________________
रोहिणेवचरित्रम् ।।
BEE EEEBEEEEEEEEEEEE
सत्य एव न कूटोऽयं वीरेण कथिते त्विति । रौहिणेयोऽपि जग्राह दीक्षां श्रीवीरसन्निधौ ॥४६४|| प्रशंसमानः सर्वोऽपि लोको निजं निजं गृहं । जगाम दुस्तपतपो रौहिणेयस्तपस्यति ॥४६५|| श्रीवीरदेवमूर्तिक्रमवंदनतत्परः स चौरर्पिः । भविकमनांति निरंतमचोरयत्स्वीयविमलगुणैः ॥४६६|| गृहीत्वानशनं प्रान्ते स्मरन् पंचनमस्कृतिं । श्रीसर्वार्थविमानेऽगाद्देवोऽभूच्छमभाजनं ॥४६७॥ जिनेन्द्रवचनं श्रुत्वा रौहिणेन इवान्वहं । स्तैन्यं त्रिधापि सन्त्याज्यं जिनधर्मरतैर्नरः ॥४६८|| कासद्र(कासेंद्र)गच्छचूडारत्ननिभो देवचन्द्रगुरुराजः । तच्छिप्वदेवमूर्तिर्जिनपदतरुपीठकृतवसतिः ।।४६९॥ चक्रे तेन कथासौ बहुलस्सा स्मयकरी वुधजनानां । नन्दहु तावद्रुचिरा यावच्छशिमेरुसूर्यजलनिधयः ॥४७०॥ इति श्रीकासद्रगच्छे (कासेंद्रगच्छे) श्रीदेवचंद्रसूरिशिष्यउपाध्यायश्रीदेवमूर्तिरचिता रौहिणेयकथा समाप्ता ॥
SOBOCCODD88:88803EEE