________________
आरामसोहाकहा।
कओ, तेण तुह सह आरामो वच्चइ, जं च छत्तत्तयमउडाइ आभरणाई दिनाइ सव्वन्नुणो, तेण सव्वंगभूसिया सियायवत्तच्छायाए हिंडसि, जंच जिणहरे रत्थाई दिन्नाई, तेण तुज्झ वहणि भोगंगाणि जायाणि, किंच-एयस्स जिणगुरुवेयावच्चकरणोवज्जियसुक्यरुक्खस्स फलेण तुमं देवसुहाणि अणुहविऊण माणुस्सए भवे रज्जसिरि भुज्जिऊण कमेण सिवसंपयं पाविहिसि । एवं नाणिवयणमायन्निऊणारामसोहा मुच्छानिमीलियच्छी पवणाइणा परियणेण समुप्पाइयचेयणा उद्विऊण गुरुं पणमिय विनवेइ-जं भयवंतिहिं आइडं तं सव्वं जाइसरणेण मह पच्चक्खं जावं, अओ मज्झं संसारवासाओ- विगं चित्तं 'संपयं पियमापुच्छिऊण तुम्ह पयमूले पवज पडिवज्जिस्सं, इय आरामसोहाए ववणं सुणिय राया भणइ-पिए ! मा उस्सुक्का, अहमवि अच्चंतभवुब्विगमणो मल्लसुंदरकुमार रज्जे ठविय तए सह पवजं गहिस्सामि, तओ गुरुं नमिऊण राया देवीसहिओ गिहमागंतूण तणयं रजे अहिसिंचिऊण कयजिणसासणप्पभावणो देवीए सद्धिं महाविभूइए गुरुपायमूले पवबं पडिवज्जिय गहियदुविहसिक्खो कमेण गीयत्थो हुत्था, तओ सूरीहिं सो रायरिसी गणहरपए आरामसोहा य पवत्तिणिपए संठावियाई, तओ दोवि बहूणि दिणाणि भव्वजणे पडिबोहिऊण पज्जते कयाणसणा गया सगं, तओ चविउं माणुसे भवे सव्वविरई लहिऊण कयसयलकम्मक्खया सिवं पयं पाविस्संति-आरामसोहाइ चरित्तमेयं, निसामिऊणं सवणामियाभं । कुणेह देवाण गुरूण वेया-वच्चं सवा जेण लहेह मुक्खं ॥१॥ इअ आरामसोहाकहा समत्ता ॥ १ अमृतसमानम् ।