SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आरामसोहाकहा। & ॥१॥ तं च जिणोवरि ठावियं, अन्नं च चामरभिंगारालंकाराइ देवस्स देह, एवं तिहुयणगुरुणो व्यावच्चं कुणमाणी चिद्वइ, अन्नं च चउव्विहाहारक्सणसयणासणाइणा पाए भत्तीए गुरुजणमाराहेड़, साहम्मियवच्छवं च करेइ, एवं जिणाणं सुगुरूणं च सुस्ससणं कुणमाणी सम्पत्तसम्मत्ता सुहंसुहेण कालमइक्कमइ । अनया माणिभदं सखेयं पिच्छिय भणइ-ताय ! किंनिमित्तं ॐ चित्ते विसायमुबहह. ?, सो भणइ-पुत्ति ! केणात्रि करणेण देवारामो फलफुलपत्तरमाउलोवि पुत्वंव संपयं सिंचंतोऽवि अहिययर सुक्कड़, न सस्सिरीओ होइ, अओ मे मणे महई चिन्ता, सा पणइ-ताय ! यमि अत्थे मा विसायमुब्बसु, अहं नियसीलमाहप्पेण जाव एयमरामं पुव्वंव फलफुल्लपल्लवसहियं न करेमि ताव चड़विविहाहारमवि न भुंजामि एस मे निच्छओ, तओ सिद्विणा वारिज्जतीवि सासणदेविं मणे घरेऊण जिणचेइयदुवारे उवविद्वा, तओ तइयरयणीए सासणदेवीए पच्चक्खीहोऊण सा भणिया वच्छे ! मा कुणसु विसायं, अज्जेव पभायसमए पुण नवो होही आरामो तुह सीलपभावनासियपच्चणीयवंतरोवद्दवत्तणेणत्ति कहिऊण जाव सासणदेवया गया सहाणं, ताव विभाया विभावरी, तीएवि एस वुत्तंतो सिद्विपुरओ निवेइओ, तओ सोऽवि हरिसुप्फुल्ललोयणो तीइ समं संपत्तो चेइयारामं, सो य केरिसो ?-अउव्वउव्विल्लिरपल्लवाउलो, पप्फुलफुल्लुक्करसोरभुजलो । फलेहि पक्केहि सया मणोहरो, हवेइ नो कस्स बए मणोहो ? ॥१॥ तं च दळूण सिद्विणा । १ अपूर्वकम्पमानपल्लवाकुलः ।
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy