SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ SSSSSSS तस्था-विङ्गिगनीमरणेच्छया ॥३०३॥ तच्चाकर्ण्य नृपो धात्र्या-ऽभ्यधायि ननु वत्स ! किम् । अवज्ञातो महामात्यः, प्राणदो राज्यदश्च ते॥३०४|| तत्सर्वं तन्मुखाच्छ्रुत्वा, स्वरूपं भूपतिस्तदा। तत्र गत्वा पदोलन-श्चाणिक्यस्माह भक्तिमान्॥३०५॥ अज्ञानेनास्यवज्ञात-स्तात मा मां ततस्त्यज । पुरीषमुत्सृजत्यके, डिम्भश्चेत्त्यज्यते स किम् ? ॥३०६॥ तत्प्रसीद गृहानेहि । शाघि साम्राज्यमात्मनः । स ऊचे वत्स पर्याप्तं, यत्संप्रत्यनशन्यहम् ॥३०७॥ ततो राजा वलित्वाऽगा-इतसर्वस्ववद्रुदन् । हाऽभूवमकृतज्ञोऽह-मिति स्वंहीलयन्मुहुः ॥३०८॥ दध्यौ सुबन्धुर्यद्येष, कथञ्चन निवर्तते । समूलकाषं मद्वर्ग, कषत्येव ध्रुवं ततः ॥३०९॥ विचिन्त्येति तत: साश्रु-पमूचे सगद्गदम् । देवाविमृश्यकृत्वेना-नर्थोऽभूदेष दैवतः ॥३१०॥ देवाज्ञाया तदेतर्हि, साम्यनिर्मप्रचेतसः । चाणिक्यस्य सपर्यायै-र्भवावृद्धिं करोम्यहम् ॥३११|| ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृत्वाऽर्चा न्यस्य चोपान्तं, धूपाकारं गत: कुधीः ॥३१२॥ चाणिक्योप्यग्निना तेन, तप्यमानो महामनाः । भावनां भावयामास, दुष्कर्मग्रसनोरगीम् ॥३१॥अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपिच्छले।रेजीवाऽतीवबीभत्से, वपुषि प्रेम मा कृथाः ॥३१४॥ द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किञ्चित्रामुव्रजत्यपि ॥३१५॥ या: सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया। तासामसौ न लक्षांशे-ऽप्याग्नेयी वेदनाऽस्ति ते ॥३१॥ अन्वभूयन्त तिर्यक्त्वे, यास्त्वयाऽनेकश: पुरा । ता: साक्षादिव तिर्यक्षु, पश्यन् पीडां सहाऽग्निजाम् ॥३१७॥ मनुष्य: प्राप्तधर्मा च, यावजीवसि जीव है। प्रस्थानस्थोज़ १ सेवा। ॥११॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy