैः । लक्षितश्चौरराजाथ का मतिस्त्वत्परीक्षणे ? ॥२३६॥ सत्यप्रतिज्ञश्चरेंद्र सत्यवाचा युधिष्ठिरः । स्वयं मुखेन यत्प्रोक्तं तत्पाल्यं वचनं त्वया है ॥२३७॥ चौरेण भणितं मंत्रिन् ! वागस्माकं हि तादृशी । पृथिव्यां याद्दशो मेरुर्लाहरेखा च याद्दशी ॥२३८॥ शतानीकसुतो ७ ॥ नाहं चंडप्रद्योत एव वा । ययोः कूटं विधाय त्वं मतिमानभवो भुवि ॥२३९॥ रात्रिरद्यापि बहुला विनिर्जित्य परिग्रहं । जगाम निजमावासं सुखेनापि स तस्करः ॥२४०॥ त्यक्तं सर्वमपि स्तैन्यं दयायां स्थापितं मनः । नानाप्रकारै रमते मध्ये राजगृहं पुरं ॥२४॥ वाचां बंधे स्थितश्चौरशेखरः सोऽनुवासरं । निरीक्षितं विना भुक्ते नैव ह्यभयमंत्रिणं ॥२४२॥
॥८
॥
®®®®
Page #93
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
BREDIRECEB888888888888
अन्यदाभयमंत्रींद्रोऽगंमच्छ्रीजिनमंदिरे । देवपूजां विदधते विलंबश्चाभवद्हुः ॥२४३॥ जगामान्वभयं सोऽपि तस्करोऽतिबुभुक्षित:ल । पूजोपहारमादाय श्राद्धवेषधरो द्रुतं ॥२४४॥ कृता निषेधिका तेन विशता न जिनगृहं । परितः समवसृतिं प्रदत्ता न प्रदक्षिणा ॥२८६॥ अभयेन ततो ज्ञातं मंत्रिणा श्राद्धवेषभत । मलिम्लुचोऽथवा धूर्तः कोऽप्ययं जगतीतले ॥२४६॥ साधर्मिक ! त्वां वंदेऽहमित्युक्तेऽभयमंत्रिणा । लोकभाषानुगा तस्मै चक्रे तेन नमस्कृतिः ॥२४७॥ लक्षणैरेभिरभयो मतिमान् मानसे स्वके । ज्ञातवान् महिषीपालं तं न श्रावकसत्तमं ॥२४८॥ गृहीत्वा दक्षिणं बाहुं तस्य चौरस्य धीसखः । चचाल वार्त्तयन् स्वीयमंदिरं प्रति तं पथि ॥२४९॥ उपलक्षिता मया यूयमद्य देव ! न संशयः । पालय स्वीयवचनं यदि त्वं सत्यवागसि ॥२५०॥ इत्युक्ते मंत्रिणा प्राह चौरः साहसबुद्धिमान् । किं वाचः पालनं मंत्रिन्नथवा किमुपलक्षणं ॥२५१॥ यूयं वृद्धिं गता राज्ञः सभायां बुद्धिवैभवाः । व्यवहारिणो वयं मन्त्रिन् ! भद्रका मुग्धमानसाः ॥२५२॥ युष्मच्छमस्यां जानीमः कथंचन वयं हि न । प्रश्नं चेद्विद्यते किंचित्तद्व्यक्तं वद मे पुरः ॥२५३॥ युष्मत्पार्श्वे निषीदन्ति सभायां ये तु कोविदाः। युष्मदुक्तं ॐ विजानन्ति ते नरा नेतरे क्षितौ ॥२५४|| क्षणेन पुरतो राज्ञस्तावुभौ चोरधीसखौ । आयातौ भूपसदसि वेष्टितौ नरकोटिभिः । ॥२५५॥ विधाय प्रणतिं भूपमुवाचाभयमन्त्रिराट् । असौ स तस्करो येन लुंटितं सकलं पुरं ॥२५६॥ नवं नवं करोत्येष रूपं प्रतिदिनं नृप ! । चरित्रमस्य चौरस्य नरेन्द्र ! वचनातिगं ॥२५७॥ पुरारक्षो विनटितोऽनेन चौरेण हेलया। नृत्यं
8888888888888888®®
Page #94
--------------------------------------------------------------------------
________________
88888888€€€€€€€€€€€
कृत्वा वरं लात्वाश्वरूपेणैष नष्टवान् ॥२५८॥ जिनपूजां कुर्वतो मे समागाज्जिनमन्दिरे । निषेधिकामकृत्वैव प्राविशच्चैत्यमध्यतः ॥२५९॥ परितः समवसृतिं नादादेष प्रदक्षिणां । योग्योऽसौ दक्षिणायाश्च तदा ज्ञातं मया स्फुटं ॥ २६०॥ श्रेणिकोऽपि तदोवाच जैनं जयति शासनं । विवेकविनयाचारविचारगुणमंडितं ॥ २६९ ॥ तेजोमया हि सर्वेऽपि ग्रहनक्षत्रतारकाः । न सूर्येण समोऽप्येको वर्ण्य कोविदैर्यथा ॥ २६२ ॥ तथा जगत्यां सर्वेऽपि सन्ति धर्मा मनोहराः । न जैनधर्मतुल्योऽस्ति कोऽपि धर्मो जगत्त्रये ॥२६३॥ गणेशं कथयित्वापि तित्तिरं जिह्वया स्वया । हत्वा खादंत्यहो मूर्खा मिथ्याधर्मरता नराः || २६४॥ | अथवा नागपंचम्यां नागमर्चति गोमयं । प्रस्फुरन्तं चलन्तं च प्रत्यक्षं घ्नन्ति भोगिनं ॥ २६५ ॥ जिनधर्मपरित्यक्ता ब्रुवन्तः परटा इति । बब्बूलफलिका बह्वीर्भक्षयंत्यविवेकिनः ॥२६६ || जिनधर्मविहीना ये मानवा: स्युर्महीतले । ते देवगुरुपूजायाः समाचारं विदन्ति न ॥ २६७॥ अतः श्रीमन्महावीर ! विवेकविनयान्विते । मतिः स्फुटा जिनधर्मे मम भूयाद्भवे भवे ॥ २६८ ॥ भूपालमंत्रिणोर्वाक्यमेवमुक्तं शृणोति सः । अमिलन्नागरो लोकस्तं निरीक्षितुमाकुलः ॥ २६९ ॥ अवदत्सकलो लोक एकवाक्येन वीक्ष्य तं । एतं कथं रुद्धवांस्त्वं मंत्रीन्द्र ! वद सत्वरं ॥ २७० ॥ रौहिणेयोऽभिधानेन रमाक्रीडानिकेतनं । प्रसिद्धः पुरवासिभ्यः सभ्यलोकसुरद्रुमः ॥ २७९॥ दत्ते क्रीणाति वा स्वर्णकोटिमेष नरोत्तमः । शुल्कहट्टे ददात्येष द्रव्यलक्षं न संशयः ॥ २७२॥ वणिक्पुत्रा घनाः सन्ति भूपास्य व्यवहारिणः। संप्रेष्यतां निजा दूतास्तानाकारयत द्रुतं ॥ २७३ ॥ परोपकारी पुण्यात्मा पापदोषविवर्जितः। दुर्बलानामनाथांनां
CCCCCCCC€€€€€€€€€33
॥९॥
Page #95
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
38688€€€€€€€€€€€€€€
विश्रामो ह्येष ते पुरे ||२७४॥ | यो न जानाति देवेभ्यो मानवोऽर्चितुमार्जवात् । न जानात्यथवा कर्तुं सेवां वो भद्रकत्वतः ॥२७५॥ ं न चायात्यथ युष्माकं बुद्धौ यो दक्षतागुणैः । स सर्वो घटते चौरः किं मंत्रिन् ! पुरमध्यतः ॥२७६॥ युग्मम् ॥ रौहिणेयममुं मुंच भद्रकं व्यवहारिणं । अथ चेन्नो चलिष्यामस्तद्वयं भवतः पुरात् ॥ २७७॥ जनवाचं निशम्येत्यभयः प्राह विषण्णधीः । भग्ना वयं गृहीत्वामुं जना ! व्रजत सत्वरं ॥२७८॥ रौहिणेयो बभाणैवं किं यात्वा क्रियते गृहे । कलंकं मेऽपनयामुं सत्यं वासत्यमद्य भोः ॥ २७९ ॥ आकर्षयामि भुजगं फटाटोपोत्कटं घटात् । गृह्णामि गोलमयसोऽग्नितप्तं दक्षिणे करे ॥२८०॥ खदिरांगारपूर्णे वा कुंडे झम्पां ददाम्यहं । स्वीयनिर्मलभावत्वाद्विषं खादामि वोल्बणं ॥ २८१॥ सकलस्यापि देवस्य पिबामि कोशमादरात् । निजमेवं प्रकारेण कलंकमपनयामि भोः ॥ २८२॥ हसित्वाथाभयोऽवादीज्जाने त्वच्चरितं समं | अग्निना दह्यसे नैव त्वं न सर्पैश्च खाद्यसे ||२८३ ॥ न बद्ध्यते भवान् पाशैर्विषं न प्रक्रमेत्तव । निःशूकत्वाच्च धैर्यान प्रभवंति सुरा अपि ॥ २८४॥ | मंत्रप्रभावतो नीरं करोति शिखिनं भवान् । शपथं तं कुरुष्व त्वं यमहं कारयामि भोः ॥२८५॥ ओमुक्ते रौहिणेयेन तदैका दीपधारिका । पुंसा कलावतैकेन निर्मिता बहुयत्नतः ॥ २८६॥ बहुदोरकसंचारैर्विस्मापितबहुप्रजा । मनोज्ञरूपसंयुक्ता भूषणैश्च विभूषिता । २८७॥ पिनष्टि दन्तान् सैकस्य दोरकस्य हि चालनात् । केनापि दौरकेणैषासिप्रहारं विमुञ्चति ॥२८८॥ यन्त्रेणैकेन सा नृत्येत् केनापि कुरुते स्मितं । केनापि रुदितं कुर्यात् केनाप्युत्फुल्ललोचना ॥ २८९ ॥ उत्पादयति
CCCCCCCCCCCCCCCCCCC
Page #96
--------------------------------------------------------------------------
________________
MERELESEARTERESEASESS
सा मोहं केनापि जनमानसे । उपायने समानीता सायाता मन्त्रिणः स्मृतौ ॥२९०॥ मन्त्रिणानायिता संसन्मध्ये सा दीपधारिका छ । चौरसंहारिणी नाम्ना खड्गखेटकधारिणी ॥२९१॥ आनीतायां च तस्यां हि चौरमुचे स धीसखः । कुरु त्वमस्या देव्या 0
भोः प्रणतिं भक्तिनिर्भरः ॥२९५॥ चौरो भविष्यसि त्वं न चेत्साधुश्च भविष्यसि । ग्रहीष्यति तदा नाम तवाप्येषा न संशयः ॥२९३॥ रौहिणेयस्तदोवाच मंत्रिणं शृणु धीसख ! । मुक्त्वा जिनमहं नान्यं नमामि स्थिरमानसः ॥२९४॥ लोकं माभय ! पश्य त्वमात्मना सद्दशं समं । त्वं मंत्रींद्रो नरेन्द्रस्य मिथ्यात्वस्य समाश्रयः ॥२९५॥ अग्रेऽपि हि त्वया यक्षः पूजितोऽसंख्यमानवैः । अग्रेभवन्ननाचारं श्राद्धैः कारयसि त्वकं ॥२९६॥ नित्यं स्वलक्षणैरेभिः शुद्धसम्यक्त्वधारिणं । तथा
श्रीवीतरागस्य भक्तं भाणयसि स्वकं ॥२९७।। कुर्वेऽस्या: शपथं नाहं श्रावको जातु. निश्चयात् । इत्युक्त्वा चिंतयित्वा • च पुनराह स तस्करः ॥२९८॥ शपथांश्चेत्करिष्यामि चाग्रहात्तव संप्रति । आलोचनां ग्रहीष्यामि पुनः सुगुरुसन्निधौ ॥२९९॥ ॐ 2 चिरं तेऽहं सहिष्यामि कोपं मरणकारकं । लगिष्ये न पुनर्देव्याः पादयोमंत्रिसत्तम ! ॥३००॥ दुष्प्रापं भवलक्षेऽपि सम्यक्त्वं
याति येन मे । प्राणत्यागेऽपि सचिव ! विधास्यामि हि तन्न हि ॥३०१॥ श्रुत्वेति वाक्यं चौरस्य मुमदे श्रेणिको नप साधर्मिकोऽयं मंत्रिन् ! मे चौरो न घटते ह्यसौ ॥३०२॥ संसत्समक्षं चौर: स पुनरूचेऽतिनिर्भयः । जनानां पश्यतां मंत्रिन्नृतं मां कुरु वानृतं ॥३०३।। इत्युक्ते पूजिता तूर्णं पांचाली मंत्रिणा सुमैः । अतीवरम्यमदिरावारिणा स्नापिता स्वयं ॥३०४॥
DELETERELETELLESSES
॥ १० ॥
Page #97
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
888888888888
यस्याः परिमलेनाप्यचेता भवति मानवः । तत्स्नात्रमदिरावारि पायितश्चौरशेखरः ॥३०५। पिबत: स्नात्रपानीयं पांचाली तस्य सस्तके । घातं मुमोच खड्गस्य रज्जुसंचारयोगत:. ॥३०६॥ इतश्च सोऽपि मदिरापानघूर्णितलोचनः । विसंज्ञः पतित: पृथ्व्यां लोकैश्चामस्त स मृतः ॥३०७॥ हाहाकारः कृतः सर्वैलॊकस्तद्भक्तितत्परैः । अश्रुपातश्च मुमुचे तस्य शोकेन पीडितैः ॥३०८॥ अविचारपरा भूपाः कथ्यन्ते शास्त्रकोविदः । न तद्वयलीकं भवति युगान्तेऽपि महीतले ॥३०९॥ जनतेत्युक्तिवाचाला जगाम स्वस्वमन्दिरे । अभयः सज्जयाञ्चक्रे प्रासाद सप्तभूमिकं ॥३१०॥ सुधाधवलितं रम्यं चंद्रोदयविराजितं । कर्पूरागरुकस्तूरीधूपधूपितमध्यकं 0
॥३११॥ पिहिता पट्टकूलेनाकीर्णा पुष्पोत्करेण च । मुक्ता प्रासादमध्ये च शय्यकातिसुकोमला ॥३१२॥ स्वामी जातस्त्वमस्माकं 0 कैः पुण्यैस्त्रिदिवेऽत्र भोः । विहितं जन्मनि प्राच्ये स्वं पुण्यं वद नः पुरः ॥३१३॥ शिक्षामेवंविधां दत्त्वा चतम्रश्च वराजनाः ॐ
। मालाङ्कितकरा मुक्ताः शय्यापादचतुष्टये ॥३१४॥ गीततालानुमानज्ञः प्रवीणो नृत्यकर्मणि । गान्धर्वादिः समग्रोऽपि सम्प्रदायो व्यमोचि च ॥३१५॥ इत: से मदिरापानेनोन्मत्तो रौहिणेयक: । स्वापितस्तत्र शय्यायामुत्पाट्याभयमंत्रिणा ॥३१६॥ गतेऽथ मदिरोन्मादे सचेताः सोऽभवत्क्षणात् । तुल्यं सुरविमानेन गृहमैक्षिष्ट सुंदरं ॥३१७॥ स्त्रियो विलोकिता देवीसन्निभा रूपबंधुराः । । नरा देवोपमा रूपसौन्दर्यगुणशालिनः ॥३९८॥ अस्मिन्नवसरे देव्यः कृत्रिमाः पुष्पस्त्रग्धराः । ऊचुः पुरः समागत्य प्रौढेन ध्वनिना तकं ॥३१९॥ स्वर्गोऽयं पंचमः स्वामिन् ! विमानं सर्वसुंदरं । तस्याधिपत्यं संजातं तव पुण्यप्रभावतः ॥३२०॥
Page #98
--------------------------------------------------------------------------
________________
CCCCCCCCC€€€€€€€€€€
एता वयं कलत्राणि ते चतस्त्रोऽपि सुंदर ! । एते सर्वेऽपि ते देवाः सर्वदादेशकारिणः ॥३२१ ॥ प्राच्यजन्मकृतं पुण्यमादौ नः पुरतोवद । पश्चात्स्वर्गसमाचारं यथा कुर्मो वयं तव ॥ ३२२ ॥ जप्तस्त्वयामहामंत्रस्तपस्तप्तं त्वयाथवा । दानं दत्तं सुपात्रे वा यद्विमानाधिपोऽभवः ॥ ३२३|| मरणांतं वा त्वया क्षात्रं पातितं वा जनगृहे । अस्मिन् गात्रेऽथवा पीडा कापि सेहे त्वया प्रभो ! || ३२४|| धारातीर्थेऽथवा प्राणत्यागो हि विदधे त्वया । सत्यं वद त्वं कैः पुण्यैरस्माकं नायकोऽभवः ॥३२५॥ इतोभयोऽपि मंत्रीह वणिजः पुरवासिनः । नागाख्यं रथिकं चैव समाहूयागतोऽस्ति च ॥ ३२६ ॥ तेषामग्रेऽस्ति कथयन् चरितं शृणुतैकदा । रौहिणेयस्य पश्चात्तु यूयमुच्चलत द्रुतं ॥ ३२७॥ रौहिणेयो निशम्याथ देवीवाक्यान्यचिंतयत् । अप बुद्धिविज्ञानं किमप्यभयमंत्रिणः ॥३२८॥ चौरराजश्चंचलश्च लोकसंतापकारकः । मादृशोऽपि यदि स्वर्गं याता तद्दुर्गतौ हि कः? ३२९॥ ख्यातानि यानि वीरेण लक्षणानि दिवौकसां । दृश्यंते तानि नैतासु देवीषु हि मनागपि ॥३३०॥ आसां शुष्यति पुष्पाणि पादौ च स्पृशतो भुवं । भेषोन्मेषं प्रकुर्वाते लोचने चातिचंचले ॥ ३३१|| देवांगनाविमानादि सर्वं कृत्वापि कृत्रिमं । ज्ञातुं मम मनोवृत्तिं धृत्वानीतोऽहमत्र वै ॥३३२॥ प्रदास्याम्यहमेतासामुत्तरं रम्यमद्य वै । चिन्तयित्वेत्युवाचायं देवदेवांगनाः प्रति ॥३३३॥ वासो ममाभवद्रम्ये पुरे राजगृहे सदा । रौहिणेयाभिधानस्य प्रकृष्टव्यवहारिणः ||३३४|| श्रीवीर जिनपार्श्वेऽभून्मम चेतः सदैव हि । गमनं तत्र न प्राप्तमंतरायेण केनचित् ॥ ३३५॥ संयमोपरि श्रद्धाभूत्तपस्तप्तं सुदुस्तपं । पुनस्तस्मिन् पुरे
38CCCCCCCCCCC
॥ १९ ॥
Page #99
--------------------------------------------------------------------------
________________
BBBE
रौहिणेयचरित्रम् ॥
BBSSSSSSSSSSSSSSS
मंत्र्यभयोऽभूत् श्रेणिकात्मजः ॥३३६॥ दत्त: कलङ्को मे तेन व्यलीक: स्तैन्यसंभवः । पायितोऽहं विषं क्रोशमिषेणातीवभद्रक: १३३७॥ दत्त: प्रहार: शीर्षे च देव्या निस्त्रिंशसंभवः । दीक्षामनोरथश्चित्तेऽभूत्रष्टोऽभाग्यतस्तदा ॥३३८॥ गंधोत्कटैः सुमनसैर्वीतरागो मयार्चित: । दत्तं दानं सुपात्रेभ्यः परमश्रद्धयान्वहं ॥३३९॥ व्यलीकोऽपि कलङ्कश्च दत्त: सेहे क्षमाभृता । एतैः पुण्यैर्विमानेऽस्मिन्नहं सुरवरोऽभवं ॥३४०॥ जजल्पुस्ता: पुनर्देव्य: सहास्मा भेरहोनिशं । मनोरथाधिकं भुंक्ष्व सुखं विषयसंभवं ॥३४१॥ विमानेऽत्र सुरो योऽभूत् पुरा यूयं तदंगनाः । मम स्थ जननीस्थाने युष्माकं चाप्यहं सुतः ॥३४२॥ श्रृण्वन्तौ स्तस्तदा नागगोभद्रव्यवहारिणौ । पुनर्देवो बभाणैवं वचो निर्णयरूपकं ॥३४३॥ व्यवहारो न यत्रास्ति जननीतनुजन्मनोः । स्वर्गेणापि न में कार्यं तेन मे पापदायिना ॥३४४॥ रूपसौभाग्यतो यासां चलंति यतयोऽपि हि । न ताभिः क्षुभित: किंचिद्रोहिणीकुक्षिसंभवः ॥ ३४५॥ नागेन गत्वा कथितं श्रेणिकस्य क्षमाभुजः । चरित्रं सकलं तस्य चित्तविस्मयकारकं ॥३४६॥ श्रेणिकोऽपि समागत्याभणतं रौहिणेयकं । धर्मागार ! विचारज्ञ ! मम मंतुं क्षमस्व भोः ॥३४७॥ साधर्मिकस्त्वमस्माकं मंत्री किमपि वेत्ति न ।
इतो वर्धापनं जातं श्रीवीतरागसंभवं ॥३४८॥ वीरं समवसृतं ज्ञात्वा मोक्षलक्ष्मीप्रदायिनं । प्रमोदपूर्ण: संजज्ञे पुरवासी जनोऽखिल: ॐ ॥३४९॥ रौहिणेयोऽथ संयोज्य पाणी प्रोवाच मंत्रिणं । देवानामपि जित्वर्य बुद्धये ते नमोऽस्तु मे ॥३५०॥ इयं ते वारुणी
मंत्रिन् ! दुर्गतिद्वयवारिणी । कुर्वतोऽप्यपकारं मे उपकारः कृतस्त्वया ॥३५१॥ ममाशावर्द्धनो मंत्रिन्नसावायस्त्वया ददे ।
BSSSSSSSB CBBBBBBBBBBBSC
Page #100
--------------------------------------------------------------------------
________________
2-83-85-8583838888888888888KBE
विमानं कुर्वतापि मे विमानं ढौकितं त्वया ॥३५२॥ सर्वमेतत्त्वया चक्रे मां ज्ञातुं मंत्रिपुंगव ! । तव बुद्धिर्जनोत्कृष्टा गुरोरपि वचोऽतिगा ॥३५३॥ महिमा तव हस्तस्य मंत्रीश्वरः ! महत्तरः । यद्दत्तासवयोगेन विमानमभवन्मम ॥३५४|| अपराधो मया मंत्रिन् ! यः कृतो वचनातिग: तेनापि ते. प्रसादेन साधुर्जातो जगत्त्रये ॥३५५॥ उपकारकरः कोऽपि त्वत्तो नान्यो जगत्त्रये । मया पुरं विनटितं त्वयाहं पायितोऽमृतं ॥३५६॥ शृण्वमात्य ! प्रियंते ये जीवंतोऽपि नराः क्षितौ । महावीरप्रसादेन ते जायतेऽजरामराः ॥३५७॥ त्वयाहं पायितो यस्तु क्रोशो देव्याः स तूत्तमः । जातोऽहं तेन निर्दोषो यत्वत्पाणिप्रभावत: ॥३५८॥ देवोऽभणत् करे देव्या असिर्योऽतिगुणो हि सः । तेन मे मस्तकाद्दोषः सर्वोऽप्युत्तारितः क्षणात् ॥३५९|| खड्गप्रहारो यो दत्तो देव्या मे मस्तकेऽनया । परमार्थस्वरूपेण स मे संसारतारकः ॥३६०॥ लोकाः शृण्वन्तु सर्वेऽपि चौरोऽहं चोरवंशजः । मातृपितृपक्षशुद्धो देवानामपि दुर्धरः ॥३६१॥ गन्तुं नो दत्तवान् वीरसभायां जनको मम । इयत्कालं ततस्तेन वंचितोऽहं सदैव हि ॥३६२। तद्वाक्यस्यानृणीभूतः कृतश्चाभयमंत्रिणा । भवपारं व्रजिष्यामि लात्वा दीक्षामथाहकं ॥३६३॥ एकेन वीरवाक्येन यदाहं बुद्धिपाशत: । छुटितोऽथ ततस्तस्य श्रोतुमिच्छामि वाग्भर ॥३६४॥ अभयोऽप्यवदद्वीरवाक्यानि च श्रुतानि भोः । यानि तान्येव यशसा कीर्त्या च फलितानि ते ॥३६५॥ चतुर्द्धा बुद्धयो या हि वर्तते वसुधातले । सर्वासामप्यहं तासां निधानं पुण्ययोगतः ॥३६६॥ मयापि मतिभिस्ताभिर्न निर्णितो भवानहो ! मद्यैर्नाप्यभवन्मत्तः स्त्रीभिश्चापि न वाहितः ॥३६७॥
BBBSSSSSSSSSSSSSSSSSSSSSSSSSSS
॥ १२ ॥
Page #101
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
SSSSSSSSSSSSSSSSSSSB
अथ चौरोऽवदन्मंत्रिन् ! स्वप्नं लब्धं मयाधुना । तत्र जानाम्यहं यत्त्वं श्वेतांब्यां सचिवोऽभवः ॥३६८॥ तवांगरक्षकश्चाहं समादेशकरोऽन्वहं । नित्यं पृष्ठानुगामी च सत्त्ववान् संरलाशयः ॥३६९।। पार्श्वेऽन्यदा प्रधानस्य मायावी जनवंचकः । योगीन्द्ररूपधारी च धूर्त एकः समाययौ ॥३७०॥ स स्वीयेन गुरुत्वेन मानाभ्युत्थानदानतः । तेन सन्मानितोऽतीव स्वभावो हि सतामसौ
॥३७१॥ एकदावसरं लब्ध्वा स आगमनकारणं । पृष्टः प्रधानवर्येण सोऽप्याख्याति स्म तत्पुरः ॥३७२॥ वनं कौतुकभंडार - नानाश्चर्यमनोहरं । विचित्रौषधिवल्लीभिवृक्षैश्चापि समाकुलं ॥३७३॥ आयासि चेदने तत्र स्वर्णसिद्धिं ददामि तत् । बह्वाश्चर्यकारा 0
विद्या मंत्रांश्च शतसंख्यकान् ॥३७४॥ अनापछ्य कुटुंबं स्वं ययौ तमनुयोगिनं । लोभाभिभूतः सचिवो लोभो हि दुरतिक्रमः ॥३७५॥ उल्लंध्य बहुला भूमिं योगी सचिवमूचिवान् । अपायस्थानकं ह्येतद्वनं प्रेतवनोपमं ॥३७६॥ कृतांततुल्यरूपा हि भिल्लानामत्र कोटयः । भयानकाश्च भल्लूका व्याघ्रसिंहाः सहस्रशः ॥३७७॥ अदृश्यीभूय चेदत्र गम्यते वै ततो वरं । गमनस्य प्रकारोऽत्र कांतारे नान्यथा नृणां ॥३७८॥ चिक्षेपांजनमित्युक्त्वा स योगी तस्य नेत्रयोः । तत्प्रभावेण सचिवो व्याघ्ररूपत्वमाददे ॥३७९॥ योगी स निश्चलं कृत्वा तं व्याघ्र स्तंभिनीबलात् । आरुरोह सुखं तेन पंथानमतिवाहयत् ॥३८०॥ मार्गेऽथ गच्छतस्तस्य मिलितौ राक्षसावुभौ । वृद्धेन राक्षसेनोक्तं यासि योगिन् ! क्व मे पुरः ॥३८१॥ गंधेन मयकाज्ञायि व्याघ्रोऽयं मानुषोऽभवत् । तन्मह्यमेनं देहि त्वं यथा भक्ष्यं भवेन्मम ॥३८२॥ अनर्पयति योगीन्द्रे संग्रामोऽभूत्तयोमिथः । त्रिशूलेन
888888888888888888
Page #102
--------------------------------------------------------------------------
________________
BBBBBBBBBBBBBBBBBBB
हतः शीर्षे नृचक्षा मृत्युमाप्तवान् ॥३८३॥ अथ द्वितीयो यद्रक्षस्तेनापि स्वीयमायया । रूपं मत्स्येंद्रनाथस्य योगिनो विदधे तदा ॥३८४|| योगी व्याघ्रात्समुत्तीर्णो दृष्ट्वा मत्स्येंद्रयोगिनं । नमस्करोति तं यावत्तावव्याघ्रः प्रणष्टवान् ॥३८५॥ कृत्वा प्रणाममूर्ध्वं स यावत्पश्यति भक्तिभाक् । तावन्न योगी न व्याघ्रो विखिन्नः सोऽपि मानसे ॥३८६॥ द्वितीयः कर्बुर: सोऽथ व्याघ्रमादाय यातवान् । यांतौ निरीक्ष्य तौ योगी पृष्ठे लग्नोऽप्यधावत् ॥३८७॥ कुत्रापि विवरे तौ द्वौ प्रविष्टौ ज्ञायते न तत् । तत्रैव विपिने सोऽस्थाद्योगी कूटकलानिधिः ॥ ३८८॥ व्याघ्रो नृचक्षसाथोक्तः करोमि त्वां पुनर्नर । वचोऽभावात्ततस्तेन कर्बुरस्य कृता नति: ३८९।। एकस्य बत वृत्तस्य पुष्पमानीय सत्वरं । स गंधं ग्राहितो व्याघ्रः पुनर्मानुष्यमाप्तवान् ॥३९०॥ निर्ययौ कंदरामध्यावनमध्ये भ्रमन्नथ । वनं सुगन्धं कुर्वाणं दृष्टवान् गन्धग्राहकं ॥३९१॥ तं ग्रहीतुमना: पृष्टौ स जगाम कुतूहली । केनाप्यदृश्यरूपेण निषिद्धोऽप्येष न स्थितः ॥३९२॥ स्थितः स गात्रसंकोची समागत्यास्य सन्निधिं । जगृहे सचिवेनापि कराभ्यां सहसैव स: ॥३९३॥ तदीयकरसंयोगान्मार्जारो योग्यभूत् क्षणात् । योगिनोलालितस्तेन मंत्री गगनमभ्यगात् ॥३९४|| वलमान: पृथिव्यां स न पपात कथंचन । तदेति योगिना प्रोक्तं रोषाकुलितचेतसा ॥३९५॥ मया तेऽदृश्यभावोऽयमुपकारकृते कृतः। राक्षसेन समं त्वं च प्रणष्टो मम पार्श्वत: ॥३९॥ सदैव कथितं चेन्मे कुरुषेऽथाविशंकितः । उत्तारयामि तदहं त्वामद्य गगनांगणात् ॥३९७॥ त्वदीयं वचनं सर्वं विधास्यामीति जल्पिते । अपतत्स धरापीठे योगिनोऽग्रेऽतिसाहसी ॥३९८॥
KOSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
॥ १३॥
Page #103
--------------------------------------------------------------------------
________________
रौहिणेयचरित्रम् ॥
BBBBBBBBBBBBBBBBBB
चेलतुस्तौ तत: स्थानाद्गच्छतो वनमध्यत: । अपश्यतां क्वचित्स्थाने कृष्णचित्रकवल्लरीं ॥३९९॥ समुद्यतौ तदादाने यदा तौ योगिमंत्रिणौ । भूतसंघातमध्यस्थस्तदैको भूत ऊचिवान् ॥४००|| विना रक्तबलिं नैषा ग्रहीतुं शक्यते लता । हठाग्रहीष्यथश्चेद्वा तदाऽजीवौ भविष्यथ: ॥४०॥ इत्युक्ते योगिना तेन सचिवस्य शरीरतः । रक्तं निष्कासितं भूरि तस्यै भूताय चार्पित ॥४०२॥ लग्नौ यावद् ग्रहीतुं तां तावदादाय भूतराट् । चचाल चान्वधाविष्टां तौ पश्यन्तौ च वल्लरीं ॥४०॥ गिरेमध्येऽस्ति विवरं यमवक्त्रेण सन्निभं । द्वारयंत्रं समुद्घाट्य तत्र भूतः प्रविष्टवान् ।।४०४॥ तत्र तावप्यनुगतौ तत्रैकं कुंडमागतं । जलान्तर्यातवान् भूत उपकंठे च तौ स्थितौ ॥४०५॥ स्वस्मिंश्च सचिवे मंत्रमुद्रां दत्त्वातिबंधुरां । गतौ जलांत: सोपानपंक्तिं तावप्यपश्यतां ॥४०६॥ तामुल्लंघ्य च पातालपुरसीम्नि समागतौ । अपश्यतां प्रौढतरं प्रासादं सप्तभूमिकं ॥४०७॥ भूत: करस्थवल्लीक: प्राविशत्तत्र मंदिरे । तत्रोपविष्टमास्ते च योगिनीचक्रमुद्धतं ॥४०८॥ राक्षसास्तत्प्रतीहारा लब्ध्वा गंधं तयोर्द्वतं । लोलजिह्वा अधावंत मांसास्वादनलंपटाः ॥४०९॥ स्तंभयित्वाथ योगी तान् प्राविशन्मन्दिरांतरे । योगिनीनां पुरः ख्यातं तस्य भूतस्य चेष्टितं ॥४१०॥ योगिनी चक्रमाचख्यौ द्वात्रिंशल्लक्षणैर्युतं । मनुष्यं दीयते हत्वामुष्मै निर्भयचेतसे ॥४११॥ वल्लरीयं ततो लभ्याधिष्ठातास्या अयं यतः । स्वच्छन्दगामी लीलावान् भूतो भैरवनामभृत् ॥४१२॥ सचिवेन ततः खड्गमाकृष्य निदधे द्रुतं । स्वकंठे योगिनीचक्रं संतुष्टं तावदुजगौ।।४१३॥ मार्गेण येनागच्छस्त्वं पश्चात्तेनैव तु व्रज । अस्मत्प्रभावतो मार्गे सुखेनैव गमिष्यसि ॥४१४॥ यस्मादनात्समायातस्तस्मिन्नेव हि गच्छ भोः। नरवृक्षाद्धनप्राप्तिस्तत्रावश्यं भविष्यति ॥४१५॥ एकयाथ
EEEEEEEEEEEEEEEEEEEEEEEEE
Page #104
--------------------------------------------------------------------------
________________
888888888888888884
@ रह: ख्यातं देव्या तस्य तु मंत्रिणः । केनापि त्वमुपायेन योगिनः संगतिं त्यज ॥४१६॥ नरवृक्षं यदा पश्येस्तदा नीरेण
कल्पनं । त्वमस्य कुर्या इयता स्वयमेव मरिष्यति ॥४१७|| नरवृक्षप्रभावस्तु सर्वोऽपि कथितः पुनः। ततोऽसौ निर्ययौ कुंडाध्वना साकं च योगिनः ॥४१८॥ द्वारयंत्रमतिक्रम्य पुनस्तद्वारमाप्तवान् । योगींद्रः सचिवश्चापि भ्रमंतौ स्त इतस्तत: ॥४१९॥ नरवक्षं मार्गयंतौ लभेते क्वापि तौ नहि । कंडद्वितीयमध्यस्थं प्रासादं चाप्यपश्यतां ॥४२०॥ तन्मध्ये पार्श्वनाथस्य प्रतिमास्ते मनोरमा । पातालाधिपनागस्य फणैः सप्तभिरंकिता ॥४२१॥ तं प्रणम्य जगन्नाथं तौ बाह्ये रंगमंडपे । वातायनसमासीनौ पश्यंतौ स्तो जिनालयं ॥४२२॥ यत्कुंडयुग्मं तत्रास्ते सोपानश्रेणिमंडितं । तयोश्चैवत्र शीतांबु द्वितीयेऽप्युष्णमेव च ॥४२३॥ तयोः प्रपश्यतोस्तत्र घुसदां सार्थ आययौ । झंपां वितीर्णवानुष्णजलकुंडेऽतिसोद्यमः ॥४२४॥ तज्जलस्नानसंयोगाद्देवा वानरतां गताः । वानर्यश्चाभवन् देव्य: कृत: किलकिलारवः ॥४२५॥ गंधोत्कटानि पुष्पाणि फलानि सरसानि च । मुख्यवानरवाक्येन निन्युस्तत्रापरे समे ॥४२६॥ वानरीभिः समानीतनीरपूरेण वानराः । चक्रुः स्नात्रं जिनेंद्रस्य पूजां च कुसुमोत्करैः ॥४२७।। गीतरागप्रपंचेन वादित्रैश्च मनोरमं । देवनाटकसंकाशं नाटकं तत्र च कृतं ॥४२८॥ द्रव्यपूजां भावपूजां विधाय कपय: समे । रंतुं प्रवृत्ताः सर्वत्र स्वेच्छया वनमध्यतः ॥४२९॥ चिरं रत्वाथ संध्याया: समये कपयः समे । झपां ददुः शीतजलकुंभेऽतिबहुविस्तृते ॥४३०॥ तत्प्रभावाच्च ते सर्वे देवत्वं प्रापुरादिवत् । स्वेच्छया विचरंतश्च कुत्रापि स्थानके गताः ॥४३१॥ तौ तथैव
88888888888
॥ १४ ॥
Page #105
--------------------------------------------------------------------------
________________
रोहिणेयचरित्रम् ॥
BABIE8888888888888888
स्थितौ तत्र प्रासादे योगिमंत्रिणौ । पुनर्द्वितीयदिवसे तथैव तदपश्यतां ॥४३२॥ मंत्रिणा भणितं योगिन् ! कपिमध्ये व्रजाम्यहं । कपिरूपभृदद्य त्वं यद्याख्यासि समाहितः ॥४३३|| यथादोर्मध्यसंस्थोऽहं पश्यामि सकलांस्तरून् । भाग्यसंयोगतो जातु नरवक्षोऽपि लभ्यते ॥४३४॥ आदेशाद्योगिनो मंत्री कुंडे झंपां प्रदत्तवान् । वानररूपमाधाय निर्ययौ कपिमध्यगः ॥४३४॥ चैत्यपूजादिकं कृत्वा रममाणेषु तेषु च । मुख्यवान सत्नी स्वं पतिं पप्रच्छ वाग्मिनं ॥४३६॥ स्वामिन् ! किं नरवृक्षोऽस्ति वृक्षेष्वेतेषु बंधुरः । यस्य दुग्धप्रमाणेन ज्ञायते भूगतं धनं ॥४३७।। प्राह सोऽप्येहि मे सार्थे यथा तदर्शयामि ते । इत्युक्त्वा 0 तच्चचालाशु मिथुनं विपिनौकसः ॥४३८॥ अन्वयासीन्मंत्रिकपिस्तद्युग्मं लीलयोल्ललत् । उपाविशंस्त्रयो गत्वा नरवृक्षोपरि स्थिरा: ॥४३९॥ कपिर्वाग्मी जगौ भार्यां प्रिये सोऽयं नरद्रुमः। नाप्यते नो नृभिर्दत्तं विना सल्लक्षणं नरं ॥४४०॥ तमुपालक्षयन्मंत्रिकपिश्चिद्वैरनेकश: । गतेषु तेषु संस्थानं मंत्री स्वरूपमातनोत् ॥४४१॥ आख्यातं योगिनोऽग्रे च चलितौ तावुभावपि । तस्मिन्नरद्रुमे रम्ये संजातेऽभ्यर्णवर्त्तिनि ॥४४२॥ नीरेण मंत्रिणा योगी कल्पितः पृथ्वीवर्तिना । वृक्षाधिष्ठायकैर्देवैः स सद्यो भक्षितो रटन् ॥४४३॥ अंगरक्षोऽथ सचिवमनालोक्येत्यचिंतयत् । निन्ये कौतुकभंडारे स्वामी मे योगिना ध्रुवं ॥४४४॥ मायाविना गृहीतोऽसौ मारणायैव केवलं । पृष्टौ यास्याम्यहमपि तत्पादौ शरणं मम ॥४४५॥ इति ध्यात्वाचलत्सोऽपि भ्रमंस्तद्वनमासदत् । धर्मकर्मानुसारेण प्राप्तवान् स्वामिनं निजं ॥४४६।। तौ मिथो मुदितौ दोामाशिश्लिषतुरंजसा । अंगरक्षधनुर्लात्वा मंत्री बाणं च संदधे ॥४४७||
38888888888888888888888
Page #106
--------------------------------------------------------------------------
________________
CCCCCCCCCCCCCCCCC888
0 व्याघ्रवृश्चिकसर्पाणां भूतकेसरिदंतिनां । रूपैः स भापितोऽत्यर्थं मानसे न भयं दधौ ॥४४८॥ नगुस्कंधदेशेऽस्ति स्वयं भूतं मनोहरं ।
। पुंस्त्रियोमिथुनं प्रौढं सर्वावयवसंयुतं ॥४४९॥ बाणं मुक्तं ततस्तेन तत्र नारीपयोधरे । प्रादुर्बभूव सहसा पय:श्रोत: सुपूरभृत् ॥४५०॥ तत्पीतं मंत्रिणात्यर्थं प्रीतोऽभूरिभिर्दिनैः। स्वयमेव स्थितो दुग्धप्रवाहः प्रवहन्नथ ॥४५१॥ पीतदुग्धप्रमाणेन सर्वं भूमिगतं धनं । द्राक् पश्यति स्म मंत्रींद्र: स्वाक्षिभ्यां प्रकटं यथा ॥४५२॥ इत्थमंजनसिद्धोऽभून्मंत्रीशो भाग्ययोगतः । सोत्साहस्तद्वनं सर्वमतिचक्राम हेलया ॥४५३॥ सांगरक्षो ययौ तूर्णं श्रावस्त्यां पुरि साहसी । पुरोपवनसंस्थश्च केशी दृष्टो गणाधिपः ॥४५४॥ रत्नत्रयधरो धीमान् धीरो धर्मोपदेशकः । ततो मंत्र्यंगरक्षौ च समासीनौ च तत्पुरः ॥४५५॥ आख्यातं मुनिना किंचित्तदा तत्पुरत: स्फुटं । मया किंचित्तु न ज्ञातं मूर्खभावेन सुंदर ! ॥४५६।। मंत्रिपार्श्वे तत: पृष्टं सेवकेनातियत्नतः । किं ख्यातं मुनिना तेन तवाग्रे वद मे पुरः ॥४५७।। प्रस्तावे कथयिष्यामि सर्वं ते पुरतोऽधिकं । इत्येव कथयन्नासीन्नाख्यातं किंचिदेव हि ॥४५८॥ गणभृद्रोधवाक्येन त्वं श्रीश्रेणिकमंत्र्यभूः
। अज्ञातबोधवाक्यः सन्नहं वैभारपर्वते ॥४५९॥ एतत्स्वप्नमसत्यं वा सत्यं तद् ज्ञायते नहि । पुनः पृच्छां करिष्यामः श्रीवीरजिनसन्निधौ ॐ ॥४६०॥ इत्युक्त्वा तेऽचलन् सर्वे श्रीवीरनतिहेतवे। आहूता रौहिणेयेन लोकाश्च समतात्मना ॥४६१॥ आनाय्य वैभारगिरेह॒तं पितृपितामहै:
| अर्पितं वस्तु लोकानां श्रेणिकस्य प्रपश्यतः ॥४६२॥ श्रीवीरस्वामिनं नत्वाऽभय: पप्रच्छ मंत्रिराट् । ख्यातो मे रौहिणेयेन भव: सत्योऽथवाऽनृतः ॥४६३।।
॥१५
BEEBEEEEE
Page #107
--------------------------------------------------------------------------
________________
रोहिणेवचरित्रम् ।।
BEE EEEBEEEEEEEEEEEE
सत्य एव न कूटोऽयं वीरेण कथिते त्विति । रौहिणेयोऽपि जग्राह दीक्षां श्रीवीरसन्निधौ ॥४६४|| प्रशंसमानः सर्वोऽपि लोको निजं निजं गृहं । जगाम दुस्तपतपो रौहिणेयस्तपस्यति ॥४६५|| श्रीवीरदेवमूर्तिक्रमवंदनतत्परः स चौरर्पिः । भविकमनांति निरंतमचोरयत्स्वीयविमलगुणैः ॥४६६|| गृहीत्वानशनं प्रान्ते स्मरन् पंचनमस्कृतिं । श्रीसर्वार्थविमानेऽगाद्देवोऽभूच्छमभाजनं ॥४६७॥ जिनेन्द्रवचनं श्रुत्वा रौहिणेन इवान्वहं । स्तैन्यं त्रिधापि सन्त्याज्यं जिनधर्मरतैर्नरः ॥४६८|| कासद्र(कासेंद्र)गच्छचूडारत्ननिभो देवचन्द्रगुरुराजः । तच्छिप्वदेवमूर्तिर्जिनपदतरुपीठकृतवसतिः ।।४६९॥ चक्रे तेन कथासौ बहुलस्सा स्मयकरी वुधजनानां । नन्दहु तावद्रुचिरा यावच्छशिमेरुसूर्यजलनिधयः ॥४७०॥ इति श्रीकासद्रगच्छे (कासेंद्रगच्छे) श्रीदेवचंद्रसूरिशिष्यउपाध्यायश्रीदेवमूर्तिरचिता रौहिणेयकथा समाप्ता ॥
SOBOCCODD88:88803EEE
Page #108
--------------------------------------------------------------------------
________________
RECEP888888EFFICE
PEDDROPPEDDAP222222
||
6 ||
Page #109
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
॥ श्री जिनाय नमः ॥
॥ नमो नमः श्री गुरुप्रेमसूरये ॥
॥ अथ श्रीमदनरेखाचरित्रं प्रारभ्यते ॥ (कर्ता - श्रीशुभशीलगणी)
पालयंति सदा शीलं । मुक्त्यादिसुखदायकं ॥ भव्या मदनरेखाव- न्मनसा वपुषा गिरा ॥ १ ॥ तथाहि - भरतखंडभूषणे सुदर्शनाभिधे नगरे मणिरथाभिधो राजा राज्यं करोति स्म तस्य लघुर्भ्राता युगबाहुश्च युवराजोऽभूत् तस्य युगबाहोः मदनरेखाभिधा शीलशालिनी प्रियाऽजनि तस्या अतीव-मनोहरां रूपश्रियं विलोक्य स मणिरथो राजा मोहितः स्वचेतसीति दध्यौ, इयं मदनरेखा मया ध्रुवं ग्राह्यैव, यद्यहमेतया सह भोगविलासान्न कुर्वे, तदा मम जन्म निष्फलमेव भविष्यति.
ARRER
Page #110
--------------------------------------------------------------------------
________________
अथ तदीय भोगाविलासवांछया स राजा तां लोभयितुं दास्या हस्तेन वर्यपुष्पतांबूलवस्त्रालंकारादीनि वस्तूनि तस्यै नित्यं प्रेषयामास सा निर्मलहृदया मदनरेखा तु नूनमयं ज्येष्ठप्रेषितो महाप्रसाद इति मत्वा तानि वस्तून्यंगीचकार, एवं वस्तूनामंगीकारतः स कामातुरो मणिरथनृपो निजचेतस्येवं मन्यते स्म, यत्सा मदनरेखा नूनं मया सह भोगविलासान् कर्तुं वांछति, अतो मदीयाभिलाषोऽपि संपूर्णो भविष्यति इति विचिंत्य तेने दुष्टेनैकदा निजदास प्रेष्य मदनरेखाया निजाऽनुचित्तेच्छा ज्ञापिता, सा दासी तत्र गत्वा तां मदनरेखां प्रति प्राह-भद्रे ! त्वदीयरूपाद्यासक्तो मणिरथो नृपः त्वां च भोगविलासार्थं मन्मुखेन प्रजल्पति ॥ १॥ एवंविधं तस्या दास्या वचः श्रुत्वा वज्राहतेव सा मदनरेखा तामुवाच, भो दासि ! त्वया स मज्ज्येष्ठो मदीयवचसैवं वाच्यः, यत्तव कुलीनस्यैतत्कार्यं कर्तुं न शोभते, त्वं तु मदीयज्येष्ठः पितातुल्योऽसि, किं च माद्दशा: कुलीना वध्वः प्राणांतेऽपि वेश्योचितं कार्यं न कुर्वति. जगति या कापि स्त्री निजशीलभंग करोति, सा नूनं नरकगामिन्येव भवति किंच - अणंताओ कम्मरासीओ। जया उदयमागया ।। तया इत्थीत्तणं पत्तं । सम्मं जाणेह गोयमा ॥ १ ॥ किंच तस्य राज्ञोऽतः पुरे मनोहरा राज्ञ्यो विद्यंते, तासु सत्स्वपि स मूढ इव कथमन्यां स्त्रियं वांछति ? एवंविधमनोरथेन स नूनं नरकगामी भविष्यति किंच मम भर्तरि जीवति यः कोऽपि मां भोक्तुमिच्छति,
॥ १ ॥
Page #111
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
स नूनं यमातिथिरेव भविष्यति. यदिवा केनचित्कूटोपायेन स कदाचित् मह्यं बलात्कारं करिष्यति, तदाहं मदियशरीरार्पणस्थाने तस्मै मम प्राणानेव दास्ये. उत्तमाचेहामुत्र विरुद्ध नाचरंति. यत:-जीवघातादलीकोक्तात् । परद्रव्यापहारतः ॥ परस्त्रीकामनेनापि । व्रजति नरकं न के ॥१॥ परस्त्रीग्रहणे वांछा । न कार्या भूभुजा क्वचित् ॥ यतो भूपानुगा लोका । भवंति जगतीतले ॥ २॥ एवं विधानि तस्या वचनानि निशम्य विलक्षीभूता सा दासी तत: पश्चानिवृत्य भूपोपांते गत्वा मदनरेखोक्तं सकलं वृत्तांतं कथयामास. तत् श्रुत्वा स कामातुरो नृपो विशेषतस्तां मदनरेखां
भोक्तुं दध्यौ, नूनं युगबाहौ जीवति मामियं नांगीकरिष्यति, तत: केनाप्युपायेन प्रथमं तं युगबाहुमेव हन्मि, पश्चानिराधारा 8 सा सुखेनैव मां स्वीकरिष्यति. इति ध्यात्वा स दुष्टो निजं लघु भ्रातरं हंतुमवसरं विलोकयति. इतोऽन्यदा तया मदनरेखया - निशाशेषे स्वप्नमध्ये संपूर्णेदुर्दष्टः, ततस्तया स स्वप्नवृत्तांतो निजस्वामिने युगबाहवे निवेदितः, तदा स प्राह, हे
प्रिये ! मनुष्येषु चंद्र इव सौम्यवान् शांतगुणोपेतस्ते तनयो भविष्यति. क्रमादथ तृतीये मासि तस्या मदनरेखाया इति दोहदः समुत्पन्नः, यथाहं जिनेन्द्राणां पूजां करोमि, गुरून् प्रतिलाभयामि, धर्मकथां शृणोमि, अन्यं च श्रावयामि यत:-याद्दशो जायते गर्भे । जीव: शुभोऽथवाऽशुभः ॥ तादृशो मातुरेव स्या-न्मनोरथः स्वमानसे ॥१॥ अथान्येद्युः
Page #112
--------------------------------------------------------------------------
________________
स युगबाहुर्वसंतसमये सप्रिय: क्रीडार्थं नगराद्वहिरुद्याने ययौ . तत्र जलक्रीडादि कृत्वा स युगबाहुर्निशायां स्मृतपंचनमस्कारः कदलीगृहे सुप्तः, इतः स मणिरथो राजा निजभ्रातरं स्वल्पपरिवारयुतं रात्रावुद्याने स्थितं विज्ञाय, तं हंतुं स्वयमेकाकी खड्गहस्तोऽत्र समाययौ. मद्भ्रातुरेकाकिनोऽत्र वने रात्रौ स्थातुं न युक्तमिति मायया प्राहरिकं वदन् स तत्र गृहमध्ये प्रविष्टः. अथ युगबाहुरकस्मात् समागतं तं निजज्येष्ठभ्रातरं दृष्ट्वा समुत्थाय विनयपूर्वकं नतिपूर्वकं नमस्कारमकरोत्. तदैव स दुष्टो मणिरथः स्वकल्पितां वार्तां कुर्वन् खड्गमाकृष्य विश्वस्तं तं निजसहोदरं हतवान्. तत्कालं मदनरेखया पूत्कारे कृते युगबाहुसुभटो यावत्तं हंतुमाययौ, तावत्खङ्गघातविधुरीभूतोऽपि युगबाहुस्तान् सुभटान् प्राह, भो सुभटाः ! ममायं सहोदरो भवद्भिर्न हंतव्यः, अस्मिन् विषये मम भ्रातुर्न दूषणं, मदीयं पुराकृतं दुष्कर्मैव प्रकटीभूतं. एवं तैः सुभटैर्मुक्तः स मणिरथो राजा निजवांछितं कार्यं सिद्धं मन्यमानो हृष्टो द्रुतं ततः पलाय्य स्वगृहे समाययौ, तत्र चाकस्मात्तदैव सर्पेण दष्टः स पंचत्वं प्राप, यतः - अत्युग्रपुण्यपापानामिहैव फलमाप्यते ॥ त्रिभिर्मासैस्त्रिभिः पक्षै - स्त्रीभिर्यामैस्त्रिभिर्दिनैः ॥ १ ॥ अथ चंद्रयशाख्यो युगबाहुपुत्रो निजजनकव्रणचिकित्सार्थं वैद्यमाकारयितुं नगरमध्ये ययौ . इतोऽतकालनि:श्वासान् गृह्णतं तं निजपतिं मदनरेखा जगौ, हे स्वामिन् ! अथाधुना भवद्भिर्मनागपि खेदो न कर्तव्यः, जीवाः स्वकृतकर्मणामेव
XXXXXXXX
॥ २ ॥
Page #113
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
********B*XXXBXB&B**********
- फलानि प्राप्नुवंति, यत:-यद्येन विहितन्कर्म । भवेऽन्यस्मिन्निहापि वा ॥ वेदितव्यं हि तत्तेन । निमित्तं ह्यपरो भवेत्
॥ १॥ गृहाण धर्मपाथेयं । कायेन मनसा गिरा ॥ यत्कृतं दुष्कृतं किंचित् । सर्वं गर्हस्व संप्रति ॥ २ ॥ शत्रौ मित्रे सुते पत्न्यां । मणौ दृषदि सर्वथा मोहः सद्भिर्न कर्तव्यो-ऽनंतसंसारदायकः ॥ ३ ॥ ततो मदनरेखया स्मारितो युगबाहुः समग्रजीवक्षमायाचनपूर्वकमाराधनां चकार, तथाहि-यच्च मित्रममित्रं मे । स्वजनोऽरिजनोऽपि वा ॥ ते सर्वे
क्षमयंतु मे । क्षमाम्यहमपीह तान् ॥ १॥ तिर्यक्त्वे सति तिर्यंचो । नरकेऽपि च नारकाः ॥ अमरा अमरत्वे च - मनुष्यत्वे च मानुषाः ॥२॥ ये मया स्थापिता दुःखे । सर्वांस्तान् क्षमयाम्यहं ॥ क्षमंतु मम तेऽपीह । मैत्रीभावमुपागताः
॥ ३ ॥ जीवितं यौवनं लक्ष्मी । रूपं प्रियसमागमः ॥ चलं सर्वमिदं वात्या । नर्तिताब्धितरंगवत् ॥ ४ ॥ - व्याधिजन्मजरामृत्यु-ग्रस्तानां प्राणिनामिह ॥ विना जिनोदितं धर्मं । शरणं कोऽपि नापरः ॥ ५॥ सर्वेऽपि जीवाः
स्वजना । जाताः परजनाश्च ते ॥ प्रतिबंधं न कुर्वेऽपि । तेषु केष्वपि मोहतः ॥ ६ ॥ एक उत्पद्यते जंतु-रेक एव। विपद्यते ॥ सुखान्यनुभवत्येको । दुःखान्यपि स एव हि ॥ ७॥ न सा जाइ न सा जोणी । न तं ठाणं न तं कुलं ॥ न जाया न मुआ जत्थ । सव्वे जीवा अणंतसो ॥८॥ एगोहं नत्थि मे कोइ । नाहमन्नस्स कस्सवि ॥ एवमदीणमणसा ।।
Page #114
--------------------------------------------------------------------------
________________
अप्पाणमणुसाए ||९|| इत्याद्यनित्यभावानां भावयन्, मदनरेखयापि च प्रोत्साहितः स युगबाहुः शुभध्यानपरायणो विपद्य ब्रह्मदेवलोके देवोऽभूत्. अथ वैद्ययुतस्तत्रागतश्चंद्रयशा निजतातं युगबाहुं मृतं विलोक्य भृशं रुरोद . मदनरेखापि चिरं विलापं विधायेति दध्यौ, धिगस्तु मां, याऽहं पत्युर्मरणहेतुरभवं. अथ मम भर्ता तु मृतः, स्त्रियाश्च भर्तेव शरणं. किंच प्रातः स दुष्टो मणिरथो यदि मां ग्रहीष्यति, तदा को मे करिष्यति ? अथ स्वर्गापवर्गसुखदं शीलं तु मया नाप्युपायेन रक्षितव्यमेव इति ध्यात्वा सा मदनरेखा ततः प्रच्छन्नं वनमध्ये निर्ययौ एवं गच्छंती सा मदनरेखा द्वितीयदिने प्रभाते महाटव्यां प्राप्ता, तत्र कस्मिंश्चिज्जलाशये स्नानं विधाय पयः पीत्वा क्वापि कदलीगृहे सुप्ता. एवं तत्र स्थिता फलाहारपरा सा सप्तत दिने पुत्रमसूमे, ततः सा प्रभाते तय बालस्य करांगुल्यां युगबाहुनामांकितां मुद्रां प्रक्षिप्य तं च रत्नकंबलेन वेष्टयित्वा, वृक्षच्छायायां मुक्त्वा स्ववस्त्राणि क्षालयितुं निकटस्थे सरसता. प्रविष्टा सा मदनरेखा जलहस्तिना शुंडया गृहीत्वा व्योम्न्युल्लालिता. तदानीमेव नंदीश्वरतीर्थयात्रार्थं प्रस्थितेनैकेन खेचरेण नभसः पतंती सा जगृहे. तद्रूपमोहितः स खेचरस्तां वैताढ्ये निनाय अथ तत्र विलापं कुर्वती सा खेचरेण तत्कारणं पृष्टा सर्वं निजवृत्तांतं जगौ. भो खेचर ! यत्र स्थानादहं त्वयात्रानीता, तत्र मया पुत्रः प्रसूतोऽभूत्, तं पुत्रं च कदलीगृहे
॥ ३ ॥
Page #115
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
मुक्त्वाहं वस्त्रप्रक्षालनार्थं यावत्सरसि प्रविष्टा, तावज्जलहस्तिना गगनतले उल्लालिता, इतस्त्वयाकाशादेवाहं गृहीता. अथ स बालो मां विना तत्रैकाकी स्थितो मृत्यु यास्यति, अतो मयि त्वं प्रसादं विधाय तत्र नय । अथवा तं बालमत्रानय । तत् श्रुत्वा स खग: प्राह, भो सुंदर ! यदि त्वं मां निजभर्तृत्वेनांगीकरोषि, तदाहं तव किंकरो भवामि. इति श्रुत्वा तया मदनरेखया ध्यातं, अथास्मिन्नवसरे मया विलंबं विना शीलं पालयितुं नैव शक्यते, इति ध्यात्वा मदनरेखा जगौ, प्रथमं त्वं मे तं पुत्रमत्र समानय । तदा स खगोऽवदत्, हे सुंदरि ! अहं वैताढ्यपर्वतस्थरत्नावहपुरेशस्य मणिचूडविद्याधरस्य मणिप्रभाभिध: पुत्रोऽस्मि. वैराग्यवासितहदयो मम स पिता मां राज्येऽभिषिच्य चारणर्षिसंनिधौ संयममग्रहीत्. स मम पिता विहरन्नत्रागत्यातीतवासरे नंदीश्वरद्वीपे देवानंतुं गतोऽस्ति. तमनुगम्य पश्चादागच्छता मया त्वं दृष्टा, गृहीता च. अथ त्वं मां निजपतित्वेन स्वीकृत्य सर्वखेचरीणां स्वामिनी भव । किंच प्रज्ञप्तिविद्यया मया तव पुत्रस्यापि वृत्ताँतो ज्ञातोऽस्ति, मिथिलापुरपतिना तुरगापहतेन पद्मरथभूपेन स तव पुत्रो वने दष्टः, स्वपुरे समानीय च निजप्रियायाः पुष्पमालाया: समर्पितोऽस्ति, सा च तमधुना स्वपुत्रवत् पालयति. ततस्त्वं प्रसन्नीभूय मदीयां प्रार्थना स्वीकुरु । तत् श्रुत्वा तया ध्यातमरे रे! ममैवं प्रतिकूलकर्मसमागमो जातः, मयैवं व्यसनपरंपरैवानुभूयते, अथैवं महासंकटे
Page #116
--------------------------------------------------------------------------
________________
पतिताहं कथं निजशीलरक्षणं करिष्ये ? कामपीडितोऽयं खेचर: किमपि कृत्याकृत्यं न ज्ञास्यति. इदानीं तु मया केनापि X - च्छलेन कालविलंब एव करणीयः. इति विचिंत्य सा तं जगाद, भो खेचराधीश ! प्रथमं त्वं मा नंदीश्वरद्वीपं नय ?
तत्र देवान्नत्वा पश्चादहं त्वदुक्तं करिष्ये. इति श्रुत्वा तुष्टेन तेन खगेन सा क्षणानंदीश्वरद्वीपं नीता, तत्र च सैवं शाश्वतानि जिनचैत्यानि वंदते स्म, यथा-चत्वारोंचनशैलेषु । दधिमुखेषु षोडश ॥ द्वात्रिंशच्च रतिकरा-भिधानेषु जिनालयाः ॥१॥ योजनानां शतं दीर्घा: । पंचाशद्विस्तृताश्च ते ॥ द्विसप्तत्युच्छ्रिताः सर्वे । द्विपंचाशद्भवत्यमी ॥ २ ॥ एवं तत्र, ऋषभचंद्राननवारिषेणवर्धमानाभिधान् शाश्वतजिनान्नत्वा सा मदनरेखा तेन खेचरेण सह तत्र स्थितं मणिचूडमुनीश्वरनमस्कृत्य यथोचितस्थाने विद्याधरसभायां धर्मोपदेशं श्रोतुं समुपविष्टा. तदा स ज्ञानवान् मणिचूडमुनिश्वरोऽपि निजपुत्रहृदयविचारं विज्ञाय तदुचितां देशनां ददौ, यथा भो भो भव्यलोका: ! कुमार्गः सर्वथापि न सेव्य: परस्त्रीगमनादिकुमार्गसेवया नूनं नराणां श्वश्रुपात एव भवति, यत:-परस्त्रीगतिवांछात: । पुरुषो नरकं व्रजेत् ॥ अन्यनृसेवया । नारी । गामिनी नरके भवेत् ॥१॥ दास: पराभवकाराः । बंधुजनो बंधनं विषं विषयाः ॥ कोऽयं जनस्य मोहो । ये रिपवस्तेषु सुहृदाशाः ॥२॥ पुत्रो मेधाता मे । स्वजनो मे गृहकलत्रवर्गो मे ॥ इति कृतमेमेशब्दं । पशुमिव मृत्युर्जन
॥
Page #117
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
8888888
हरति ॥३॥ कोऽहं कस्मिन् कथमायातः । को मे जननी को मे तातः ॥ इति परिभावयतः संसारः । सर्वोऽयं खलु स्वप्नविचारः ॥४॥ ओतुः पयः पश्यति नैव दंडं । कीरोऽपि शालीन्न च लोष्टुखंडं ॥ काकः पलं नो चलसिंहतुंडं । जंतुस्तथा शं न यमं प्रचंडं ॥५॥ एवंविधं निजजनकंमुनेरुपदेशमाकर्ण्य मणिप्रभ उत्थाय तां मदनरेखां राज्ञ क्षमयित्वाऽवदत्, भो सुंदरि ! अद्यप्रभृति त्वं मम जामिरसि, अध तुभ्यं किमुपकारं करोमि ? तया प्रोक्तं भो बांधव ! तीर्थवंदनं कारयता त्वया मह्यमतुल्य उपकारः कृतोऽस्ति, अथ त्वं मम परमबांधवोऽसि ततस्तया स्वपुत्रस्वरूपं पृष्टं स मुनिः प्राह, प्राक् द्वौ राजपुत्रावभूतां, मिथश्च तौ परमप्रीतिभाजावास्तां क्रमात्तौ द्वावपि पुण्यविशेषान्मृत्वा सुरौ जातौ, तयोर्मध्यादेकः स्वर्गाच्च्युतः पद्मरथाभिधो राजाऽभूत्, द्वितीयश्च ते सुतोऽजनि . अथ वनमध्येऽश्वापहृतेन तेन पद्मरथनृपेण स तवांगजो गृहीतः, स्वपत्न्याः पुष्पमालायाश्च समर्पितः पूर्वभवस्नेहात्तस्य तव सूनोः स पद्मरथनृपो जन्मोत्सवादि कारयामास, अतस्तव सुतस्तत्र सुखेन वर्धमानोऽस्ति. अथैवं तस्मिन् मुनौ जल्पति, तंत्राकस्माज्जितसूर्यशशिप्रभं, रत्नौघनिर्मितं, क्वणत्किंकिणीगणालंकृतं विमानमेकं गगनांगणादवतीर्णं ततो विमानान्निशा प्रकाशितदिग्मंडलश्चलत्कुंडलाद्यनेकाभूषणभूषितांगो गंधर्वदेवैर्गीयमानगुणः कश्चिद्देवः समुत्तीर्य प्रथमं तस्या मदनरेखायाः
Page #118
--------------------------------------------------------------------------
________________
प्रदक्षिणां दत्त्वा तस्या एव पादयोः प्रणनाम पश्चात् स सुरस्तं मुनिं वंदते स्म, ततश्च स सुरो मुनेरग्रे धर्म श्रोतुं समुपविष्टः. अथैवं तस्य सुरस्य विपरीतवंदनं निरीक्ष्य खगाधिप: स मणिप्रभस्तं सुरं नत्वा प्राह, भो देव ! युष्माद्दशा देवा अपि यदा नीतिमार्गमुलंघयंति, तदास्मादृशां मनुष्याणां किं दूषणं ? त्वयैनं चतुर्ज्ञानधरं चारणमुनिं मुक्त्वा प्रथमं कथमियं मानुषीमात्रा नमस्कृता ? तत् श्रुत्वा स सुरो यावत्किंचिद्वदति, तावत्स मुनिरेवाचष्ट, भो खेचर ! त्वमेवं मा ब्रूहि ? नैवायं सुरस्तथाविधं तवौपालंभमर्हति. त्वमस्य देवस्य वंदनहेतुं शृणु !? यदास्या: मदनरेखाया भर्ता युगवाहुः अस्यामेवासक्तमानसेन ज्येष्ठभ्रात्रा मणिरथेन खङ्गप्रहारेण हतस्तदा तत्प्रांतसमयेऽनया स्त्रिया स स्वभर्ता मधुरैर्वचनैस्तथाराधनया नियमितो यथा जैनेंद्रं ध्यानं ध्यायन् स युगबाहुः पंचत्वं प्राप्य पंचमे कल्पे इंद्रसामानिक: सुरोऽभूत्. तत्र च स देवोऽवधिज्ञानेनेमांमदनरेखांस्वधर्मदात्रीं गुर्विणीं मन्वानोत्रागम्य प्रथममिमामनमत्. एवं धर्मदायिन्या अस्या: कोटिशः प्रणामैरप्ययं देवो नानृणो भवेत् यत:-यो चेन स्थाप्यते धर्मे । यतिना गृहिणापि वा ॥ स एव तस्य सध्धर्म-दाता धर्मगुरुर्भवेत् ॥१॥ किंच-सम्यक्त्वं ददता दत्तं । शिवसौख्यं सनातनं ॥ एतद्दानोपकारस्योपकारः कोऽपि नो समः ॥२॥ सम्मत्तदायगाणं । दुप्पडियारं भवेसु बहुएसु ॥ सव्वगुणमेलियाहिं वि । उवयारसहस्स कोडीहिं ॥३॥
॥
५
॥
Page #119
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
इत्यादि मुनिना प्रोक्तं, जिनधर्मं सुभावयन् || सामर्थ्यप्रवलं विद्याधरः क्षमयते सुरं ॥४॥ ततः स सुरस्तां मदनरेखां राज्ञीं प्रत्यवदत्, भो उपकारिणि ! सुलोचने ! अथ किं तेऽभीष्टं ददामि ? तदा सा जगौ, भो देव ! तत्त्वतो यूयं ममाभीष्टं कर्तुं न क्षमाः, यतः सर्वेऽपि गीर्वाणाः सदा ह्यविरता भवंति. किंच जन्मजरामृत्युरोगशोकार्तिवर्जितं निरुपाधिकं ध्रुवसौख्योपेतं मोक्षमेवाहमभिलषामि . तथापि भो सुरोत्तम ! त्वं मां शीघ्रं मिथिलायां पुरि नयस्व ! यथा तत्र पुत्रमुखं प्रेक्ष्य पश्चात्संयमं लास्यामि ततस्तेन सुरेण सा मिथिलायां नीता. तत्र नगर्यां श्रीमल्लिनाथस्य जन्मदीक्षाकेवलज्ञानाख्यानि कल्याणकानि जातानि संति तत्र प्रथमं तौ द्वावपि जिनप्रासादेषु जिनबिंबानि नमतः स्म ततस्तौ साध्वीनामुपाश्रये गत्वा ताः प्रणेमतुः तदा प्रवर्तिन्या साध्व्या तयोर्धर्मोपदेशो दत्तो यथा - इदं मनुष्यजन्म लब्ध्वा जनैः क्षणमपि प्रमादो न विधेयः, यतः-पुरुषः कुरुते पापं । बंधुनिमित्तं वपुर्निमित्तं च ॥ वेदयते तत्सर्वं । नरकादौ पुनरसावेकः ॥१॥ यत्नेन पापानि समाचरंति । धर्मं प्रसंगादपि नाचरंति ॥ आश्चर्यमेतद्धि मनुष्यलोके । क्षीरं परित्यज्य विषं पिबंति ॥२॥ इत्यादिधर्मोपदेशांते स सुरो मदनरेखां प्रति प्राह, भो सुलोचने ! एहि अथावां राजकुले यावः, तत्र च तवांगजं दर्शयामि तदा मदनरेखावदत्, भो देव ! अथ भवभ्रमणहेतुना पुत्रस्नेहेन सृतं यतो गुरूणां पार्श्वे मया संसारस्य सर्वाप्यसारता श्रुतास्ति, यतः - संसारे भ्रमतां प्राण- भाजां पतिसुतादयः ॥ संबंधा भूरिशो भूताः । भविष्यंति भवंति
Page #120
--------------------------------------------------------------------------
________________
च ॥१॥ मयैष तनयो जातो-ऽनंतशो भवभ्रांतित: ॥ जनिताहं तथानंत-वारांश्चानेन भूतले ॥२॥ अथैतासां साध्वीनां चरणा एव मम शरणं, इत्युक्त्वा मदनरेखया विसृष्टः स सुरो देवलोकं ययौ, तत: सा साध्वीनां पार्श्वे दीक्षां गृहीत्वा संजातसुव्रताहा नानाविधतपांसि तनुतेतरां. इतस्तस्य भूपस्य गृहे तस्य बालस्यागमनप्रभावेण सर्वेऽपि रिपवस्तं भूप समागत्य नताः, ततस्तेन पद्मरथभूपेन तस्य नमिरिति नाम चक्रे. अथ ततो राज्ञा क्रमाद्राजकुलजाताभिः स्वरूपपराभूतामरीभिरष्टोत्तरसहस्रकन्याभिः सह तस्य विवाहो विहितः. ततो राजा तं राज्ययोग्यं ज्ञात्वा राज्ये न्यस्य श्रीज्ञानसागरसूरिपार्श्वे प्रव्रज्यां जग्राह, तीव्र तपश्च तप्त्वा लब्धकेवलज्ञान: स पद्मरथो राजा शिवं ययौ. अथ नतानेकक्षमापालमौलि: स नमिराजा राज्यं कुर्वाणः शक्रसमो रराज. इतश्च यस्यां रात्रौ स मणिरथनृपो निजं लघुभ्रातरं युगबाहुं जघान, तस्यामेव निशि सर्पदष्टः स मृत्वा चतुर्थ्यां नरकावनौ गत:. तत: सचिवादिभिर्मिलित्वा द्वयोरपि तयोः सोदरयोरेकस्मिन्नेव स्थानेऽग्निसंस्कारं कृत्वा युगबाहुसुतश्चंद्रयशा राज्येऽभिषिक्तः, अथ तस्य नमिभूपतेर्मेदिनी पालयतोऽन्येद्युः प्रधानः श्वेतहस्ती आलानस्तंभमुन्मूल्य विंध्याटवीं प्रत्यचालीत्. क्रीडार्थमरण्ये गतेन चंद्रयशसा नृपेण स गजो द्दष्टः, तदैरावतगजसहोदरं तं गजं निजाधोरणैर्बलाद् बध्ध्वा स स्वपुरमानयामास. चरपुरुषैस्तं वृत्तांतं ज्ञात्वा
Page #121
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
नमिराजा तं गजमानयितुं चंद्रयशोनृपपार्श्वे निजं दूतं प्राहिगोत्. दूतोऽपि तत्र गत्वा चंद्रयशोभूपं प्राह, मिथिलास्वामी नमिराजात्र समागतं स्वं गजं याचते. तत् श्रुत्वा चंद्रयशा जगौ, यद्येवं स्वयमिहागतं निजं गजं तव स्वामी मह्यं याचते, तर्हि नूनं स नीतिशास्त्रेऽज्ञातो दृश्यते, यत:-न श्री:कुलक्रमायाता । शासने लिखितापि वा । खड्गेनाक्रम्य भुंजीत ।
वीरभोज्या वसुंधरा ॥१॥ तत् श्रुत्वा स दूतोऽवदत्, यदि त्वया गजो नार्पयिष्यते, तदा मम स्वामी संग्रामे त्वां हत्वा - निजं गजं ग्रहीष्यतिं. ततो रुष्टो नृपस्तं दूतं सभातो बहिर्निष्कासयामास, अथ स दूतोऽपि नमिनृपस्य पार्श्वे गत्वा -
सर्वं वृत्तान्तं व्यजिज्ञपत्. ततः कुपितः स नमिभूपोऽपि निजसर्वसैन्ययुतो भेरीभांकारैर्दिगंतराणि गर्जयन् सुदर्शनपुप्रति चचाल, एवं तं नमिनृपं भूरिसैन्ययुतमागच्छंतमाकर्ण्य यावच्चंद्रयशा नृपो युद्धाय तत्सन्मुखं यातुमैच्छत्, तावत् । शकुनैर्निषिद्धो मंत्रिभिरिति विज्ञप्तश्च, हे स्वामिन् ! अधुनास्माभिर्बहिर्निर्गत्य युद्धं कुर्तुं न युज्यते, अतो गोपुराणि पिधाय मध्यस्थैरेवास्माभिर्युद्धं कर्तव्यं. ततो वैरिबलं परीक्ष्य पश्चाबहिनि:सृत्य युद्धं करिष्यामः. एवं मंत्रिभिरुक्तः स राजा तदुक्तं । चकार. यत:-चित्तज्ञः शीलसंपन्नोः। वाग्मी दक्षः प्रियंवदः ॥ समयज्ञश्च स्मृतिमान् । मंत्री स्यात्सप्तभिर्गुणैः ॥१॥ अथ
स नमिराजापि महता निजसैन्येन परितस्तन्नगरं वेष्टयामास. अथ तयोर्द्वयोर्भूपयोर्मियो महायुद्धे जायमाने जीवसंहारं * विज्ञाय द्वयोः सहोदरयोश्च कलिं वीक्ष्य तया सुव्रतार्यया ध्यातं, अरेरे ! एनमसारं संसारं धिगस्तु, यत एतौ द्वावपि
Page #122
--------------------------------------------------------------------------
________________
भ्रातरावज्ञानाद्युद्धं कुर्वाणौ नरकगामिनौ भविष्यतः, इति ध्यात्वा सा सुव्रताचर्या गणिनी समापृच्छ्य तयोः प्रतिबोधार्थं साध्वीपरिवारयुता चचाल. प्रथमं सा नमिनृपपार्श्वे समागमत्, तेदा नमिनृपेणाभ्युत्थानपूर्वकं साध्वी वंदिता, तत: साध्वी तस्मै धर्मोपदेशं ददौ, यथा-चत्तारि परमंगाणि । दुल्लहाणीह जंतुणो ॥ माणुसत्तं सुए सद्धा । संजमंमि व वीरियं ॥१॥ तत: सा साध्वी रहसि नमेरो इदमब्रवीत्-राजन्नस्मिन् भवे दुःख-दायके राज्यत: खलु ॥ गच्छति नरके घोरे। जीवोऽत्राणो न संशयः ॥ १ ॥ ज्येष्ठभ्रात्रा समं युद्धं । कर्तुं न युज्यते तव ॥ नमिः प्राह कथं जयेष्ठ-भ्रातायं विद्यते मम ॥ २ ॥ ततः साध्व्याऽनेन चंद्रयशसा सह तस्य सहोदरभवनसंबंधः प्रोक्तः, तत: प्रत्ययार्थं राज्ञा पुष्पमाला पृष्टा, हे मातः! अहं कस्याः पुत्रः? तदा पुष्पमालया प्रोक्तं, नूनं त्वमस्या मदनरेखाया एव पुत्रोऽसि, इत्युक्त्वा तया तस्मै मुद्रायुक्तं कंबलं दर्शितं. एवं निजजनन्या साध्ळ्या निवारितोऽपि स नमिनोऽभिमानाभिभूतो युद्धान्न विरराम. ततः सा साध्वी चंद्रयशस: पार्श्वे गत्वा तस्मै धर्मोपदेशं ददौ. तदा चंद्रयशा जगौ, भो महासति ! एवंविधे युद्धे जायमाने त्वमत्र किमर्थमागा: ? तदा साध्व्या स्वकीयद्वितीयएत्रोत्पत्तिसंबंधस्तस्मै निवेदितः. ततो सजा जगौ, हे मात: ! सांप्रतं स मे भ्राता कुत्रास्ति ? साव्या प्रोक्तं, येनाधुना तव पुरं सैन्येन वेष्टितमस्ति, स एव तव भ्रातास्ति.
॥
७
॥
Page #123
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
तत् श्रुत्वोत्सुकश्चंद्रयशा युद्धं मुक्त्वा निजभ्रातुर्मिलनाय चचाल एवं निजं भ्रातरमागच्छंतं श्रुत्वा स नमिनृपोऽपि मानं मुक्त्वा सन्मुखमुपेत्य ज्येष्ठभ्रातुः पादयोः प्रणनाम ज्येष्ठभ्रातापि तमुत्थाप्य सस्वजे. ततस्ताभ्यां द्वाभ्यां भ्रातृभ्यां मिलित्वा सस्नेहं सा साध्वी वंदिता. ततश्चंद्रयशा नृपो नमिं प्रति जमौ, हे भ्रातः ! पितुर्मरणादनुराज्यभारधरणपुत्राऽभावादियत्कालं मया राज्यं कृतं, त्वं तु भ्राता मयेयत्कालं न ज्ञातः. अधुनैवानया साध्व्या मात्रा त्वं मम भ्रातेति ज्ञापितः, अतः परं च मम राज्येन कार्यं नास्ति, अहं त्वग्रेऽपि राज्यं त्यक्तुकाम आसं, तव च राज्यभारधारणे योग्यतास्ति. तत् श्रुत्वा नमिरप्याह, हे भ्रात:! मह्यमपि राज्यं न रोचते, अतोऽहमपि संयमग्रहणमिच्छामि. चंद्रयशा: प्राह, यदि ज्येष्ठभ्राता लघुभ्रात्रे राज्यं दत्त्वा दीक्षां गृह्णाति, तदेव युक्तमुच्यते, एवं निजलघुभ्रातरं नमिं पर्यवसाप्य स चंद्रयशा नृपो महोत्सवपूर्वकं व्रतं जग्राह . अथ स प्रतापी नमिराजा न्यायेन राज्यं करोति स्म एवं षण्मासानंतरमेकदा तस्य नमिनृपस्य दाहज्वरे जायमाने वैद्याश्चिकित्सां चक्रुः, परं तस्य मनागपि गुणो नाभवत् तदा नृपस्य दाहज्वरशांतये सर्वा राज्ञ्यो मिलित्वा चंदनं धर्षयामासुः तदा तासां वाहुवलयझणत्कारश्रवणतो नमेर्नृपस्य वेदना प्रत्युत वृद्धिं प्राप्ता तदा राज्ञा पृष्टं, कोऽयं दारुणो रवः श्रूयते ? तदा सेवकैस्तस्य चंदनघर्षणस्वरूपं प्रोक्तं राज्ञादिष्टमेतासां पंचशतप्रियाणां हस्तेभ्य एकैकं
XXXXXXXX
Page #124
--------------------------------------------------------------------------
________________
वलयमुत्तारयत ? तत एकैकस्मिन् वलये उत्तारिते राज्ञो मनाक् सुखं बभूव एवं क्रमात् सर्वेषु वलयेषूत्तारितेषु राजा विशेषं सुखमन्वभवत्, एवं ताभिरेकैकमेव वलयं मंगलार्थमेव निजहस्तेषु स्थापितं तदा राज्ञा पृष्टं, किमधुना राज्ञ्यश्चंदनं न घर्षयंति ? यत् सांप्रतं तासां वलयशब्दो न श्रूयते तदा मंत्रिणो नृपाय वलयोत्तारणस्वरूपं जगुः . तत् श्रुत्वा संजातवैराग्यो राजा दध्यौ, अहो ! भूरिसंयोग: संसारे दुःखायैव भवति, यथा भूरिभि: कंकणशब्दैर्दुःखमभूत्, न तथा स्तोकैरेव तै:, एवमेकत्वे महत्सुखं, यतः-कंकणैर्भूरिभिर्दुःखं । स्वल्पैः स्वल्पतरैः सुखं ॥ यावद स्यैव दृष्टांता-देकाकित्वे महासुखं ॥ १ ॥ यथा यथा महत्तंत्रं । विस्तरश्च यथा यथा ॥ तथा तथा महद्दुःखं । सुखं नैव तथा तथा ॥ २ ॥ विस्तराः सर्वे । संक्षेपास्तु सुखावहाः ॥ परार्थं विस्तराः सर्वे । त्यागमात्महितं विदुः ॥ ३ ॥ अथ यदायं मदीयो दाहज्वरः प्रशमं यास्यति, तदा मयावश्यं दीक्षा ग्राह्या. इति ध्यात्वा यावत्स नमिनृपः सुप्तस्तावत्तस्य दाहज्वरः प्रशशाम. अथ प्रातर्वाद्यनादैर्जागरितो भूपो दध्यौ, अहो ! अद्य मया स्वप्ने शैलराजोपम ऐरावणकुंभी द्दष्टः, स च मदीयं रोगं दूरीचकार. यतः-देवता यतयो गावः । पितरो लिंगिनो नृपाः ॥ यद्वदंति नरं स्वप्ने । तत्तथैव भविष्यति ॥ १ ॥ एवं तं ऐरावणं पुनः पुनर्ध्यायतोऽस्य नमिमुनेर्जातिस्मृतिरभूत्, यथा पूर्वभवे मया श्रामण्यं पालितं, ततः पंचत्वं प्राप्य
॥ ८ ॥
Page #125
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
प्राणते देवलोकेऽहं सुरोऽभवं. ततः स नमिः स्वं पुत्रं राज्येऽभिषिच्य शासनदेवतादत्तरजोहरणः संयमं प्रतिपन्नवान्..
तदा शक्रो द्विजवेषमादाय तं परीक्षितुमाययौ. स द्विजस्तं नमिराजर्षि प्रत्यवदत्, भो राजंस्त्वया सांत:पुरं राज्यं तृणवत् - त्यक्त्वा यत्संयमो गृहीतस्तन्न सुंदरं कृतं, त्वया जीवदयापालनायैव दीक्षा गृहीतास्ति, परं त्वद्वतग्रहणत
एतास्तेऽत:पुरस्त्रियो विलापान् कुर्वति, अतस्तवेदं संयमग्रहणं निष्फलमेव. तत् श्रुत्वा नमिराजर्षिरुवाच, भो द्विज ! मम व्रतग्रहणं तासां दु:खकारणं न, किंतु लोके स्वस्वार्थहानिरेव दुःखस्म कारणं, ततोऽहमपि स्वार्थमेव साधयामि,
परजल्पनेन किं? द्विज आह, भो राजर्षे ! अधुना ते गृहाणि अंत:पुराणि च ज्वलमानानि संति, त्वं तानि किमुपेक्षसे ? B उपेक्षया च लोके तवापवादो भवति, यत आश्रितस्योपेक्षणं पापं, त्वं तु चतुरोऽसि, अतो विचारय, नमिराह भो ।
द्विज ! अथैतानि गृहाणि अंत:पुराणि च मदीयानि न संति. पुनराह द्विजः पुर्यां प्राकारमति दुर्गमं ॥ नानायंत्रयुतं । राजन् । कारयित्वा परिव्रजे: ॥१॥ राजर्षिः प्राह भो भद्र!। संयमो नगरं मम ॥ शमाख्यो विहितस्तत्र । प्राकारो नययंत्रवान् । ॥२॥ द्विजोऽवोचन्निवासाय । लोकानां सुमनोहरान् ॥ प्रासादान् कारयित्वा भोः!। क्षत्रिय प्रव्रजेस्ततः ॥ ३ ॥ मुनिः
Page #126
--------------------------------------------------------------------------
________________
प्रोचे कुधीरेव । कुर्यात् पथि वहन् गृहं ॥ निश्चलं यत्र संस्थानं । युक्तं तत्रैव मंदिरं ॥४॥ द्विजः प्राह निग्रह्यादौ । चौरान् सुस्थं पुरं कुरु ॥ स आह चौरा रागाद्या । निगृहीताश्च ते मया ॥५॥ द्विजः प्राह च राजर्षे !। नमंति न. तवोद्धता: ॥ पार्थिवास्तान् विनिर्जित्य । प्रव्रज्याग्रहणं कुरु ॥६॥ स आह भूरिशो वीरा । मुधा पूर्वं जिता मया ॥ यद्यात्मानं जयाम्येक । मेष मे परमो जयः ॥७॥ इत्याद्युत्तरप्रत्युत्तरपरंपरा विशेषत: श्रीउत्तराध्ययनसूत्रतो ज्ञेया.
2 इत्यादिविप्रोक्तसर्ववचनान्यवगणय्य यावत् स नमिराजपिर्निश्चलमना अग्रतोऽचालीत्तावत् स्वरूपस्थ इंद्रो नमिं प्रति प्राह,
भो राजर्षे ! नूनं त्वं धन्यः कृतार्थश्चासि, त्वया सर्वेऽपि भावारयो जिताः, जगति च प्रशंसापात्रमसि, तस्येत्यादिस्तुति कृत्वा शक्रस्तं भावतो नमस्कृत्य स्वर्ग अगाम. क्रमेण स नमिराजर्षिपि तीव्र तपस्तप्त्वा क्षीणसर्वकर्मा केवलज्ञानयुतो मुक्तिं ययौ. अथ सा मदनरेखा साध्यपि संयतिनीपार्श्वे स्थिता तीव्र तपस्तपस्यंती सर्वकर्मक्षयात् केवलज्ञानमवाप्य मुक्तिं ययौ.
॥ इति श्रीमदनरेखाचरित्रं समाप्तं ॥ श्रीरस्तु ॥
Page #127
--------------------------------------------------------------------------
________________
मदन० चरित्रम्
Page #128
--------------------------------------------------------------------------
Page #129
--------------------------------------------------------------------------
________________
आरामसोहाकहा।
। नमो सिरिसिद्धचक्काणं। श्री प्रेम-भवनभान-पद्म सदरुभ्यो नमः सिरिजिणिंद-गुरुवेयावच्चोवरि ॥ आरामसोहाकहा ॥
इहेव जम्बूरुक्खालंकियदीवमज्झट्ठिए अक्खंडछक्खंडमंडिए बहुविहसुहनिवहनिवासे भारहे वासे असेसलच्छिसंनिवेसो अत्थि कुसट्टदेसो । तत्थ पमुइयपक्कीलियलोयमणोहरो उम्गविग्गहुव्व गोरीसुंदरो सयलधन्नजाईअभिरामो अत्थि बलासओ नाम गामो । जत्थ य चाउद्दिसि जोयणपमाणे भूमिभागे न कयावि रुक्खाइ उग्गइ । इओ य तत्थ चउव्वेयपारगो छक्कम्मसाहगो अग्गिसम्मो नाम माहणो परिवसइ । तस्स सीलाइगुणपत्तरेहा अग्गिसिहा नाम भारिया, ताणं च परमसुहेण भोगे भुंजताणं कमेण जाया एगा X दारिया, तीसे 'विजुप्पह'त्ति नाम कयं अम्मापियरेहि-जीसे लोलविलोयणाण पुरओ नीलुप्पलो किंकरो, पुन्नो रत्तिवई मुहस्स वहई निम्मल्ललीलं सया । नासावंसपुरो सुअस्स अपडू चंचूपुडो निज्जरा, रूवं पिक्खिय अच्छरासुवि धुवं जायंति ढिल्लायरा ॥१॥
१ चंद्रः। २ शक्रः। ३ शिथिलादराः ।
Page #130
--------------------------------------------------------------------------
________________
60 तओ कमेण तीसे अट्ठवरिसदेसियाए दिव्ववसा रोगायंकाभिभूया माया कालधम्ममुवगया। तत्तो सा सयलमवि घरवावारं करेइ । 60
उठ्ठिऊण पभायसमए विहियगोदोहा कयघरसोहा गोचारणत्थं बाहिं गंतूण मज्झण्हे उण गोदोहाइ निम्मिय जणयस्स देवपूयाभोयणाई संपाडिऊण सयं च भुत्तूण पुणरवि गोणीओ चारिऊण सञ्झाए घरमागंतूण कयपाओसियकिच्चा खणमित्तं निद्दासुहं सा अणुहवइ । एवं पइदिणं कुणमाणी घरकम्मेहिं कयत्थिया समाणी जणयमनया भणइ-ताय ! अहं घरकम्मुणाअच्वंतं दुमिया, ता पसिय घरणिसंगहं कुणह । इय तीइ वयणं सोहणं मन्नमाणेण तेण एगा माहणी विसङ्घमसारणी साहिणी कया साऽवि सायसीला आलसुया कुडिला तहेव घरवावार तीए निवेसिय सयं ण्हाणविलेवणभूसणभोयणाइभोगेसु वावडा तणमवि मोडिऊण न दुहा करेइ । तओ सा विजुपहा विजुव्व पज्जलंती चिंतेइ-अहो ! मए जं सुहनिमित्तं जणयाओ कारियं तं निरउव्व दुहदेउयं जायं, ता न कुट्टिजई अवेइयस्स दट्ठकम्मुणो, अवरो उण निमित्तमित्तमेव होई, जओ 'सव्वो पुवकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु ॐ य, निमित्तमित्तं परो होइ ॥१॥ यस्माच्च येन च यथा च यदा यच्च, यावच्च का च शुभाशुभमात्कर्म । तस्माच्च न च तथा च तदा च तच्च, तावच्च तत्र च कृतान्तवशादुपैति ॥२॥ एवं सा अमणदुम्मणा गोसे गावीओ चारिऊण मज्झण्हे अरसविरसं सीयलं लक्खं मक्खियासयसंकुलं भुत्तुद्धरियं भोयणं भुंजइ एवं दुक्खमणुहवंतीए तीए बारसवरिसा वइक्वंता, अन्नंमि दिणे मज्झण्हे
१ कृतप्रादोषिककृत्या। १ गृहकर्मणा। ३ गृहिणीसङ्ग्रहम् । ४ सुखशीला। ५ व्यापृता। ६ नरकमिव ।
Page #131
--------------------------------------------------------------------------
________________
आराम
सोहाकहा ।
•. सुरहीसु चरंतीसु गिम्हे उण्हकरतावियाए रुक्खाभावाओ पाओ च्छायावज्जिए सतिणप्पएसे सुवंतीए तीए समीवे एगो भुयंगो आगओ-जो उण अइरत्तच्छो, संचालियजहजामलो कालो । उक्कडफुंकारारव-भयजणओ सव्वपाणीणं ॥१॥ सो य नागकुमाराहिट्ठियतणु माणुसभासाए सुललियपयाए तं जग्गवेइ, तत्पुरओ एवं भणइ य, भयभीओ तुह पासं, समागओ वच्छि ! मज्झ पुट्ठीए । जं एए गारुडिया, लग्गा बंधिय गहिस्संति ॥१॥ ता नियए उच्छंगें, सुइरं ठाविएवि पवरवत्थेणं । मह रक्खेसु इहत्थे, खणमवि तं मा विलंबेसु ॥२॥ नागकुमाराहिट्ठिय-काओ गारुडियमंतदेवीणं । न खमो आणाभंगं, काउं तो रक्ख मं पुत्ति ! ॥३॥ भयभंतिं मुत्तूर्ण, वच्छे । सम्मं कुणेसु मह वयणं । तत्तो साऽवि दयालू, तं नागं ठवइ उच्छंगे ||४|| तओ तंमि चेव समए करठवियओसहिवलया तप्पट्ठओ चेव तुरियतुरियं समागया गारुडिया, तेहिं पि सा माहणतणया पुट्ठा, बाले ! एयंमि पहे कोऽवि गच्छंतो दिट्ठो गरिट्ठो नागो ?, तओ सावि पडिभणइ-भो नरिंदा ! किं मं पुच्छेह ?, जं अहमित्थ वत्थछाइयगत्ता सुत्ता अहेसि, तओ ते परुप्परं संलवंति, जइ एयाए बालियाए तारिसो नागो दिट्ठो हुत्थो तो भय वेविरंगी कुरंगीव उत्तट्ठा हुत्था, अओ इत्थ नागओ सो नागो, तयणु ते अग्गओ पिट्ठओ य पलोइय कत्थवि अलहंता हत्थेण हत्थं मैलंता दंतेर्हि उद्धसंपुढं खंडता विच्छायवयणा पडिनियत्तिऊण गया सभवणेसु गारुहिया । तओ तीए भणिओ सप्पो-नीहरसु ईत्ताहे, गया ते तुम्ह वेरिया, सोऽवि तीए उच्छंगाओ नीहरिऊण
१ जिह्वायुगलः । उत्त्रस्ता । ३ मर्दयन्तः । ४ इदानीम् ।
Page #132
--------------------------------------------------------------------------
________________
HER
नागरूवमुज्झिउण चलंतकुंडलाहरणं सुररूवं पयडिय पभणेइ, वच्छे ! वरेसु वरं जं अहं तुहोवयारेण साहसेण य संतुम्हि, सावि तं तहारूवं भासुरसरीरं सुरं पिच्छऊण हरिसभरनिब्भरंगी विनवेइ ताय ! जइ सच्चं तुट्ठोऽसि, ता करेसु मझुवरि च्छायं, जेणायवेणापरिभूया .
सुहंसुहेणं च्छायाए उवविठ्ठा गावीओ चारेमि, तओ तेण तियसेण मणमि वीमंसियं, अहो ! एसा सरलसहावा वराई जं ममाओवि । एवं मग्गइ, ता एयाए एयपि अहिलसियं करेमित्ति तीए उवरि कओ आरामो महलसालढुमफुल्लगंधपुष्कंधयगीयसारो च्छायाभिरामो सरसप्फलेहिं पीणेइ जो पाणिगणे सयावि । तत्तो सुरेण तीइ पुरो निवेइयं पुत्ति ! जत्थ जत्थ तुमं वच्चिहिसि तत्थ तत्थ महमाहप्पाओ एस आरामो तए सह गमिही । गेहाइगयाए तुह इच्छाए अत्ताणं संखेविय च्छत्तुव्व उवरि चिहिस्सइ, तुमईए उण संजायपओयणाए आवइकाले अहं सरेयव्वुत्ति जंपिय गओ सट्ठाणं सो नागकुमारो, सावि तस्सारामस्सामयरससरसाणि फलाणि जहिच्छं भुंजिय विगयच्छुहतण्हा तत्थेव ठिया सयलं दिणं, रयणीए उण गोणीओ वालिऊण पत्ता नियमंदिरं, आरामोऽवि तीए गिहं च्छाइऊण समंतओ ठिओ, जणणीए उण सा वुत्ता-पुत्तिं ! कुणसु भोयणं, तओ तीए वज्जरियं-नत्थिमे अज्ज खुहत्ति उत्तरं काऊण सा नियसयणीए निद्दासुहमणुहवइ । जाए पच्चूससमए सा गावीओ गहिय तहेव गयाऽरण्णं, आरामोऽवि तप्पिट्ठीए गओ, एवं कुव्वंतीए तीए अइक्वंताणि कइवइदिणाई। एगया मज्झण्हे सुहप्पसुत्ताए सिरिपाडलपुराहिवो चउरङ्गबलकलिओ विजयजत्ताए पडिनियत्तो जियसत्तु
१ भ्रमर । २ छत्रमिव ।
३ स्मर्तव्य इति। ४ क्षुधेति ।
Page #133
--------------------------------------------------------------------------
________________
RI
आरामसोहाकहा।
नाम राया आगओ तत्थ । तस्सारामस्स रमणिज्जयाए अखित्तचित्तो मंतिं खंघावारनिवासत्थमाइसइ, नियासणं च चारुचूयतरुतले ठाविय सयमुवविसइ, सिन्नपि तस्स चउद्दिसिंपि आवासेइ, अविय तरलतरंगवलेच्छा, बझंति समंतओ य तस्मूले। कविका लंबिजंति - 2 पलाणजया य साहास ॥१॥ बझंति निविडथडपायवेस मयमत्तदंतिपंतीओ । वसहकरहाइवाहण-परंपराओ ठविनंति ॥२॥ तम्मि य समए सिन्नकोलाहलेण विजुपहा विगयनिद्दा समाणी उद्विऊण करहाइपलोयणुत्तट्ठाओ गावीओ दंगयाओ पलोइय तासिं वालणट्ठा तुरियतुरियं रायाइलोयस्स पिक्खंतस्सवि पहाविया । तीए समं च करभतुरियाइसमेओ आरामोऽवि पत्थिओ। तओ ससंभतो राया सपरियणो उडिओ, अहो किमेयमच्छरियंति पुच्छइ मंति, सोऽवि जोडियकरसंपुडो रायं विनवेइ, देव ! अहमेवं वियक्केमि, जइओ पएसाओ विगयनिद्दामुद्दा उठ्ठिऊण करसंपुडेणं नयणे चमढंती उद्वित्ता पहाविया एसा बाला, इमीए सद्धिं आरामोऽवि, ता माहप्पमेयमेईए चेव संभाविजइ । एसा देवंगणावि न संभाविज्जइ, निमेसुम्मेसभावेण नूणमेसा माणुसी, तओ रप्णा वुत्तं मंतिराय ! एयं मे समीवमाणेह मंतिणावि धाविऊण सद्दो कओ, सावि तस्सद्दस्सवणेण आरामसहिया तत्थेव ठिया, तओ एहित्ति मंतिणा वुत्ता सा, पडिभणइ, मम गावीओ दूरं गयाओ, तओ मंतिणानियअस्सवारे पेसिऊण आणावियाओ गावीओ, सावि आरामकलिया रायसयासमाणीया, राया वि तीए सव्वमवि चंगमंगमवलोइय कुमारित्ति निच्छीय साणुराओ मंतिसमुहमवलोएइ, तेणावि रण्णो मणोभिप्पायं नाऊण वजरिया। विजुपहा ! -नमिरनरेसरसेहरअमंदमयरंदवासियकमगं । रज्जसिरिइ सव्वक्की, होऊण इमं वरं वरसु ॥१॥ तओ १ कंठाभूषणाणि। २ लगाम इति भाषायाम् । ३ यदीतः। ४ मर्दयन्ती। ५ कथिता ६ क्रमाग्रम् ।
Page #134
--------------------------------------------------------------------------
________________
तीए साहियं, नाहं सवसा किंसु जणणिजणयाणमा' यत्ता । तओ मंतिणा उक्त को ते पिया ? कत्थ वसइ ?, तीए वि संलत्तं - इत्थेव गामे अग्गिसम्मो माहणो परिवसइ, तओ मंति तत्थ गमणाय रण्णा आइट्ठो, सोवि गामे गंतूण तस्स घरे पविट्ठो, तेणावि सागयवयणपुरस्सरं आसणे निवेसिऊण भणिओ-जं करणिज्जं तं मे पसीय आइसह, अमच्चेण भणियं तुम्हं जइ कावि कन्नगा अस्थि, ता दिज्जउ अम्ह सामिणो, तेणावि दिन्नत्ति पडिस्सुयं, जं अम्ह जीवियमवि देवस्स संतियं किं पुण कन्नगत्ति ?, तओ अमच्चेण भणियं-तुमं पायमवधारेसु देवस्स पासे, सोऽवि य रायसमीवं गंतूण दिन्नासीवयणो, मंतिणा वाहरियं वुत्तं, तो रण्णा सहत्थदिन्नासणे उवविट्ठो भूवइणावि कालविलंबमसहमाणेण गंधव्वविवाहेण सा परिणीया, पुव्विल्लयं नामं परावत्तिऊण 'आरामसोहं'ति तीए नामं कयं । माहणस्स विदुवास गामे दाऊण पणईणिं चारामसोहं हत्थिखंधे आरोविऊण सनयरं पइ पत्थिओ पत्थिवो पमोयमुव्वहंतो । कप्पैलइव्व इमीए, लंभेण निवो कयत्थमप्पाणं । मन्नइ अहवा वंछियलाहाओ को न तूसेइ ? ॥१॥ सिंगारतरंगतरंगिणीइ दिव्वाणुभावकलियाए । किं चुज्जं भूवइणो, हरियं हिययं तया तीए ॥२॥ तओ मंचाइमंचकलियं निवेसियकालागुरुकुंदुरुक्कतुरुक्कधूवमघमघंतघडियं उब्भामियधयवडालोयं उल्लासियवंदणमालं तियचउक्कचच्चरचउम्मुहपयट्टियअउव्वनाड्यं बहुठाणठवियपुण्णकलसं वण्णिज्जंतो आरामसोहाइसयसहयरारामचुज्जविलोयणुप्फुल्लविलोयणनलिणेहिं नरनारीगणेहिं,
१ आधीना ।
२ सत्कम् । १३ कल्पलतेव । ४ आश्चर्यम् ।
॥ ३ ॥
Page #135
--------------------------------------------------------------------------
________________
आरामसोहाकहा।
पणइणीकलिओ पाडलिपुरं पविट्ठो महाविभूईए महाराओ। सावि पुढो पासाए ठाविया, आरामो वि तीए पासायमावरिय समंतओ ठिओ दिव्वाणुभावेण | राया वि परिहरियासेसवावासे तीइ समं भोए भुंजन्तो दोगुंदुगसुरेवि अवमन्नतो निमेसमित्तं व कालमवक्कमइ । इओ आरामसोहार्सवक्किमायाए धूया जाया, कमेण जुब्वणमणुपत्ता, तं तहावत्थं दठ्ठण दुट्ठा तज्जणणी एवं चिंतेइ-जइ केणावि पओएण आरामसोहा मरइ, ता राया तीइ गुणक्खित्तचितो मम पुत्तिमेयं परिणेइ, तओ य मम मणोरहभूरुहो सहलो होइत्ति परिभाविऊण तीए नियदइओ वाहरिओ-नाह ! वच्छाए परिणीयाए बहुकालो वइक्कतो, अओ तीसे कए किंपि भक्खभुज्जाइयं पेसिउं जुज्जइ,
एसावि पिउहरपाहुडेण मणो रंजिज्जइ, तओ भट्टेण भणियं-पिए ! तीए न किंपि ऊणय, परमहमेयं वियाणेमि जं कप्पदुमस्स * बोरकरीराइ फलपेसणं, वेइरागरस्स कायखंडमंडणं, मेरुस्स सिलायलेहिं दिढयरणं, पज्जोयणस्स खंजोयपोयउवमाणकरणमणुचियं
होइ, तहा तीए अम्हाण पाहुडपेसणं, परमेस विसेसो-जं रायलोओ मुहे हत्थं दाऊण उवहसिस्सइ । तओ तीए पावाए संलत्तं-नणं सा नो ऊणा परमम्हाणं निव्वुई होइ, तओ तीए अगह नाऊण माहणेणवि तहत्ति पडिपन्नं, तओ तीए हरिसियमणाए बहुदव्वसंजोएण निम्मिया सिंहकेसरीमोदगा भाविया य महुरयेण, पक्खित्ता य नवकलसे, तम्मुहं मुदिऊण तीए भत्ता विन्नत्तो-मा पंथे कोवि पच्चवाओ होउ, तो तुमं सयं गहिय वच्चसु, तओ वेयझडो बंभणो मिंढसिंगंव कुडिलं तीए मणं अमुणतो तं घडं सिरे करिय जा पत्थिओ
।
* १ सपत्नीमातुः। २ वज्राकरस्स। ३ खद्योतपोत०।
४ मधुरकेण-विषेण ।
Page #136
--------------------------------------------------------------------------
________________
ताव तीए भणिय, एवं पाहुडं आरामसोहाए चेव दाऊण सा भणियव्वा-'वच्छे! तुमए चेव एवं भुत्तव्यं, न अन्नस्स दायव्वं, मा मम एयस्स विरूवत्तेण रायलोओ हसउत्ति सो वि तहत्ति पडिवज्जिय पत्थिओ, मंदपयपयारेण य वच्चंतो संझाए ठाऊण सयणसमए तं घडं ओसीसए दितो कइवइदिणेसु पत्तो पाइलिपुत्तासन्नमहल्लवडपायवस्स तले, तत्थ तं घडं उस्सीसए दाऊण सुत्तो । इत्थंतरे तत्थ दिव्वजोगेण कीलणत्थमागएण तेण नागकुमारेण दिवो सो बंभणो, चिंतियं च-को एस मणुसो? कलसम्मि य किमत्थि वत्थुत्ति ? नाणं पउंजिय नाओ सयलोवि तीए पावाए बंभणीए वुत्तंतो, अहो ! पिच्छह सवत्तिमाउए दुद्वचिद्वियं, जं तीए सरलसहावाए एरिसं ववसियं, परं मइ विजमाणे मा कयावि इमीए विरूवं होउत्ति वीमंसिय तेण विसमोयगे अवहरिय अमयमोयगेहिं भरिओ सो कलसो । तओ सो गोसे सुत्तविउद्धो उहिऊण गओ कमेण रायदुवारं, पडिहारनिवेइओ य रायसगासं गंतूण दिनासीसो पाहुडघडं रायवामपासट्ठियाए समप्पेइ आरामसोहाए । तओ तेण भणिओ राया-जहा महाराय ! विनत्तं वच्छामाउयाए जमेयं पाहुडयं मए जारिसं तारिसं जणणीनेहेण पेसियं, अओ पुत्तीए चेव भुत्तव्यं, ननस्स दायव्वं, जहाऽहं रायलोयमज्झे न हसणिज्जा होमित्ति मणे च्छणो न धरियव्वो, तओ रण्णा निरिक्खियं देवीए मुहकमलं, तीए वि दासीए सिरंमि दाऊण सभवणे पेसिओ कलसो, माहणो वि कणयरयणवसणदाणेण संतोसिओ रण्णा, सयं अत्ताणाओ उडिऊण गओ देवीए गिह, तत्थ सुहासणासीणो विनत्तो आरामसोहाए राया-पिययम! करिय पसायं, नियनयणे निअह इत्थ कलसंमि । अवणिज्जइ जह मुद्दा, इय सुच्चा भणइ भुवोवि ॥१॥ दइए।
8 ।
॥४
॥
Page #137
--------------------------------------------------------------------------
________________
आरामसोहाकहा।
मह मणदइए !, मा हियए कुणह किंपि कुवियप्पं । तं चैवम्हपमाणं, ता उन्धाडेसु घडमेयं ॥२॥ तओ तं घडं उम्घाडंतीए तीए को वि दिव्वो माणुस्सलोयदुल्लहो परिमलो समुल्लसिओ, जेण सयलंपि रायभवणं महमहियं । तो राया महप्पमाणे मोयगे दळूण ॐ परितुट्ठो भुंजतो य तप्पसंसं कुणेइ, भणइ य-मए रण्णा वि होऊण एयारिसऽसरिसमोयगासायणं कयावि न कयं, तओ आरामसोहं 2
पइ जंपइ नरवरो-एयमज्झा इक्विक्कं मोयगं भइणीणं कए पेसह, तीए वि रायाऽऽएसो तहेव कओ, तओ रायलोए तज्जणणीए * महई पसंसा जाया-अहो सा विन्नाणसालिणी, जीए एरिसा देवाण वि दुलहा मोयगा काऊण पेसिया, इय तप्पसंसं सोऊणारामसोहा ।
परमं संतोसं गया, एयम्मि समए अग्गिसम्मेण विनत्तो राया-देव ! पिउहरं पेसह मे पुत्तिगं, जहां माउए मिलिऊण थोवकालेणवि * तुम्ह पासमुवेइ, तओ रण्णा सो पडिनिसिद्धो, जओ-रायभारियाओ न मंत्तंडमंडलमवि पलोइड लहंति, किं पुण तत्थ गमणंति
भणिओ भट्टो गओ सगिह, भारियाए निवइयं सयलं पि तेण सरूवं । तओ सा पावा वजाहयव्व चिंतिउं लगा, हंत १ मह * उच्छूपुष्पं व जाओ निष्फलो उवक्कमो, ता नूणं न मणहरो महुरो, तओ कइवयदिणपज्जते पुणोवि हालाहलमीसियाणं फोणियाणं XX करंडयं दाऊण तहेव तीए विसजिओ नियदइओ, पुन्चजुत्तीए चेव तेणेव सुरेण हालाहलमवहरियं, तहेव तीसे पसंसा जाया,
पुणो वि तइयवेलं कयपच्चयतालउडभावियमंडिया हिं पडिपुण्णं करंडयं दाऊण बंभणो भणिओ तीए-वच्छा संपयमावन्नसत्ता सह & चेव आणेयव्वा, जहा इत्थ पढमो पसवो होइ, जइ राया कहमवि न पेसेइ, तओ तए बंभणत्तं. दंसणीयंति, तव्वयणमंगीकाऊण
१ मार्तण्डमण्डलम् । २ इक्षुपुष्पमिव । ३ खाद्यविशेषः। ४ खाद्यविशेषः ।
Page #138
--------------------------------------------------------------------------
________________
भट्टो मणे गच्छंतो सुत्तो वडपायवस्स हिट्ठा, देवेण वि पुंव्वंव अवहडो तालउडो, तओ पुव्वजुत्तीए पुत्तीए पाहुडं दाऊण राया तेण विन्नत्तो- पुत्तिं मम घरे पेसह, तओ तव्वयणं मणयंपि राया जाव न मन्नइ, ताव सो जमजीहसहोयरि छुरि उदयरोवरि धरिय वाहरइ-जइ पुत्तिं न पेसिस्सह, ता अप्पघायं करिस्सामि, तओ राया तन्निच्छयं मुणिऊण महया परिवारेण परियरियं मंतिणा सहारामसोहं पेसेइ । तओ अमुणियतप्पुण्णपगरिसा आरामसोहमागच्छंतिं सुणिय सवत्तिमाया नियमंदिरापिट्ठदेसे महंतय कूवयं खणाविऊण किंपि पवंचं मणे भाविऊण तम्मज्झगयर्भूमिहरए नियधूयं ठवेइ । अह समागया आरामसोहा सपरियणा, सवत्तिमाया वि तीए पुरो नियमभिप्पायमप्पयडंती किंकरिव्व कज्जाई करिती चिट्ठए । अह संजाए पसवसमये सुरकुमराणुकारं सा पसूया कुमारं, अन्नया विहिवसओ दूरट्ठिए परियणे समीवट्ठियाए सवत्तिमायाए कायचिंतानिमित्तं नीया आरामसोहा पच्छिमदुवारं, सावि तत्थ कूवं पलोइऊण भणइ - अम्मो ! कया काराविओ ? एस अउव्वो कूवो । तओ सा परमपिम्ममिव पयडंती साहई, वच्छे ! तुज्झागमणं नाऊण मए, स कराविओ, मा कया वि दूरओ नीरे आणिज्जमाणे विसाइसंकमो हुज्जा, तओ सा आरामसोहा कोऊहलेण कूवतलं पलोयंती तीए दुट्ठाए अणुल्लहियय पणुल्लिया अहोमुहा चेव पडिया, तम्मि समए तीए आवयपडियाए सो नागकुमारसुरो समरिओ, तेणावि सुरेण पयडीभूएण करसंपुडेणं अद्धंतराले चेव सा पडिच्छिया, कूवंतरे चैव पायालभवणं विउव्विय ठाविया, आरामो वि तत्थेव
१ भूमिगृहे । २ तुच्छचित्तया (?)
॥ ५ ॥
Page #139
--------------------------------------------------------------------------
________________
आराम
सोहाकहा ।
देवप्पभाओ ठिओ सुरोऽवि बंभणीए उवरि कोवं कुणंतो मायत्ति भणिय तीए उवसामिओ गओ सट्ठाणं, तओ ती बंभणीए पमुइयाए तप्पल्लंके णवप्पसूयत्ति नियधूया सुवारिया । खणंतरे तप्पडिचारियाओ समागयाओ तं अप्पलावण्णं किंपि सरिसागारं दट्ठूण धसक्कियहिययाओ जंपन्ति सामिणि ! संपइ किमन्नारिसीव भगवई पलोइज्जइ ? सापि साहरइ-किंपि न मुणेमि, परं मह देहो न सत्थावत्थो, तओ ताहिं भयभीयाहिं तज्जणणीए बंभणीए पुरो निवेइयं, तओ सावि पडुकूडकवडनाडयनडिया करेहिं हिययं ताडयंती पलविडं लग्गा हद्धी दुट्ठदिव्वेणं मुट्ठा, जं वच्छा अन्नारिसरूवा दीसइ, कहं रण्णो मुहं दक्खविस्सं ?, तओ रायभएण विसन्नओ परिचारियाओ चिट्ठति । अह तम्मि समए निवइसमाइट्ठो समागओ मंती, तेणवि, भणियं-जं देवो आणवेइ - देवीसहियं कुमारं सिग्घमाणेउण मह मेलहत्ति, तव्वयणसवणाणंतरं कया सयलावि पत्थाणसामग्गी, तम्मि अवसरे परिवारेण पुच्छिया देवी, कत्थ आरामो ? अज्जवि नागच्छइ, सा भणइ - कूवए नीरपाणट्ठे मए ठाविओ, पच्छा आगमिस्सइ, तओ तीए सह पत्थिऊण परियणो पाडलिपुत्ते पत्तो, वद्दाविओ निवो, तेणावि पमुइयमणेण पट्टाविया हट्टसोहा, पारद्धं वद्धावणयं, सयं संमुहगमणेण दिट्ठा देवी तणओ य, तओ पियाए अन्नारिसं रूवं निरूविऊण संभंतेण राइणा पुट्ठे-अहो !! अन्नारिसिच्चिय तुह तणुसिरी निरूविज्जइ, तत्थ को हेउ ? तओ दासीहिं विन्नत्तं महाराय ! एयाए
Page #140
--------------------------------------------------------------------------
________________
सूया दिट्ठदोसेण पसूइरोगेण वा अन्नारिसं व रूवं संवृत्तं, न सम्मं जाणेमो, तओ राया सुयजम्मपमुइओवि दइयावई यरसवणओ विच्छाओ जाओ, तहा वि धीरत्तमवलंबिउण राया तीए सह पुरं पविट्ठो । एगया सा भणिया रण्णा - पिए ! सो तुह सया सहयरो आरामो किं न दीसइ ?, तीए वि संलत्तं - अज्जउत्त ! पच्छा नीरं पियंतो कूवे वट्टइ, समरिओ संतो समागमिही, राया जहा तीए सव्वंगं पासइ, तहा तहा संदेहपिसाएण अक्कमिज्जइ, किमेसा सा अन्ना वा कावि?, अन्नया सा वुत्ता रण्णा, आणेह तमारामं मणाभिरामं, सावि जंपइ पिययम ! पच्छावे आणिस्सं, सविसेसं रायमणंमि आसंका जाया । अहारामसोहाए सो सुरो विन्नत्तो-ताय ! सुयविरहो मं दढं पीडेइ, ता पसीय तहा कुणह, जहा वच्छं पिच्छामि, तओ सा सुरेण आइट्ठा-जइ एवं ता वच्च मम माहप्पेण, परं पुत्तं पासिउण सिग्घमागच्छेसु, तीए वि तहत्ति तव्वयणमंगीकयं, तओ पुणोवि सा सुरेण साहिया ज तत्थ गया तुमंसूरुग्गमं जाव चिट्ठिहिसि, तओ परं मह दंसणं तुह न हविस्सइ, एस उण संकेओ-जया नियकेसपासाओ मॅयनामं पडियं पिच्छिहिसि, तओ परं न तुह मह दंसणं होही, तीएवि जंपियं- एयमवि होउ, जइ इक्कवारं कहंपि पलोएमि तणयवयणं । तओ सा पेसिया तियसेण, तप्पभावेण य निमेसमित्तेण पाडलिपुत्तं पत्ता, उग्घाडिऊण वासभवणं पइट्ठा, तं च केरिसं? “जलंतमणिदीवयं, १ व्यतिकरश्रवणतः । २ मृतसर्पम् ।
॥६॥
Page #141
--------------------------------------------------------------------------
________________
आराम
सोहाकहा ।
कणयकंतिसंदीवियं । सुपक्कफलपूरियं, महमहंतकप्पूरियं ॥१॥ पफुल्लकुसुमुक्करं, अगरधूवगंधुधुरं । अलंकरणसुंदरं, पणसुगंधियाडंबरं ॥२॥ तं पलोइऊण पुव्वाणुभूयरयकेलिसुमरणसंजायकुसुमसरवियारपसरावि पिययमपासपसुत्तभइणीनिरूवणईसावसविवा सवक्विजणणीकयकूवपक्खेवसंभरणुब्भूयकोवरसा तणयंव- गणपलोयणसंभवंतप्पमोयरसभरा सा खणं ठाऊ समझ
गया, तं कमलकोमलकरेहिं गहिऊण खणं रमावेऊण चउद्दिसंपि नियारामफुल्लफल गरं खिवेऊण पत्ता नियवासकूवं आरामसोहा । तओ पभायसमए धाईहिं विन्नतो राया - सामि! अज्ज कुमारो पुप्फफलेहिं केणावि पूइओ दीसइ, तं सुच्चा रायावि आगओ तस्सगासं, तं च तहा दट्ठूण पुच्छिया सा कूडआरासोहा, सावि भणइ-मया नियारामाओ समरिऊण समाणीयं पुप्फफलाइ एयं । तओ रण्णा वुत्तं संपयं किं न आणेसि ? तीए वुत्तं न वासरे आणेउं सक्किज्जइ । तओ विलक्खवयणं तं पिक्खिउण रण्णा चिंतियं-अवस्समेस कोऽवि पवंचो, एवं तिन्नि दिणा जाया, तओ सा रण्णा वुत्ता-अज्जवस्सं आराममाणेह, तओ सा अच्वंतं विलक्खवयणा हुत्था, दंभो कइदिणे छज्झइ । चउत्थजामिणीए आरामसोहा पुव्वंव सव्वं काऊण जाव नियत्ता, ताव भूवइणा करयलेण साहिय साहिया - हा पाणपिए ! पियं जणं पणयपरं किमेवं विप्पयारेसि ? तीए वुत्तं पाणेसर ! न विप्पयारेमि, परमत्थि किंपि कारणं, रण्णा भणियं वागरेसु, अन्नहा न मिल्हिस्सं, सावि सप्पणयं विन्नवेइ - नाह!
१ धात्री । २ अद्यावश्यम् ।
******
****
Page #142
--------------------------------------------------------------------------
________________
मुंचसु मं, कल्ले उण अवस्सं कहिस्सं, तओ य राया वागरेइ-मुक्खोवि किं करयलचडियं चिंतारयणं मुंचइ ?, तीए वि भणियं एवं कुणमाणस्स तुज्झवि हविस्सइ पच्छातावो, तहवि पुहवीसरो त न मुंचइ, तओ तीए मुलाओ जणणीए दुविलसियं कहतीए संवुत्तो अरुणुगमो, तम्मि समए केसकलावं विलुलियं संठवमाणीए पडिओ मओ नागो, तं पलोइय सा बाला विसायपिसायगहिउव्व झत्ति मुच्छानिमीलियच्छी छिनसाहव्व महिवीढे पडिया, सीयलोवयारेहिं पत्तचेयणा सा भणिया राइणा-पाणेसरि ! केण हेठणा अप्पाणयं विसायसायरे पखिवसि ? तओ सा भणइ-सामिय ! ताउव्व हियकारी एस नागकुमारसुरो जो मज्झसंनिज्झं सया कुणमाणो आसि, तेण य मे पुरओ भणियं हुत्था-जइ मज्झाएसं विणाऽरुणोदयं जाव अन्नत्थ चिट्ठिहिसि, तओ परं मज्झ ते दंसणं न भविस्सइ, केसपासाओ य मयभुयंगो पडिस्सइ, तओ नाह ? तुम्ह अविसज्जियाए महवि. संपयं तं वुत्तं, तओ परं सावि तत्थेव ठिया, तब्भइणिं गोसे तोसेण रहिओ निविडबंधणेहिं बंधिय जाव राया कसाहिं ताडिउं पउत्तो, ताव विनत्तो चलणेसु निवडिऊण सहावसरलाए आरामसोहाए-जइ मह उवरि पसायं, करेसि ता सामि ! मुंच मे भइणिं । करिय दयं हियदइयं, एवं पुव्वं व पिक्खेसु ॥शा रायावि भणइ जइविहु, एयाए देवि ! दुइचित्ताए । ठावणयंपि न जुतं, वयणं तुह तहवि दुलुपं ॥२॥ मोयाविया य तीए, नियपासे ठाविया य भइणित्ति । पच्चक्खं सज्जणदुज्जणाण परिपिच्छह विसेसं ॥३॥ तओ पलयानलं व पज्जलंतेण राइणा नियपुरिसा हक्कारिऊण
8IRICICISITICS
Page #143
--------------------------------------------------------------------------
________________
आरामसोहाकहा।
समाइट्टा, रे दुवालसवि गामे हरिऊण अग्गिसम्मं माहणं तस्स माहणिं च कण्णनासऊडे छिंदिऊण मज्झ देसाओ निव्वासेह, एवं रायवयणं वज्जग्गिफुल्लिंगउणं सोऊण आरामसोहा भतुणो चलणेसु निवडिऊण विनवेइ-जइ कहवि डसइ भसणो, पुणो वि किं कोवि खाइ तं सुयणो । इय मुणिय नाह ! मुंचसु, मह जणए करिय मइ पणयं ॥१॥ एवं देवीए भणिओ रायावि तच्चित्तखेयपणोयणत्थं तेसिं पुव्वं व गामे देइ, तओ तेसिं विसयसुहमणुहवंताणं सुहं सुहेण वच्चइ कालो । एगया परुप्परं धम्मवियारं कुणताणं एरिसो संलावो संवुत्तो आरामसोहाए-पिययम ! पुब्विमहं दुखिया होऊण पच्छा सुहभायणं जाया, ता मन्ने कस्सवि कम्मस्स एस परिणामो, एयमत्थं च पुच्छामि जइ कोवि नाणी एइ, एवं संलवंतीए तीए उज्जाणपालओ आगंतूण पणामपुव्वं नरवरं विनवेइ-देव ! नंदणुजाणे करकलियमुत्ताहलमिव सयलभावे वियाणमाणो पंचसयसाहुपरियरिओ सिरिवीरचंदसूरी समोसरिओ । तं सुणिय हरिसभरुभिन्नरोमंचो राया तस्स पीइदाणं दाऊण विसज्जेइ, तओ रण्णा भणियं-पिए ! उद्देसु, संपुण्णो ते मणोरहो, जं अज्जेवागओ महप्पा । तओ राया आरामसाहासहिओ सयललोयपरियरिओ य उज्जाणे गंतूण तिपयाहिणापुव्वं मुणिंदं पणमिय जहोच्चियट्ठाणे उवविट्ठो, भगवयावि पारद्धा देसणा-अणोरपारे संसारे, भमंतोवि जणो सया । पावाओ दुक्खरिछोलिं, लहते धम्मओ सुहं ॥१॥ इच्चाइधम्मदेसणावसाणे जोडियकरसंपुडा आरामसोहा गुरुं विनवेइभयवं ! जं जहा तुम्हेहिं आइडं तं तहेव, पपं मए पुन्वभवे किं कयं? तं संपयं पसीय
Page #144
--------------------------------------------------------------------------
________________
* आइसइ । तओ सूरीवि सजलजलहरगंभीरसरेण वागरिउमाढत्तो-इहेव जंबूद्दीवे दीवे भारहे वासे चंपाए नयरीए सयललोयप्पसिद्धो 0 2 धणउव्व समिद्धो कुलधरो नामा सिट्ठी हुत्था, तस्स कुलानंदा नाम भारिया, तीए समं विसयसुहमणुहवमाणस्स कमेण 2 ॐ वलडहलायण्णपुण्णाओ सत्त धूयाओ जायाओ । तासिं कमेण नामाणि-कमलसिरी, कमलवइ, कमला, लच्छी, * सिरि, जसएवी, पियकारिणी, य, ताओ धणवंतकुलेसु परिणीयाओ भोगे भुञ्जमाणीओ सुहं सुहेण विहरति । अह र
दिव्ववसा अट्ठमिया वि कनया जाया, तम्मि समए मायापियरो अईव दुक्खिया, तीसे नामंपि न कुणंति, सावि अणायरेण
वडुंती जुव्वणमणुपत्ता, निब्भग्गत्ति लोए तीए नामं पयडं जायं, तं पिक्खंताणं अम्मापिऊणं अईव उव्वेओ होइ अन्नदिणे * परियणेण सिट्ठी भणिओ-तुममेयं (वुड)कुमारिमपरिणाविंतो लोए गरुयमववायं पामिहिसि, एवं भणिओवि मणे खेयमुव्वहंतो * दुहेण सिट्ठी चिट्ठए । एगया सचिंतस्स सिट्ठिणो हटुंति उवविठ्ठस्स मलमइलगत्तो दीहमम्मुल्लंघणपरिस्संतो एगो पहिओ * दिट्ठीगोयरं गओ, तओ सिट्ठिणा पुट्ठो-कओ तं समागओ ?, कोसि तुमं ? का य ते जाइ ? किंनामासि ?, किमत्थमत्थागओऽसि ॥ ८॥
?, तओ तेण संलत्तं-अहं सागरतीरमंडणाओ चउडदेसाओ समागओ, परं कोसलदेसमंडणाए कोसलए निवासिणो नंदसिट्ठिणो सोमाए भारियाए कुच्छिसमुन्भूओ नंदणभिहाणो तणओ, कमेण खीणविहवो अत्थोवजणत्थं चोडदेसं गओ, तत्थवि
१ मलमलिनगात्रः।
२ क्षीणविभवः ।
Page #145
--------------------------------------------------------------------------
________________
आराम
सोहाकहा ।
अणुवज्जियदविणो दालिद्दोवद्दुओ अभिमाणनडिओ न गओ सदेसं, तत्थेव परघरेसु कज्जाई कुणंतो उअरभरणं करेमि । इओ य एयाओ पुराओ गएण वसंतदेवेण केणावि कज्जेण लेहं दाऊण सभवणेऽहं पेसिओ, दंसेहि पसीय तस्स गिहं, जहा लेहं देमि तप्पिउणो सिरिदत्तसिद्विणो । तओ कुलंधरोवि चिंतेइ - महदुहियाए एस वरो जुग्गो निब्भग्गाए निब्भम्गसेहरो परदेसिओ कोवि, एयं च परिणिऊण पुणोवि न इत्य एस एही, जं अहंकारनडिउव्व पलोइज्जइ, न कइयावि ससुरघरसमीवे एरिसो चिट्ठ । तओ तं भणइ-वच्छ ! मह घरमागच्छ, जेण ते जणओ मज्झ परमो मित्तो आसि, तेणावि वृत्तं ताय ! जेण कज्जेणाहमागओ तं पढमं काउण पच्छा तुम्ह घरे आगमिस्सं, तओ सिद्धी नियपुरिसं सिक्खविय तेण समं पेसेइ, भद्द ! जया एस देइ लेहं, तओ परं मम समीवे आणेयव्वो, तओ तेण सह गओ सो सिरिदत्तगेहूं, तं पणमिऊण सव्वसंदेसपुव्वं समप्पिओ लेहो, तेणावि वाइओ । तओ नंदणेण भणिओ सिरिदत्तो, जहा मह जणयमित्तो कुलंधरसिट्ठी इत्थ परिवसइ, तेणेस पुरिसो मह आहवणत्थं सह पेसिओ, ता तस्स मिलिऊण पुणोवि आगमिस्सं तुम्ह पासं । तओ पुरिसेण समं गओ सिट्ठिवरं, तओ पच्छा ण्हाविय अहिणववत्थाणि नियंसाविय विसिद्धभोयणं भुंजाविय तंबोलं च दाविय सो सिट्ठिणा भणिओ-वच्छ ! मह धूयं परिणेसु, सो भणइ - चउडदेसे अज्जवि मए गंतव्वं, कुलंधरेण भणियं-एयं धूयं परिणाविय नौविं दाऊण
१ परिधाप्य । २ द्रव्यसम्पत्तिम् ।
Page #146
--------------------------------------------------------------------------
________________
तुज्झेव समं पेसिस्सं, तओ पडिवनतव्वयणो नंदणो निब्यग्गनामियं धूयं परिणाविओ, अह सिरिदत्तेण सो भणिओ-जइ । तुहं इत्थ चिट्ठसि ता अवरं जणं लेहं दाऊण तत्थ पट्ठविस्सं गरुयं कज्जमत्थि अम्हाणं, नंदणोवि भणइ-ससुरमापुच्छिय तत्थेव गमिस्सं, तओ गंतूण ससुरयं पुच्छइ, ताय ! महंतं कजं मह अस्थि, तेण हेउणा चउडविसयं पइ मं पेसेइ, सिट्ठीवि चिंतेइ-मम मणोरहोचियं चेव भणियमणेण, तओ सिट्ठिणा भणियं वच्छ ! वच्चेसु नियभारियासहिओ, तुहं जुग्णय भंडयं तत्थेव ठियस्स पट्ठविस्सं, तओ तेण सिरिदत्तस्स कहिओ वुत्तंतो, मह अग्गे कहह कहणिज्ज, तेणावि तस्स . समप्पिओ लेहो, निवेइया य संदेसया, तओ सो घितूण दइयं संबलमित्तसहाओ इक्कल्लओ चलिओ, कमेण पत्तो उज्जेणिं, तओ चिंतइ-लहुपयाणएहिं बहुभक्खियं संबलं, इत्थी(इ) सह गमणेण न लब्भइ मगपारो, ता एयं सुत्तं मुत्तूण वच्चामि सिग्धं वंछियदेसं, तओ सा वुत्ता-पिए! पक्खीणं संबलं तो किं कज्जइ ?, जइ परं भिक्खाभमणेण पूरिज्जइ उयरं ता तुमं मए समं भिक्खं भमिहिसि नवत्ति ? एवं वुत्ता, तओ तीए संलत्तं-तुह पिट्ठिलगाए भिक्खावि में महसवसारिसी, एवं परुप्परं मंतयंता नयरीए बाहिरियाए अणाहपहियसालाए दोवि सुत्ता, अह सो भिक्खाए लजंतो तं भारियं तत्थेव सुत्तं मुत्तूण संबलपुट्टलयं च गहिय सणियं २ उट्ठिय अवरमग्गेण पलाणो, अह संजाए पभायसमए सा पियमपिक्खंती १ वाहनविशेषम् । २ भाजनवस्त्रादि । ३ महोत्सवसद्दशी ।
॥९॥
Page #147
--------------------------------------------------------------------------
________________
आरामसोहाकहा ।
इओ तओ तरलतरले विलोयणे खिवंती संबलपुट्टलमपिच्छंती य चिंतेइ-नूणं मं मुत्तूण गओ दइओ, तओ सा हाहारवमुहरमुही ॐ अंसुपवाहण्हवियथणकलसजुयला उत्तट्ठहरिणिव्व दीणवयणा पलविउं लगा-एगागिणिं अणाहं, मं अबलं चइय दइय ! कत्थ
तुमं ?। लंघेऊणं नियकुलमज्जायं संपइ गओऽसि ॥१॥ हाहा!! निल्लज्जसेहर !! तरुणिं निक्करुण ! लहडलायण्णं । निब्भरपिम्म
दइयं, चइत्तु दंसेसि कस्स मुहं ? ॥२॥ नवजुव्वणललियंगि, कहपि जइ कोवि में बलेणावि । छिवइ तओ किं न 2 हवइ, वयणिज्जमणज्ज !! तुज कुले ? ॥३॥ अहवा किमेएण परिदेविएण ? न छुट्टिजए पुवकयकम्मुणो, तहावि
करेमि किंपि उवायं, जहा जीवियाओऽवि अब्भहियं सीलं सुदिढहियया होऊण रक्खेमि. दुस्सीलेहितो, ता वच्चामि पिउहरं, अहवा तत्थ गयाए न मज्झ गउरवं, तो इत्थेव घणिय धम्मधणियं कमवि वणियं जणयं काऊण तस्स घरे निरवज्जाणि कज्जाणि कुणमाणी अत्तणो निव्वाहं करेमि त्ति धीरत्तमवलंबिय बाला उज्जेणीए पुरिए पविसिय समंतओ दिसाओ पिक्खंती एगं महापुरिसं वणियं पलोएइ, तच्चलणेसु निवडिऊण सकरुणसरं वज्जरइ-ताय ! मज्झ अणाहाए तुज्झ चेव चरणा सरणं, सच्छंदा हि इत्थी खलेहिं खिंसिज्जइ, जओ-बालत्तणंमि जणओ, जुव्वणपत्ताइ होइ भत्तारो । वुत्तणेण पुत्तो, सच्छंदतं न नारीणं ॥१॥ तओ तेण मणिमद्दसिट्ठिणा सा पुट्ठा-वच्छे काऽसि तुमं ? सावि साहइ-ताय ! चंपाए नयरीए कुलंधरववहारिणो धूया, वल्लहेण सह चउडदेसं पइ पत्थिया सत्थाओ भट्ठा इत्थमागया, अओ वरं तुम्हे चेव मे जणया, १ स्पशति ।
Page #148
--------------------------------------------------------------------------
________________
****
तओ सिट्ठी तव्वयणामयसितुव्व आनंदिणो भणइ-वच्छे ! आगच्छह मज्झ घरे पुत्तिव्व चिट्ठसु संत्थाइगवेसणं निव्वाहं च तुह सव्वं करिस्सं ति, तेण नियपुरिसा सव्वत्थ पेसिया, न पत्ता वत्तावि सत्थस्स, तओ तस्स मणे संसओ जाओ, एयाए वयणमवितहं वितहं वा ? इय जाणणकए चंपाए कुलंधरसिट्ठिपासे किमवि सिक्खविय पुरिसो पेसिओ, तेणावि तत्थ गंतूण भणिओ सिट्ठी - अहं माणिभद्दसिट्ठीणा तुम्ह पासं पेसिओ, कावि तुम्हधूया अस्थित्ति संबंधं काउं, तओ कुलंधरो साहइ - मह सत्त धूयाओ इत्थेव नयरे परिणीयाओ नियनियभत्तुणो गेहेसु विलसंतीओ चिट्ठति, अट्ठमिया पुण संपयं परिणीया पइया समं चउडदेसे संपत्थिया, अन्ना य कन्ना नत्थि जेण तुम्हेहिं सह संबंधो कीरइ, तओ सो पुरिसो नियनगरमागंतूण सव्वं सरूवं कहेइ माणिभद्दस्स, सोवि हु विन्नायवृत्तंतो तीए विसेसेण गउरखं करेइ, सावि पइदि विणयाइणा गुणेण सपरियणं तमणुरंजइ । जओ - गौरवाय गुणा एव, नतु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ||१|| अह माणिभद्देण जिणमयभावियमाणसेण उत्तुंगचंगं कारावियं जिणभवणं, तत्थ सा परमगुरुचलणसुस्सूणपणी चेइए लिंपणमंडणसंमज्जणाइ सया करेइ, जं जं च दविणजायं भतुल्याइकए सिट्ठिणा पावेइ तेण तेण सा जिणभवणे रत्थाइयं कारेइ, तओ विसेसण तुट्ठो सिट्ठी बहुबहुयरं दविणं वियरेइ, तेण तीए देवस्स छत्तत्तयं कारियं, तं च केरिसं ?-माणिक्कचक्कजडिउज्जलहेमदंडं, मुत्ताहलावलिपहाणकयावचूलं । चीणंसुएण पडिछन्नुवरिल्लदेसं, चंचंतकंतमणिकंतिर्विभासियासं १ सार्थादि० । २ तत्परा । ३ विभासिताऽऽशम् ।
॥ १० ॥
Page #149
--------------------------------------------------------------------------
________________
आरामसोहाकहा।
& ॥१॥ तं च जिणोवरि ठावियं, अन्नं च चामरभिंगारालंकाराइ देवस्स देह, एवं तिहुयणगुरुणो व्यावच्चं कुणमाणी चिद्वइ,
अन्नं च चउव्विहाहारक्सणसयणासणाइणा पाए भत्तीए गुरुजणमाराहेड़, साहम्मियवच्छवं च करेइ, एवं जिणाणं सुगुरूणं
च सुस्ससणं कुणमाणी सम्पत्तसम्मत्ता सुहंसुहेण कालमइक्कमइ । अनया माणिभदं सखेयं पिच्छिय भणइ-ताय ! किंनिमित्तं ॐ चित्ते विसायमुबहह. ?, सो भणइ-पुत्ति ! केणात्रि करणेण देवारामो फलफुलपत्तरमाउलोवि पुत्वंव संपयं सिंचंतोऽवि
अहिययर सुक्कड़, न सस्सिरीओ होइ, अओ मे मणे महई चिन्ता, सा पणइ-ताय ! यमि अत्थे मा विसायमुब्बसु, अहं नियसीलमाहप्पेण जाव एयमरामं पुव्वंव फलफुल्लपल्लवसहियं न करेमि ताव चड़विविहाहारमवि न भुंजामि एस मे निच्छओ, तओ सिद्विणा वारिज्जतीवि सासणदेविं मणे घरेऊण जिणचेइयदुवारे उवविद्वा, तओ तइयरयणीए सासणदेवीए पच्चक्खीहोऊण सा भणिया वच्छे ! मा कुणसु विसायं, अज्जेव पभायसमए पुण नवो होही आरामो तुह सीलपभावनासियपच्चणीयवंतरोवद्दवत्तणेणत्ति कहिऊण जाव सासणदेवया गया सहाणं, ताव विभाया विभावरी, तीएवि एस वुत्तंतो सिद्विपुरओ निवेइओ, तओ सोऽवि हरिसुप्फुल्ललोयणो तीइ समं संपत्तो चेइयारामं, सो य केरिसो ?-अउव्वउव्विल्लिरपल्लवाउलो, पप्फुलफुल्लुक्करसोरभुजलो । फलेहि पक्केहि सया मणोहरो, हवेइ नो कस्स बए मणोहो ? ॥१॥ तं च दळूण सिद्विणा । १ अपूर्वकम्पमानपल्लवाकुलः ।
Page #150
--------------------------------------------------------------------------
________________
भणियं-फलिया मे मणोरहा, तं च पंचसद्दनायपुव्वयं समणसंघपरिवरिओ सो नेइ नियं भवणं, लोओऽवि तीए सीलमाहप्पचमक्किओ उववूहइ-पिच्छह सुक्कोवि आरामो कहं पुणो सच्छाओ जाओ ? ता जयइ २ जिणसासणं जत्थ एरिसनरनारिरयणाणि उप्पजंति, तओ सा संघ पडिलाभिय पारणं करेड़, अह अनया पच्छिमजामिणीए सुतविउद्दा नियपुव्ववुत्ततं सरिऊण चिंतिउं लगा-ते धना जे परिणामविरसं आवायमहुरं किंपागफलंव विसयसुहं चइय अणोरपारसंसारसागरतरि पव्वजं पवना, अहं पुण अउन्ना विसयामिसलुद्धा पत्थमाणावि अलद्धभोगा परं लद्धविणमयरहस्सावि सामण्णं काउमसमत्था गिहिधम्म पालयंती विसिट्ठतवोविहाणेसु उज्जमिस्सं, तओ तीए बहुविहेहिं साभिग्गहेहिं तवोकम्मेहिं धम्मसरीरं पोसंतीएवि सरीरमईव सोसियं, तओ अपच्छिममारणंतियसलेहणं काउणाणसणं पडिवन्जिय कयपंचपरमिद्विसंभरणा सा मरिऊण सोहम्मे कप्पे पत्ता देवत्तणं, तत्थ दिव्वाई भोगसुहाई भुंजिय तओ पइण अग्गिसम्ममाहणस्स गिहे दुहिया विजुपहनामिया तुम समुप्पन्ना, बालत्तणे किंचि दुखिया जाया, माणिभद्दसिद्धीवि देवत्तणमणुहविय मणुजम्मं पाविय तओ नागकुमारेसु सुरो जाओ, जं च तए मिच्छत्तिणो पिउणो गिहे ठियाए कुदंसणमोहियाए किंचि पादमणुट्टियं तेण पढमं दुक्खिया जाया, पच्छा माणिभद्दगिहट्ठियाए जं देवगुरुवेयावच्चं कयं, तस्स पुण्णस्साणुभावेण अणनसामन्नं सुहमणुपत्तं, जं च तए तया जिणमंदिरारामो सच्छाओ १ प्रशंसति । २ श्रामण्यम् ।
॥११॥
Page #151
--------------------------------------------------------------------------
________________
आरामसोहाकहा।
कओ, तेण तुह सह आरामो वच्चइ, जं च छत्तत्तयमउडाइ आभरणाई दिनाइ सव्वन्नुणो, तेण सव्वंगभूसिया सियायवत्तच्छायाए हिंडसि, जंच जिणहरे रत्थाई दिन्नाई, तेण तुज्झ वहणि भोगंगाणि जायाणि, किंच-एयस्स जिणगुरुवेयावच्चकरणोवज्जियसुक्यरुक्खस्स फलेण तुमं देवसुहाणि अणुहविऊण माणुस्सए भवे रज्जसिरि भुज्जिऊण कमेण सिवसंपयं पाविहिसि । एवं नाणिवयणमायन्निऊणारामसोहा मुच्छानिमीलियच्छी पवणाइणा परियणेण समुप्पाइयचेयणा उद्विऊण गुरुं पणमिय विनवेइ-जं भयवंतिहिं आइडं तं सव्वं जाइसरणेण मह पच्चक्खं जावं, अओ मज्झं संसारवासाओ- विगं चित्तं 'संपयं पियमापुच्छिऊण तुम्ह पयमूले पवज पडिवज्जिस्सं, इय आरामसोहाए ववणं सुणिय राया भणइ-पिए ! मा उस्सुक्का, अहमवि अच्चंतभवुब्विगमणो मल्लसुंदरकुमार रज्जे ठविय तए सह पवजं गहिस्सामि, तओ गुरुं नमिऊण राया देवीसहिओ गिहमागंतूण तणयं रजे अहिसिंचिऊण कयजिणसासणप्पभावणो देवीए सद्धिं महाविभूइए गुरुपायमूले पवबं पडिवज्जिय गहियदुविहसिक्खो कमेण गीयत्थो हुत्था, तओ सूरीहिं सो रायरिसी गणहरपए आरामसोहा य पवत्तिणिपए संठावियाई, तओ दोवि बहूणि दिणाणि भव्वजणे पडिबोहिऊण पज्जते कयाणसणा गया सगं, तओ चविउं माणुसे भवे सव्वविरई लहिऊण कयसयलकम्मक्खया सिवं पयं पाविस्संति-आरामसोहाइ चरित्तमेयं, निसामिऊणं सवणामियाभं । कुणेह देवाण गुरूण वेया-वच्चं सवा जेण लहेह मुक्खं ॥१॥ इअ आरामसोहाकहा समत्ता ॥ १ अमृतसमानम् ।
Page #152
--------------------------------------------------------------------------
________________ // 12 //