________________
सूया दिट्ठदोसेण पसूइरोगेण वा अन्नारिसं व रूवं संवृत्तं, न सम्मं जाणेमो, तओ राया सुयजम्मपमुइओवि दइयावई यरसवणओ विच्छाओ जाओ, तहा वि धीरत्तमवलंबिउण राया तीए सह पुरं पविट्ठो । एगया सा भणिया रण्णा - पिए ! सो तुह सया सहयरो आरामो किं न दीसइ ?, तीए वि संलत्तं - अज्जउत्त ! पच्छा नीरं पियंतो कूवे वट्टइ, समरिओ संतो समागमिही, राया जहा तीए सव्वंगं पासइ, तहा तहा संदेहपिसाएण अक्कमिज्जइ, किमेसा सा अन्ना वा कावि?, अन्नया सा वुत्ता रण्णा, आणेह तमारामं मणाभिरामं, सावि जंपइ पिययम ! पच्छावे आणिस्सं, सविसेसं रायमणंमि आसंका जाया । अहारामसोहाए सो सुरो विन्नत्तो-ताय ! सुयविरहो मं दढं पीडेइ, ता पसीय तहा कुणह, जहा वच्छं पिच्छामि, तओ सा सुरेण आइट्ठा-जइ एवं ता वच्च मम माहप्पेण, परं पुत्तं पासिउण सिग्घमागच्छेसु, तीए वि तहत्ति तव्वयणमंगीकयं, तओ पुणोवि सा सुरेण साहिया ज तत्थ गया तुमंसूरुग्गमं जाव चिट्ठिहिसि, तओ परं मह दंसणं तुह न हविस्सइ, एस उण संकेओ-जया नियकेसपासाओ मॅयनामं पडियं पिच्छिहिसि, तओ परं न तुह मह दंसणं होही, तीएवि जंपियं- एयमवि होउ, जइ इक्कवारं कहंपि पलोएमि तणयवयणं । तओ सा पेसिया तियसेण, तप्पभावेण य निमेसमित्तेण पाडलिपुत्तं पत्ता, उग्घाडिऊण वासभवणं पइट्ठा, तं च केरिसं? “जलंतमणिदीवयं, १ व्यतिकरश्रवणतः । २ मृतसर्पम् ।
॥६॥