SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ CCCCCCCCCCCCCCCCC888 0 व्याघ्रवृश्चिकसर्पाणां भूतकेसरिदंतिनां । रूपैः स भापितोऽत्यर्थं मानसे न भयं दधौ ॥४४८॥ नगुस्कंधदेशेऽस्ति स्वयं भूतं मनोहरं । । पुंस्त्रियोमिथुनं प्रौढं सर्वावयवसंयुतं ॥४४९॥ बाणं मुक्तं ततस्तेन तत्र नारीपयोधरे । प्रादुर्बभूव सहसा पय:श्रोत: सुपूरभृत् ॥४५०॥ तत्पीतं मंत्रिणात्यर्थं प्रीतोऽभूरिभिर्दिनैः। स्वयमेव स्थितो दुग्धप्रवाहः प्रवहन्नथ ॥४५१॥ पीतदुग्धप्रमाणेन सर्वं भूमिगतं धनं । द्राक् पश्यति स्म मंत्रींद्र: स्वाक्षिभ्यां प्रकटं यथा ॥४५२॥ इत्थमंजनसिद्धोऽभून्मंत्रीशो भाग्ययोगतः । सोत्साहस्तद्वनं सर्वमतिचक्राम हेलया ॥४५३॥ सांगरक्षो ययौ तूर्णं श्रावस्त्यां पुरि साहसी । पुरोपवनसंस्थश्च केशी दृष्टो गणाधिपः ॥४५४॥ रत्नत्रयधरो धीमान् धीरो धर्मोपदेशकः । ततो मंत्र्यंगरक्षौ च समासीनौ च तत्पुरः ॥४५५॥ आख्यातं मुनिना किंचित्तदा तत्पुरत: स्फुटं । मया किंचित्तु न ज्ञातं मूर्खभावेन सुंदर ! ॥४५६।। मंत्रिपार्श्वे तत: पृष्टं सेवकेनातियत्नतः । किं ख्यातं मुनिना तेन तवाग्रे वद मे पुरः ॥४५७।। प्रस्तावे कथयिष्यामि सर्वं ते पुरतोऽधिकं । इत्येव कथयन्नासीन्नाख्यातं किंचिदेव हि ॥४५८॥ गणभृद्रोधवाक्येन त्वं श्रीश्रेणिकमंत्र्यभूः । अज्ञातबोधवाक्यः सन्नहं वैभारपर्वते ॥४५९॥ एतत्स्वप्नमसत्यं वा सत्यं तद् ज्ञायते नहि । पुनः पृच्छां करिष्यामः श्रीवीरजिनसन्निधौ ॐ ॥४६०॥ इत्युक्त्वा तेऽचलन् सर्वे श्रीवीरनतिहेतवे। आहूता रौहिणेयेन लोकाश्च समतात्मना ॥४६१॥ आनाय्य वैभारगिरेह॒तं पितृपितामहै: | अर्पितं वस्तु लोकानां श्रेणिकस्य प्रपश्यतः ॥४६२॥ श्रीवीरस्वामिनं नत्वाऽभय: पप्रच्छ मंत्रिराट् । ख्यातो मे रौहिणेयेन भव: सत्योऽथवाऽनृतः ॥४६३।। ॥१५ BEEBEEEEE
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy