________________
HER
नागरूवमुज्झिउण चलंतकुंडलाहरणं सुररूवं पयडिय पभणेइ, वच्छे ! वरेसु वरं जं अहं तुहोवयारेण साहसेण य संतुम्हि, सावि तं तहारूवं भासुरसरीरं सुरं पिच्छऊण हरिसभरनिब्भरंगी विनवेइ ताय ! जइ सच्चं तुट्ठोऽसि, ता करेसु मझुवरि च्छायं, जेणायवेणापरिभूया .
सुहंसुहेणं च्छायाए उवविठ्ठा गावीओ चारेमि, तओ तेण तियसेण मणमि वीमंसियं, अहो ! एसा सरलसहावा वराई जं ममाओवि । एवं मग्गइ, ता एयाए एयपि अहिलसियं करेमित्ति तीए उवरि कओ आरामो महलसालढुमफुल्लगंधपुष्कंधयगीयसारो च्छायाभिरामो सरसप्फलेहिं पीणेइ जो पाणिगणे सयावि । तत्तो सुरेण तीइ पुरो निवेइयं पुत्ति ! जत्थ जत्थ तुमं वच्चिहिसि तत्थ तत्थ महमाहप्पाओ एस आरामो तए सह गमिही । गेहाइगयाए तुह इच्छाए अत्ताणं संखेविय च्छत्तुव्व उवरि चिहिस्सइ, तुमईए उण संजायपओयणाए आवइकाले अहं सरेयव्वुत्ति जंपिय गओ सट्ठाणं सो नागकुमारो, सावि तस्सारामस्सामयरससरसाणि फलाणि जहिच्छं भुंजिय विगयच्छुहतण्हा तत्थेव ठिया सयलं दिणं, रयणीए उण गोणीओ वालिऊण पत्ता नियमंदिरं, आरामोऽवि तीए गिहं च्छाइऊण समंतओ ठिओ, जणणीए उण सा वुत्ता-पुत्तिं ! कुणसु भोयणं, तओ तीए वज्जरियं-नत्थिमे अज्ज खुहत्ति उत्तरं काऊण सा नियसयणीए निद्दासुहमणुहवइ । जाए पच्चूससमए सा गावीओ गहिय तहेव गयाऽरण्णं, आरामोऽवि तप्पिट्ठीए गओ, एवं कुव्वंतीए तीए अइक्वंताणि कइवइदिणाई। एगया मज्झण्हे सुहप्पसुत्ताए सिरिपाडलपुराहिवो चउरङ्गबलकलिओ विजयजत्ताए पडिनियत्तो जियसत्तु
१ भ्रमर । २ छत्रमिव ।
३ स्मर्तव्य इति। ४ क्षुधेति ।