SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ EN वेणुवेणुरवोन्मिश्राः । श्रृणोति कलगीतिका:। सविलासाङ्गनासङ्ग-लालसो बोभवीति च ॥३३५।। किं बहूक्तेन पञ्चानां, विषयाणां मनोरमम् । भजत्येकमपि क्षिप्रं, जायते स यमातिथिः ॥३३६॥ यस्तु मुण्डितमुण्डास्य:, प्रान्ताशी मलिनांशुकः । अस्नानी मुनिवृत्त्यैव, वर्त्ततेऽत्र स जीवति ॥३३७॥ तदर्थप्रत्ययायाऽथ, नरः कश्चित् सुबन्धुना । गन्धानाघ्राय सर्वाक्ष-सौख्यैरायोजितो मृतः ॥३३८॥ सोऽथ दघ्यौ धियं धिङ् मे, धीमांश्चाणिक्य एव हि । यन्मृतेनाऽपि तेनाऽह-मेवं जीवन्मृतः कृतः ॥३३९॥ मुनिवेषस्तत: स्थित्वा, नटवद्भाववर्जितः । अभव्य: पातकी सोऽथ, भवेऽनन्ते भ्रमिष्यति ॥३४०॥ राज्ञश्च बिन्दुसारस्य, कुर्वतो राज्यमुज्ज्वलम् । पृथिवीतिलकाख्याया, महादेव्याः सुतोऽभवत् ॥३४१॥ सच्छायः सुमनोरम्यः, सदालिप्रियतां गतः । अशोकश्रीरशोकश्री:, " कौतुकं सफलोदयः ॥३४२॥ सोऽथाधीयन्नविश्रान्तः सङ्क्रान्तनवयौवन: यौवराज्यपदे राज्ञा, विहितो गुणवानिति ॥३४३॥ क्रमादुपरते राज्ञि, सामन्तसचिवादिभिः । स एव स्थापितो राज्ये, राज्यधूर्वहनक्षमः ॥३४४॥ कुणाल इति तस्यापि, तनुभूः पुण्यभूरभूत् । जातमात्रोऽपि यः पित्रा, यौवराज्यपदे कृतः ॥३४५॥ मा भूद्विमातृकस्यास्य, विमातृभ्योऽत्र किञ्चन । इत्यालोच्य च भूपाल:, कुणालं पुत्रवत्सलः ॥३४६॥ चतुरङ्गचमूयुक्तं, प्रधानामात्यसङ्गतम् । कुमारं भक्तिदत्ताया-मवन्त्यां प्रेषयत् पुरि ॥३४७॥ स्नेहातिशयतस्तत्र भूपति: प्रतिवासरम् । स्वहस्तलिखिताल्लेखान् प्राहिणोति स्म सादरम् ॥३४८॥ ज्ञात्वाऽन्येद्यु: कलायोग्यं कुमारं मन्त्रिणं प्रति । अधीयतां नः पुत्रोऽय-मिति लेखेऽलिखन्नृपः ॥३४९॥ अनुद्धानाक्षरं तं चा-ऽसंवत्यैव महीपतिः । तत्रैव स्थानके मुक्त्वा, गतवान् देहचिन्तया ॥३५०॥ राज्ञी काचिच्च तं दृष्ट्वा, दध्यौ १ मुने। ॥ १२॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy