________________
आराम
सोहाकहा ।
कणयकंतिसंदीवियं । सुपक्कफलपूरियं, महमहंतकप्पूरियं ॥१॥ पफुल्लकुसुमुक्करं, अगरधूवगंधुधुरं । अलंकरणसुंदरं, पणसुगंधियाडंबरं ॥२॥ तं पलोइऊण पुव्वाणुभूयरयकेलिसुमरणसंजायकुसुमसरवियारपसरावि पिययमपासपसुत्तभइणीनिरूवणईसावसविवा सवक्विजणणीकयकूवपक्खेवसंभरणुब्भूयकोवरसा तणयंव- गणपलोयणसंभवंतप्पमोयरसभरा सा खणं ठाऊ समझ
गया, तं कमलकोमलकरेहिं गहिऊण खणं रमावेऊण चउद्दिसंपि नियारामफुल्लफल गरं खिवेऊण पत्ता नियवासकूवं आरामसोहा । तओ पभायसमए धाईहिं विन्नतो राया - सामि! अज्ज कुमारो पुप्फफलेहिं केणावि पूइओ दीसइ, तं सुच्चा रायावि आगओ तस्सगासं, तं च तहा दट्ठूण पुच्छिया सा कूडआरासोहा, सावि भणइ-मया नियारामाओ समरिऊण समाणीयं पुप्फफलाइ एयं । तओ रण्णा वुत्तं संपयं किं न आणेसि ? तीए वुत्तं न वासरे आणेउं सक्किज्जइ । तओ विलक्खवयणं तं पिक्खिउण रण्णा चिंतियं-अवस्समेस कोऽवि पवंचो, एवं तिन्नि दिणा जाया, तओ सा रण्णा वुत्ता-अज्जवस्सं आराममाणेह, तओ सा अच्वंतं विलक्खवयणा हुत्था, दंभो कइदिणे छज्झइ । चउत्थजामिणीए आरामसोहा पुव्वंव सव्वं काऊण जाव नियत्ता, ताव भूवइणा करयलेण साहिय साहिया - हा पाणपिए ! पियं जणं पणयपरं किमेवं विप्पयारेसि ? तीए वुत्तं पाणेसर ! न विप्पयारेमि, परमत्थि किंपि कारणं, रण्णा भणियं वागरेसु, अन्नहा न मिल्हिस्सं, सावि सप्पणयं विन्नवेइ - नाह!
१ धात्री । २ अद्यावश्यम् ।
******
****